Skip to main content

Posts

Showing posts from July, 2022

संस्कृत-चित्र-शब्दकोष: ( Sanskrit -Picture-Dictionary)

                      संस्कृत-चित्र-शब्दकोष:              ( Sanskrit -Picture-Dictionary)  आइए,  इमोजी की सहायता से दुनिया की सबसे वैज्ञानिक, सबसे प्रतिष्ठित  और निस्संदेह सर्वश्रेष्ठ  भाषा *संस्कृत* देवभाषा सीखते हैं..                      😀 - हसति  😬 - निन्दति  😭 - रोदिति  😇 - भ्रमति  🤔 - चिन्तयति  😡 - कुप्यति  😴 - स्वपिति  😩 - क्षमां याचते / जृम्भते  😳 - विस्मयो भवति / निर्निमेषं पश्यति  😌 - ध्यायति  👁 - पश्यति  🗣 - वदति  ✍ - लिखति  🙏� - प्रणमति  👉 - निर्दिशति  🙌 - आशिषति  �👃 - जिघ्रति  🚶🏻- गच्छति  🏃🏻- धावति  💃🏻 - नृत्यति  ✈️ विमानम् । 🎁 उपायनम् । 🚘 यानम् । 💺 आसन्दः / आसनम् । ⛵ नौका । 🗻 पर्वत:। 🚊 रेलयानम् । 🚌 लोकयानम् । 🚲 द्विचक्रिका । 🇮🇳 ध्वज:। 🐰 शशक:। 🐯 व्याघ्रः। 🐵 वानर:। 🐴 अश्व:। 🐑 मेष:। 🐘 गज:। 🐢 कच्छप:। 🐜 पिपीलिका । 🐠 मत्स्य:। 🐄 धेनु: । 🐃 महिषी  । 🐐 अजा । 🐓 कुक्कुट:। 🐕 श्वा / कुक्कुरः / सारमेयः (श्वा श्वानौ श्वानः) । 🐁 मूषक:। 🐊 मकर:। 🐪 उष्ट्रः। 🌸 पुष्पम् । 🍃 पर्णे (द्वि.व)। 🌳 वृक्ष:। 🌞 सूर्य:। 🌛 चन्द्र:। ⭐ तारक: / नक्षत्रम् ।