Skip to main content

Posts

Showing posts from September, 2018

Sanskrit Song - संपूर्ण विश्व रत्नम् (Saare jahaan se accha in Sanskrit)

              संपूर्ण विश्व रत्नम् (saare jahaan se accha in sanskrit) संपूर्ण विश्व रत्नम्, खलु भारतम् स्वकीयम्.. स्वकीयम् संपूर्ण विश्व रत्नम्। पुष्पं  वयं तु सर्वे, खलु देश वटिकेयं स्वकीयम्।   1) सर्वोच्च पर्वतो यो,    गगनस्य भाल चुम्बी, -2   स: सैनिक: सुवीरः -२    प्रहरी च स: स्वकीयम्।। स्वकीयम्... 2) क्रोड़े सहस्रधारा, प्रवहन्ति यस्य नद्यः-२ उद्यानमभिपोष्यम्, भुविगौरवं स्वकीयम्।। स्वकीयम्... 3)धर्मस्य नास्ति शिक्षा, कटुतां मिथो विधेयः, (एको वयम् )-३ तु सर्वे, खलु भारतम् स्वकीयम्।। स्वकीयम्... संपूर्ण विश्व रत्नम्, खलु भारतम् स्वकीयम्.. स्वकीयम् संपूर्ण विश्व रत्नम्। पुष्पं  वयं तु सर्वे, खलु देश वटिकेयं स्वकीयम्। --------01 https://drive.google.com/file/d/1A_wXqh3klUTpoDNBB9Dn6KfYDdMDXgEe/view?usp=drivesdk 02 आर्मी धुन के साथ- https://drive.google.com/file/d/1zO5IHHWF8Ot2SfJhIPEN6-Ki7eLA-PNq/view?usp=drivesdk