6.13.2 कक्षा- षष्ठी, विषय:- संस्कृतम् त्रयोदशः पाठः (विमानयानं रचयाम) अभ्यासः Class- 6th, Subject- Sanskrit, Lesson- 13 (Dasham Tvam Asi) – Abhyaas
6 . 13 . 2 कक्षा- षष्ठी , विषय:- संस्कृतम् त्रयोदशः पाठः ( विमानयानं रचयाम ) अभ्यासः Class- 6 th, Subject- Sanskrit, Lesson- 1 3 ( Dasham Tvam Asi ) – Abhyaas ************************************ नमो नमः। षष्ठ कक्ष्यायाः रुचिरा भाग- 1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। अद्य वयं त्रयोदश -पाठस्य अभ्यासकार्यं कुर्म: । पाठस्य नाम अस्ति - विमानयानं रचयाम अहं डॉ. विपिन:। ************************************ त्रयोदशः पाठः ( विमानयानं रचयाम ) अभ्यासः ( Exercise) प्रश्न 1 : पाठे दत्तं गीतं सस्वरं गायत। उत्तराणिः विद्यार्थी गीत को सस्वर गाएंगे। प्रश्न 2 : कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत – यथा – नभ: चन्द्रेण शोभते। (चन्द्र) ( ...