Skip to main content

दैनिक-व्यवहार-वाक्य-संग्रहः

दैनिक-व्यवहार-वाक्य-संग्रहः (Useful Sanskrit Sentences)

  1. हरिः ॐ / नमो नमः/ नमस्कारः/ प्रणामः ! = Hello !
  2. सुप्रभातम् आचार्य ! = Good morning 
  3. सुमध्याहनम्  = Good afternoon/Good evening.
  4. शुभरात्रिः ।  = Good night.
  5. अस्तु ।  = All right./ O.K.
  6. कृपया ।  = Please.
  7. धन्यवादः ।  = Thank You.
  8. स्वागतम् ।  = Welcome.
  9. क्षम्यताम् ।  = Excuse/ Pardon me/ Sorry.
  10. चिन्ता मास्तु ।  = Don’t worry.
  11. श्रीमन् ।  = Sir.  मान्या/आर्या । = Lady.
  12. साधु साधु/ समीचीनम् । = Very good.
  13. आम् ।  = Yes, (Dear, Sir.) न =No
  14. अलम्  =Enough/ Stop.
  15. आचार्य! अहं जल-पानार्थं गन्तुम् इच्छामि।  = May I go to Drink Water ? 
  16. आचार्य! अहं लघुशङ्कार्थं गन्तुम् इच्छामि।/  महोदय ! किम् अहं शौचालयम् गच्छामि ? =May I go for toilet? 
  17. आचार्य अहं .............कार्यार्थं गन्तुम् इच्छामि। = I want to go for……………..
  18. अहं प्रक्ष्टुम् इच्छामि। = I want to ask
  19. अहं न जानामि।  =I Don’t know
  20. मया न ज्ञातम्।  =I didn’t Understand
  21. कथमस्ति भवान्/भवती? = How are you ?
  22. आगच्छन्तु ।  = Come in.
  23. उपविशन्तु ।  = sit down.   उत्तिष्ठन्तु = Stand Up
  24. ज्ञातं वा ?  = Understand ?
  25. बहिर्गच्छतु =  Get out.
  26. अलं वार्तालापेन/ मा वदत = Don’t Talk
  27. पुनः मिलामः । = Let us meet again.

आभिवादन / Greetings-

  1. जन्मदिनस्य शुभाशयाः= Happy Birthday.
  2. नववर्षस्य शुभाशयाः । = Hearty greetings for a happy New Year.
  3. सफलतायै अभिनन्दनम् ।  = Hearty congratulations on your success.
  4. शुभाः ते पन्थानः । = Happy Journey/ Good bye (God be with you)
  5. नववर्षं नवचैतन्यं ददातु । = Let the new year bring a new life.
  6. भवतः वैवाहिकजीवनं शुभमयं भवतु । = Wish you a very happy married life.
  7. भवदीयः समारम्भः यशस्वी भवतु । = Wish the function a grand success.
  8. शतं जीव शरदो वर्धमानाः। = May you live for one hundred years.
----- ----- ----- ----- -----

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।