संस्कृत-चित्र-शब्दकोष: ( Sanskrit -Picture-Dictionary) आइए, इमोजी की सहायता से दुनिया की सबसे वैज्ञानिक, सबसे प्रतिष्ठित और निस्संदेह सर्वश्रेष्ठ भाषा *संस्कृत* देवभाषा सीखते हैं.. 😀 - हसति 😬 - निन्दति 😭 - रोदिति 😇 - भ्रमति 🤔 - चिन्तयति 😡 - कुप्यति 😴 - स्वपिति 😩 - क्षमां याचते / जृम्भते 😳 - विस्मयो भवति / निर्निमेषं पश्यति 😌 - ध्यायति 👁 - पश्यति 🗣 - वदति ✍ - लिखति 🙏� - प्रणमति 👉 - निर्दिशति 🙌 - आशिषति �👃 - जिघ्रति 🚶🏻- गच्छति 🏃🏻- धावति 💃🏻 - नृत्यति ✈️ विमानम् । 🎁 उपायनम् । 🚘 यानम् । 💺 आसन्दः / आसनम् । ⛵ नौका । 🗻 पर्वत:। 🚊 रेलयानम् । 🚌 लोकयानम् । 🚲 द्विचक्रिका । 🇮🇳 ध्वज:। 🐰 शशक:। 🐯 व्याघ्रः। 🐵 वानर:। 🐴 अश्व:। 🐑 मेष...