8.4.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -4 प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः Class- 8th, Subject - Sanskrit, Lesson-4 Pranamya DeshBhaktoYam GopBandhurMahatmanaaH NCERT - दीपकम् / Deepakam
8.4.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठः -4
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
Class- 8th, Subject - Sanskrit,
Lesson-4 Pranamya DeshBhaktoYam GopBandhurMahatmanaaH
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत –
(क) समाज – दिनपत्रिकायाः प्रतिष्ठाता कः?
उत्तरम्: गोपबन्धुः
(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान्?
उत्तरम्: भिक्षुकाय
(ग) मरणासन्नः कः आसीत्?
उत्तरम्: पुत्रः
(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्?
उत्तरम्: उत्कलमणिः
(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्?
उत्तरम्: द्वौ
२. एकवाक्येन उत्तरं लिखत –
(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तरम्: याचकस्य क्रन्दनध्वनिं श्रुत्वा गोपबन्धुः अश्रुपूर्णनयनः अभवत्।
(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्?
उत्तरम्: मरणासन्नं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्।
(ग) गोपबन्धोः कृते “उत्कलमणिः” इति उपाधिः किमर्थं प्रदत्ता?
उत्तरम्: समाजसेवायाम् अग्रणीभावेन कार्यं करणेन गोपबन्धोः कृते “उत्कलमणिः” इति उपाधिः प्रदत्ता।
(घ) गोपबन्धुः कुत्र जन्म लब्धवान्?
उत्तरम्: गोपबन्धुः ओडिशाराज्ये जन्म लब्धवान्।
(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान्?
उत्तरम्: गोपबन्धुः सर्वदा जनहिताय स्वजीवनस्य उपयोगं कृतवान्।
३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत –
(क) सेवाम् – गोपबन्धुः सर्वदा समाजाय सेवाम् अकरोत्।
(ख) सुस्वादूनि – माता सुस्वादूनि भोजनानि पचति।
(ग) सहायताम् – विपत्तौ मित्रस्य सहाय्यताम् कर्तव्यम्।
(घ) स्वदेशवस्त्राणि – बालेन स्वदेशवस्त्राणि धारितानि।
(ङ) अन्यतमः – गोपबन्धुः देशसेवकानाम् अन्यतमः आसीत्।
४. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत -
(१) गोपबन्धुः जलप्लावपीडितान् सहायते।
(२) सः छात्रान् शिक्षति।
(३) गोपबन्धुः स्वदेशीवस्त्रं धारयति।
(४) सः भिक्षुकाय भोजनं ददाति।
(५) गोपबन्धुः दयावान् अस्ति।
५. समुचितेन पदेन श्लोकं पूरयत –
(उचित शब्द से श्लोक को पूरा कीजिए।)
(क) स्वदेशभूमौ मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः
(ग) स्वदेशलोकास्तदनु प्रयान्तु नु
(घ) स्वराज्यमार्गे यदि गर्तमालिका
(ङ) ममास्थिमांसैः परिपूरितास्तु सा
६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत –
(यथा – गतवान् = गतवती)
संस्कृत (पुंलिङ्ग)
स्त्रीलिङ्ग रूप
हिन्दी अनुवाद
(क) प्राप्तवान्
प्राप्तवती
प्राप्त हुई
(ख) उपविष्टवान्
उपविष्टवती
बैठी हुई
(ग) भुक्तवान्
भुक्तवती
भोजन कर चुकी
(घ) कृतवान्
कृतवती
किया हुआ
(ङ) गृहीतवान्
गृहीतवती
ग्रहण किया हुआ
७. समुचितेन पदेन सह स्तम्भौ मेलयत –
संस्कृत (स्तम्भ अ)
संस्कृत (स्तम्भ इ)
हिन्दी अनुवाद
1. समाजः
दिनपत्रिका
‘समाज’ एक समाचार-पत्र (अखबार) है।
2. ममास्थिमांसैः
परिपूरितास्तु
मेरी हड्डियाँ और मांस से भरे हुए हों।
3. उत्कलमणिः
गोपबन्धुः
‘उत्कलमणि’ उपाधि गोपबन्धु को दी गई थी।
4. “आँ आँ” इति
क्रन्दनध्वनिः
“आँ आँ” एक रोने की ध्वनि है।
5. सुस्वादूनि
व्यञ्जनानि
स्वादिष्ट चीजें = व्यंजन।
८. घटनाक्रमेण वाक्यानि पुनः लिखत–
(ङ) दिनत्रयात् किमपि न भुक्तम्।
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(क) भिक्षुकञ्च तद्भोजितवान्।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
Comments
Post a Comment