Skip to main content

संस्कृत-चित्र-शब्दकोष: ( Sanskrit -Picture-Dictionary)

 


                   संस्कृत-चित्र-शब्दकोष: 

            ( Sanskrit -Picture-Dictionary) 


आइए,  इमोजी की सहायता से दुनिया की सबसे वैज्ञानिक, सबसे प्रतिष्ठित  और निस्संदेह सर्वश्रेष्ठ  भाषा *संस्कृत* देवभाषा सीखते हैं.. 

                   



😀 - हसति 

😬 - निन्दति 

😭 - रोदिति 

😇 - भ्रमति 

🤔 - चिन्तयति 

😡 - कुप्यति 

😴 - स्वपिति 

😩 - क्षमां याचते / जृम्भते 

😳 - विस्मयो भवति / निर्निमेषं पश्यति 

😌 - ध्यायति 

👁 - पश्यति 

🗣 - वदति 

✍ - लिखति 

🙏� - प्रणमति 

👉 - निर्दिशति 

🙌 - आशिषति 

�👃 - जिघ्रति 

🚶🏻- गच्छति 

🏃🏻- धावति 

💃🏻 - नृत्यति 


✈️ विमानम् ।

🎁 उपायनम् ।

🚘 यानम् ।

💺 आसन्दः / आसनम् ।

⛵ नौका ।

🗻 पर्वत:।

🚊 रेलयानम् ।

🚌 लोकयानम् ।

🚲 द्विचक्रिका ।

🇮🇳 ध्वज:।

🐰 शशक:।

🐯 व्याघ्रः।

🐵 वानर:।

🐴 अश्व:।

🐑 मेष:।

🐘 गज:।

🐢 कच्छप:।

🐜 पिपीलिका ।

🐠 मत्स्य:।

🐄 धेनु: ।

🐃 महिषी  ।

🐐 अजा ।

🐓 कुक्कुट:।

🐕 श्वा / कुक्कुरः / सारमेयः (श्वा श्वानौ श्वानः) ।

🐁 मूषक:।

🐊 मकर:।

🐪 उष्ट्रः।

🌸 पुष्पम् ।

🍃 पर्णे (द्वि.व)।

🌳 वृक्ष:।

🌞 सूर्य:।

🌛 चन्द्र:।

⭐ तारक: / नक्षत्रम् ।

☔ छत्रम् ।

👦 बालक:।

👧 बालिका ।

👂 कर्ण:।

👀 नेत्रे (द्वि.व)।

👃नासिका ।

👅 जिह्वा ।

👄 औष्ठौ (द्वि.व) ।

👋 चपेटिका ।

💪 बाहुः ।

🙏 नमस्कारः।

👟 पादत्राणम् (पादरक्षक:) ।

👔 युतकम् ।

💼 स्यूत:।

👖 ऊरुकम् ।

👓 उपनेत्रम् ।

💎 वज्रम् (रत्नम् ) ।

💿 सान्द्रमुद्रिका ।

🔔 घण्टा ।

🔓 ताल:।

🔑 कुञ्चिका ।

⌚ घटी।

💡 विद्युद्दीप:।

🔦 करदीप:।

🔋 विद्युत्कोष:।

🔪 छूरिका ।

✏ अङ्कनी ।

📖 पुस्तकम् ।

🏀 कन्दुकम् ।

🍷 चषक:।

🍴 चमसौ (द्वि.व)।

📷 चित्रग्राहकम् ।

💻 सड़्गणकम् ।

📱जड़्गमदूरवाणी ।

☎ स्थिरदूरवाणी ।

📢 ध्वनिवर्धकम् ।

⏳समयसूचकम् ।

⌚ हस्तघटी ।

🚿 जलसेचकम् ।

🚪द्वारम् ।

🔫 भुशुण्डिका ।(बु?) ।

🔩आणिः ।

🔨ताडकम् ।

💊 गुलिका/औषधम् ।

💰 धनम् ।

✉ पत्रम् ।

📬 पत्रपेटिका ।

📃 कर्गजम्/कागदम् ।

📊 सूचिपत्रम् ।

📅 दिनदर्शिका ।

✂ कर्त्तरी ।

📚 पुस्तकाणि ।

🎨 वर्णाः ।

🔭 दूरदर्शकम् ।

🔬 सूक्ष्मदर्शकम् ।

📰 पत्रिका ।

🎼🎶 सड़्गीतम् ।

🏆 पारितोषकम् ।

⚽ पादकन्दुकम् ।

☕ चायम् ।

🍵पनीयम्/सूपः ।

🍪 रोटिका ।

🍧 पयोहिमः ।

🍯 मधु ।

🍎 सेवफलम् ।

🍉कलिड़्ग फलम् ।

🍊नारड़्ग फलम् ।

🍋 आम्र फलम् ।

🍇 द्राक्षाफलाणि ।

🍌कदली फलम् ।

🍅 रक्तफलम् ।

🌋 ज्वालामुखी ।

🐭 मूषकः ।

🐴 अश्वः ।

🐺 गर्दभः ।

🐷 वराहः ।

🐗 वनवराहः ।

🐝 मधुकरः/षट्पदः ।

🐁मूषिकः ।

🐘 गजः ।

🐑 अविः ।

🐒वानरः/मर्कटः ।

🐍 सर्पः ।

🐠 मीनः ।

🐈 बिडालः/मार्जारः/लः ।

🐄 गौमाता ।

🐊 मकरः ।

🐪 उष्ट्रः ।

🌹 पाटलम् ।

🌺 जपाकुसुमम् ।

🍁 पर्णम् ।

🌞 सूर्यः ।

🌝 चन्द्रः ।

🌜अर्धचन्द्रः ।

⭐ नक्षत्रम् ।

☁ मेघः ।

⛄ क्रीडनकम् ।

🏠 गृहम् ।

🏫 भवनम् ।

🌅 सूर्योदयः ।

🌄 सूर्यास्तः ।

🌉 सेतुः ।

🚣 उडुपः (small boat)

🚢 नौका ।

✈️ गगनयानम्/विमानम् ।

🚚 भारवाहनम् ।

🇮🇳 भारतध्वजः ।

1⃣ एकम् ।

2⃣ द्वे ।

3⃣ त्रीणि ।

4⃣ चत्वारि ।

5⃣ पञ्च ।

6⃣ षट् ।

7⃣ सप्त ।

8⃣ अष्ट/अष्टौ ।

9⃣ नव ।

🔟 दश ।

2⃣0⃣ विंशतिः ।

3⃣0⃣ त्रिंशत् ।

4⃣0⃣ चत्त्वारिंशत् ।

5⃣0⃣ पञ्चिशत् ।

6⃣0⃣ षष्टिः ।

7⃣0⃣ सप्ततिः ।

8⃣0⃣ अशीतिः ।

9⃣0⃣ नवतिः ।

1⃣0⃣0⃣ शतम्।

⬅ वामतः ।

➡ दक्षिणतः ।

⬆ उपरि ।

⬇ अधः ।

🎦 चलच्चित्र ग्राहकम् ।

🚰 नल्लिका ।

🚾 जलशीतकम् ।

🛄 यानपेटिका ।

📶 तरड़्ग सूचकम् ( तरड़्गाः)

+ सड़्कलनम् ।

- व्यवकलनम् ।

× गुणाकारः ।

÷ भागाकारः ।

% प्रतिशतम् ।

@ अत्र (विलासम्)।

⬜ श्वेतः ।

🔵 नीलः ।

🔴 रक्तः ।

नवीन:

⬛ कृष्णः ।



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।