Skip to main content

Posts

7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -3 मित्राय नमः Class- 7th, Subject - Sanskrit, Lesson-3 Mitraaya NamaH NCERT - दीपकम् / Deepakam

                 7.3.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्                      पाठः -3 मित्राय नमः       Class- 7th,  Subject - Sanskrit,   Lesson-3  Mitraaya NamaH             NCERT -  दीपकम् / Deepakam                       ************************************ 📝  वयम् अभ्यासं कुर्मः १. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु   (नीचे दिए प्रश्नों के उत्तर एक शब्द में लिखिए) (क) “शुभं भवतु” इति का वदति? ➡️ आचार्या     (ख) योगिता आचार्यां “किं शिक्षयतु” इति कः वदति? ➡️ सूर्यनमस्कारम्    (ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति? ➡️ द्वादश  / द्वादशानाम्  (घ) केषु सूर्यनमस्कारः श्रेष्ठः? ➡️ सर्वेषु/ योगासनेषु    (ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति? ➡️ स्वस्थम् ...

7.2.1 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -2 नित्यं पिबामः सुभाषितरसम् Class- 7th, Subject - Sanskrit, Lesson-2 Nityam PibamaH Subhashitam NCERT - दीपकम् / Deepakam

7.2.1 कक्षा- सप्तमी,  विषय:- संस्कृतम्                      पाठः -2  नित्यं पिबामः सुभाषितरसम्      Class- 7th,  Subject - Sanskrit,   Lesson-2 Nityam PibamaH Subhashitam             NCERT -  दीपकम् / Deepakam                     ************************************ श्लोक अर्थ सहित Shalok    🔷 श्लोक 1 वस्त्रेण वपुषा वाचा विद्यया विनयेन च। वकारैः पञ्चभिर्युक्तः नरः भवति पूजितः॥ शब्दार्थ: वस्त्र, शरीर, वाणी, विद्या, विनय — इन पाँच ‘व’ गुणों से युक्त व्यक्ति पूजनीय होता है। भावार्थ: अच्छे वस्त्र, स्वस्थ शरीर, मधुर वाणी, विद्या और विनम्रता से युक्त मनुष्य सम्मान प्राप्त करता है।  --- 🔷 श्लोक 2 षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥ शब्दार्थ: षट् दोष — निद्रा, तन्द्रा, भय, क्रोध, आलस्य, दीर्घसूत्रता। भावार्थ: जो व्यक्ति ऐश्वर्य चाहता है, उसे ...

7.2.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -2 नित्यं पिबामः सुभाषितरसम् Class- 7th, Subject - Sanskrit, Lesson-2 Nityam PibamaH Subhashitam NCERT - दीपकम् / Deepakam

                7.2.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्                      पाठः -2  नित्यं पिबामः सुभाषितरसम्      Class- 7th,  Subject - Sanskrit,   Lesson-2 Nityam PibamaH Subhashitam             NCERT -  दीपकम् / Deepakam                                 ************************************ 📝 वयम् अभ्यासं कुर्मः १. एकपदेन उत्तरदायित्वम्  १. (क) नरः कतिभिः वकारैः पूजितः भवति? → पञ्चभिः    (ख) पुरुषेण कति दोषाः हातव्या: ? → षड्  (ग) बुद्धिः केन शुध्यति? → ज्ञानेन   (घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते? → घटः  (ङ) आलस्यं केषां महान् रिपुः अस्ति? → मनुष्याणाम्    --- २. पूर्णवाक्ये उत्तराणि (क) नरः कथं पूजितो भवति? → वस्त्रेण वपुषा वाचा विद्यया विनयेन च पञ्चभिः वकारैः युक्तः नरः पूजितः ...

LP 6.3 Aham Ch Tvam Ch 📘 पाठयोजना 🔹 कक्षा – षष्ठी 🔹 विषयम् – संस्कृतम् 🔹 पाठः – 3 : अहं च त्वं च (दीपकम्-पुस्तके) 🔹 कालावधिः – २-३ पाठान्तरालानि

 LP 6.3 Aham Ch Tvam Ch 📘 पाठयोजना 🔹 कक्षा – षष्ठी 🔹 विषयम् – संस्कृतम् 🔹 पाठः – 3 : अहं च त्वं च (दीपकम्-पुस्तके) 🔹 कालावधिः – २-३ पाठान्तरालानि -- 1. सङ्कल्पनाः (Concepts) 1. सर्वनामशब्दानाम् (अहम्, त्वम्, सः, सा, तत्) प्रयोगः 2. संवादरूपेण आत्मपरिचयः, मित्रपरिचयः च 3. सरलवाक्यानां रचनया भाषाचातुर्यस्य विकासः --- 2. अधिगम-परिणामाः (Learning Outcomes – as per NCERT) छात्राः सरलान् संस्कृतवाक्यान् पठितुं, अवगन्तुं च शक्नुवन्ति। ‘अहम्, त्वम्’ इत्यादीनां सर्वनामशब्दानां यथायोग्यं प्रयोगं कर्तुं शक्नुवन्ति। आत्मनः परिचयं संस्कृतभाषायाम् दातुं समर्थाः भवन्ति। --- 3. शैक्षणिक-नीतयः (Pedagogical Strategies) संवादाभ्यासः – द्वयोः छात्रयोः मध्ये 'अहम् छात्रः अस्मि। त्वम् कः?' इति संवादः। चित्रदर्शनम् – चित्रे दृष्ट्वा सर्वनामनिर्णयः। पात्राभिनयः – संवादस्य अभिनयरूपेण प्रस्तुतीकरणम्। शब्दक्रीडाः – ‘वक्तुं प्रयत्नं कुर्वन्तु’, ‘रहस्यम् शोधयन्तु’ इत्यादिक्रीडाः। --- 4. अन्यविषयसमेकनम् (Integration with Other Subjects) हिन्दी/अङ्ग्लभाषा – सर्वनामशब्दानां तुलनात्मकचर्चा। चित्रकला/नाट्य...

LP 7.1 पाठ योजना (Lesson Plan) कक्षा – सप्तमी विषय – संस्कृतम् पाठ्यपुस्तकम् – दीपकम् (NCERT) पाठः – 1 वन्दे मातरम् Vande Maataram भाषा – संस्कृतम्

LP 7.1  पाठ योजना (Lesson Plan)  कक्षा – सप्तमी विषय – संस्कृतम् पाठ्यपुस्तकम् – दीपकम् (NCERT) पाठः – 1 वन्दे मातरम् Vande Maataram  भाषा – संस्कृतम् --- १. अवधारणाः (Concepts) (१) राष्ट्रगीतस्य "वन्दे मातरम्" इत्यस्य ऐतिहासिक-सांस्कृतिकमहत्त्वम्। (२) पाठे प्रयुक्तानि मुख्यशब्दानि, उपसर्गाः, प्रत्ययाश्च – तेषां बोधः च प्रयोगः। (३) मातृभूमेः प्रति भक्तिः, श्रद्धा, आदरः च – राष्ट्रभक्तेः संवर्धनम्। --- २. अधिगमफलितानि (Learning Outcomes – NCERT) शिक्षणस्य समाप्तौ छात्राः – पद्यानां शुद्धं उच्चारणं कर्तुं शक्नुवन्ति। संस्कृतशब्दानां अर्थं सम्यक् बोधितुं शक्नुवन्ति। गीतस्य भावार्थं सम्यक् गृहीतुं शक्नुवन्ति। मातृभूमेः प्रति स्वाभिमानं, समर्पणं च अनुभवयन्ति। --- ३. शिक्षणप्रक्रियाः (Pedagogical Strategies) प्रश्नोत्तरपद्धत्याः प्रयोगः। गीतगानं द्वारा भावानुभूत्याः संवर्धनम्। समूहचर्चा, अभिनयम्, वाचनकौशलस्य अभ्यासः। दृश्य-श्रव्यसामग्रीनां (Audio-Visual Aids) प्रयोगः। शिक्षयिता द्वारा भावपूर्वकं पाठपठनम्। --- ४. अन्यविषयैः सह एकीकरणम् (Integration with Other Subjects) इतिहासविज...

LP 6.2 Class- VI, Subject - Sanskrit LP 6.2 NCERT - दीपकम् Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim

शिक्षक डायरी हेतु पाठ योजना कक्षा: षष्ठी (Class VI) विषय: संस्कृत पाठ: पाठ – 2, एषः कः? एषा का? एतत् किम्? पाठ्यपुस्तकम्: NCERT – दीपकम् शिक्षानीति: राष्ट्रीय शिक्षा नीति – 2020 भाषा: संस्कृत Class- VIII, Subject - Sanskrit  NCERT - दीपकम्  Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim ---  1. संकल्पनाः (Concepts 1, 2, 3) 1. प्रश्नवाचक सर्वनामशब्दानाम् परिचयः – एषः, एषा, एतत् 2. लिंगभेदेन शब्दानां प्रयोगः – पुंल्लिंग, स्त्रीलिंग, नपुंसकलिंग 3. सर्वनामशब्दानां प्रयोगः वाक्येषु  --- 2. अधिगम-प्राप्तफलानि (Learning Outcomes – NCERT अनुसारम्) छात्राः प्रश्नवाचक शब्दानां (एषः, एषा, एतत्) रूपानि जानन्ति। छात्राः लिंगानुसारं शब्दानां यथोचितं प्रयोगं कुर्वन्ति। छात्राः चित्राणि दृष्ट्वा उत्तरं संस्कृतभाषया दातुं शक्नुवन्ति। संवादरूपेण प्रश्नोत्तरं संस्कृतभाषया पठन्ति वा कथयन्ति। --- 3. शिक्षणविधयः (Pedagogical Strategies) चित्रदर्शनेन शिक्षणम् – वस्तुनि चित्राणि दर्शयित्वा ‘एषः कः?’ इत्यादि प्रश्नाः। संवादात्मक विधिः – छात्रैः शिक्षकः सह संवाद निर्माणः। जोड़ी कार्यम् – द्वयेन ...

LP BC 8.2 Lesson Plan Class- VIII, Subject - Sanskrit NCERT BRIDGE COURSE Lesson No- 5 शब्दरूपाणि

शिक्षक डायरी हेतु पाठ योजना कक्षा: VIII विषय: संस्कृत पाठ: पाठ – 5 शब्दरूपाणि पाठ्यक्रम: एनसीईआरटी ब्रिज कोर्स शिक्षा नीति: एनईपी 2020 के अनुरूप भाषा: संस्कृत Lesson Plan  Class- VIII, Subject - Sanskrit NCERT BRIDGE COURSE  Lesson No- 5 शब्दरूपाणि --- 1. संकल्पनाएँ (Concepts 1, 2, 3) 1. संज्ञा-शब्दानां विभक्तयः (प्रथमा, द्वितीया, तृतीया इत्यादयः) 2. पुंल्लिंग, स्त्रीलिंग, नपुंसकलिंग शब्दरूपाणि (रामः, सीता, फलम् इत्यादि) 3. शब्दरूपाणां प्रयोगः वाक्येषु --- 2. अधिगम-प्राप्तफलानि (Learning Outcomes - NCERT) छात्राः विभक्तिपरिचयम् सम्यक् प्रकारेण ज्ञास्यन्ति। लिंग, वचन, विभक्ति अनुसारं शब्दरूपाणि यथावत् रूपेण प्रयोगं कर्तुं शक्नुवन्ति। वाक्यनिर्माणे शब्दरूपाणां यथोचितं प्रयोगं करिष्यन्ति। जीवनोपयोगीनां उदाहरणानाम् साहाय्येन ज्ञानस्य व्यवहारिकतां अनुभास्यन्ति। --- 3. शिक्षण विधयः (Pedagogical Strategies) गुणात्मक प्रस्तुति – दृश्य व ध्वन्यात्मक सामग्री द्वारा प्रस्तुति। सहभागितात्मक शिक्षण – जोड़ी कार्य, समूह चर्चा, तालिका निर्माण। कार्यपरक अभ्यास – रूपावलोकन, शुद्ध वाक्य रचना। ...