Skip to main content

Posts

Showing posts from April, 2022

अव्यय (avyaya)

                      अव्यय (avyaya )  अव्ययं नाम किम् ?  'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।।'       अर्थात् त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च यस्य पदस्य किमपि परिवर्तनं न भवति, तत्पदमेव अव्ययमिति।   हिंदी में अर्थ-   तीनों लिंगों, सभी विभक्तियों और सभी (तीनों) वचनों में जिस शब्द में परिवर्तन नहीं होता उसे अव्यय कहते हैं।     यथा -- यत्र = जहां = where ( eg. where there is a will.... there is a way ) तत्र = वहां there कुत्र ?= कहां? = where ? ( where are you going ) अत्र = यहां = here ( where is your pencil.... ans :- here it is )ए एकत्र = एक जगह = at one place सर्वत्र = सब जगह = every where अन्यत्र = अन्य जगह = somewhere यदा = जब = when ( when the sun shines ) तदा = तब = then कदा ? = कब? = when ( when you will do your home work ? ) सर्वदा = हमेशा = always एकदा = एक बार = once ( at a time ) अद्य = आज = today श्वः = कल (आनेवाला) = tomorrow ह्यः = कल (बीता हुआ) = yesterday च = दquot;र = and अपि = भी = too एव =

अधिगमकर्ता-वृत्त: (Learner's Diary)

अधिगमकर्ता-वृत्त: (Learner's Diary) (1) मया किं पठितम् (मैंने क्या सीखा) ? (2) किं कठिनम् आसीत् (क्या कठिन लगा) ? (3) किं रूचिपूर्ण: आसीत् ( क्या रोचक लगा) ? ------------------------------------- (1) मैंने क्या सीखा?  इस शीर्ष के तहत विद्यार्थी स्वतंत्र रूप से लिखेगा कि उसने अभी-अभी पूरे हुए पाठ से क्या सीखा है। यह एक बहुत बड़ी रचना नहीं होगी, लेकिन कुछ वाक्य हो सकते हैं जो केवल उसके स्वयं के प्रतिबिंबों पर आधारित हों।   what I learnt:  Under this head he/she will write independently what he/ she has learn from the lesson that has just been completed. It will not be a very big composition, but may be a few sentences only based on his/her own reflections.    (2) क्या कठिन/ चुनौतीपूर्ण लगा?    विद्यार्थी कुछ वाक्यों में उन चुनौतियों/समस्याओं को स्वतंत्र रूप से व्यक्त कर सकता है जिनका सामना उन्होंने पढ़ाए गए पाठ/विषय में किया था।  what I found challenging:  The child may Express freely in a few sentences the challenges/problems that he/ she encountered in the lesson/ topic taught. (

प्रमाण-पत्रम् (Certificate), उपस्थितिः प्रतिज्ञा (Attendance Pledge), स्वच्छता प्रतिज्ञा (Cleaniness Pledge)

                        प्रमाण-पत्रम् (Certificate)   मया प्रमाणितं यत् एषा उत्तरपुस्तिका षष्ठ/सप्तम/अष्टम कक्षायाः विद्यार्थिनः  .............. अस्ति। पुस्तकायां ......... पृष्ठाः सन्ति। अहं प्रतिज्ञां करोमि यत् पुस्तिकायाः एकः पृष्ठः अपि छिन्नं-भिन्नं न करिष्यामि।                  उपस्थितिः प्रतिज्ञा (Attendance Pledge)  अहं प्रतिज्ञां करोमि यत् अहं नियमित रूपेण विद्यालयं आगमिष्यामि। चेत् आवश्यक कार्यं भविष्यति तदा विद्यालयं पूर्वसूचनां प्रदास्यामि। विद्यालये संस्कृत कक्षायां उपस्थित- भूत्वा ध्यानेन अध्ययनं करिष्यामि।                स्वच्छता प्रतिज्ञा (Cleaniness Pledge)  अहं प्रतिज्ञा करोमि यत् अहं स्वकक्षां विद्यालय-परिसरं च स्वच्छं-सुन्दरं स्थास्यामि।   विद्यार्थिनः हस्ताक्षरम्  पितुः/मातुः हस्ताक्षरम् अध्यापकस्य हस्ताक्षरम् 

स्ववृत्त: (BIO DATA)

                            स्ववृत्त: (BIO-DATA)  नाम-  कक्षा- षष्ठी/ सप्तमी/ अष्टमी/ नवमी/ दशमी अनुक्रमांक:- विद्यालयस्य नाम- केंद्रीय विद्यालय जतोग छावनी, शिमला  पितु: नाम-  पितु:  कार्यम्-  मातु: नाम-  मातुः कार्यम्- गृहिणी  /  निवास-स्थानम्-  पितु: दूरभाष-क्रमांक:-  मातु: दूरभाष-क्रमांक:-  सहोदरस्य नाम-  सहोदरस्य कक्षा-  विद्यालयस्य नाम -  विद्यालय-आगमनस्य साधनम्-  स्ववाहन/ taxi/ पैदल  चालकस्य दूरभाष-क्रमांक:-   विषय-अध्यापकस्य नाम- डॉ. विपिन शर्मा  दूरभाष-क्रमांक: -  अध्यापकस्य हस्ताक्षरम् अभिभावकस्य हस्ताक्षरम्