Skip to main content

Posts

Showing posts from April, 2023

सेतु-पाठ्यक्रम: (संस्कृत) Bridge Course (Sanskrit)

  सेतु-पाठ्यक्रम: संस्कृत Bridge Course (Sanskrit)  15 दिवसीय/Days  NCERT Module PDF  NCERT Module study material   • स्ववृत्त: (BIODATA)  • प्रमाण-पत्र म् , विषय सूची, परीक्षा सूची • पाठ्यक्रम:  दिवस: 1   वर्णविचार: / परिचय: (संस्कृत वर्णमाला)  - स्वर:, व्यञ्जनम्, संयुक्त वर्ण: - क्ष त्र ज्ञ श्र दिवस: 2  उच्चारणस्थानानि   दिवस: 3  वचन, लिङ्गं, विभक्ति च ज्ञानम्   (कारकम्, उपपद विभक्तयः)   दिवस: 4 धातु ,  लकार , पुरुष च ज्ञानम्   धातु-प्रत्यय:      दिवस: 5 दैनिक-व्यवहार-पदानि /वाक्य    दिवस: 6 संस्कृत भाषायाः महत्त्वम्  (संस्कृत भाषा का महत्त्व)  दिवस: 7 स्वपरिचय: (Self Introduction)   दिवस: 8  संख्या-वाचक-शब्दा: (१-१०)  १-४ पर्यन्तम् त्रिषु लिङ्गेषु  दिवस: 9  के. वि. संगठन-संबंधित- मन्त्राः   1. असतो मा.... 2. सहनाववतु... 3. हिरण्मयेन पात्रेण ... दिवस: 10  छात्र-प्रतिज्ञा   दिवस: 11 विद्यालय-प्रार्थना (संस्कृत) दिवस: 12 जन्मदिन-गीतम्   दिवस: 13 शरीरस्य अङ्गानां नामानि  (शरीर-संबंधित-चित्रशब्दकोष:)   दिवस: 14  विद्यालय-संबंधित-शब्दकोष:  दिवस: 15  परिवार-संबंधित-चित्रशब्दकोष: