Skip to main content

6.1.2 कक्षा -षष्ठी, विषय:-संस्कृतम्, प्रथम: पाठ: (शब्दपरिचयः - 1 ) Class-6th, Subject-Sanskrit, Lesson-1 ( ShabdParichaya - 1)

                6.1.2  कक्षा -षष्ठी, विषय:-संस्कृतम्, 
                प्रथम: पाठ:  (शब्दपरिचयः - 1  )
                Class-6th,  Subject-Sanskrit, 
              Lesson-1 ( ShabdParichaya - 1)
       ************************************ 
नमो नमः। 
षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् । 
अद्य वयं प्रथम-पाठस्य अभ्यासकार्यं कुर्म: । 
 पाठस्य नाम अस्ति 
                   शब्दपरिचयः - 1
अहं डॉ. विपिन:। 
       ************************************ 


1. (क) उच्चारणं कुरुत।
छात्रः गजः घटः
शिक्षकः         मकरः         दीपकः
मयूरः     बिडालः         अश्वः
शुकः     मूषकः         चन्द्रः
बालकः     चालकः         गायकः

1. (ख) चित्रणि दृष्ट्वा पदानि उच्चारयत।
कृषकः    वृषभः भल्लूकः
मण्डूकः         कपोतः पर्यंङ्क:
दूरभाषः         काकः         सौचिकः 


2. (क) वर्णसंयोजनेन पदं लिखत-
यथा- 
च्+ अ+ ष्+ अ+ क्+ अः         = चषकः 
(च्+ अ) + (ष्+ अ) + (क्+ अः)     
च + ष+  कः     =                     चषकः 

स्+ औ+ च्+ इ+ क्+ अः             = सौचिकः 

श्+ उ+ न्+ अ+ क्+ औ             = शुनकौ 

ध्+ आ+ व्+ अ+ त्+ अः             =  धावतः 

व्+ ऋ+ द्+ ध्+ आः                    = वृद्धाः  
(व्+ ऋ) + (द्)+ (ध्+ आः)           
    (वृ)    (द्+ ध्= द्ध्)   आः  वृद्धाः   


ग्+ आ+ य् + अ+ न्+ त्+ इ         = गायन्ति

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- लघु:    ‌= ल् + अ+ घ् +उ:
सीव्यति       = स्+ ई+ व्+ य्+अ+ त्+ इ
वर्णाः = व्+ अ+ र्+ ण्+ आः
कुक्कुरौ     = क्+ उ+ क्+ क्+ उ+ र्+ औ
मयूराः = म्+ अ+ य्+ ऊ+ र्+ आः
बालकः = ब्+ आ+ ल्+अ+ क्+ अः 

3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ     चषकाः                
         (अः        औ       आः)
बलीवर्दः         बलीवर्दौ         बलीवर्दाः
शुनकः     शुनकौ             शुनकाः
मृगः             मृगौ             मृगाः
सौचिकः         सौचिकौ         सौचिकाः
मयूरः     मयूरौ             मयूराः 

4.चित्रणि दृष्ट्वा संस्कृतपदानि लिखत-


               गजः                काकः                चन्द्रः


              तालः              भल्लूक:             बिडालः 

5. चित्रं दृष्टवा उत्तरं लिखत-
यथा- बालकः किं करोति?



बालकः पठति। 


अश्वौ किं कुरुतः?  


अश्वौ धावतः। 


कुक्कुराः किं कुर्वन्ति? 

कुक्कुराः बुक्कन्ति।


छात्रौ किं कुरुतः? 



छात्रौ गायतः। 

कृषकः किं करोति? 

कृषकः क्षेत्रं कर्षति।


गजौ किं कुरुतः? 

गजौ चलतः

6. पदानि संयोज्य वाक्यानि रचयत-
 अः- ति एकवचन
 औ- तः द्विवचन
 आः- न्ति बहुवचन


गजाः     चलन्ति
सिंहौ             गर्जतः
गायकः         गायति
बालकौ     पठतः
मयूराः     नृत्यन्ति 

7. मंजूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
नृत्यन्ति     गर्जतः धावति चलतः फलन्ति         खादति
(क) मयूराः नृत्यन्ति।  मोर नाचते हैं। 
(ख) गजौ चलतः।      
(ग) वृक्षाः फलन्ति। 
(घ) सिंहौ गर्जतः
(ङ) वानरः खादति
(च) अश्वः धावति

8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- 
यथा- अश्वः धावति। - सः धावति।                

एकवचन                 द्विवचन                बहुवचन 
(सः-    अः                तौ-                    ते-     ए)
बालकः- अः,       बालकौ- औ,           बालकाः- आः

(क) गजाः चलन्ति।         - ते चलन्तिः।
(ख) छात्रौ पठतः।     - तौ पठतः। 
(ग) वानराः क्रीडन्ति।     - ते क्रीडन्ति।
(घ) गायकः गायति।       - सः गायति।
(घ) मयूराः नृत्यन्ति।       - ते नृत्यन्ति।



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।