7.5.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -5, सेवा हि परमो धर्मः Class- 7th, Subject - Sanskrit, Lesson-5, Seva hi Parmo DharamH NCERT - दीपकम् / Deepakam
7.5.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -5, सेवा हि परमो धर्मः
Class- 7th, Subject - Sanskrit,
Lesson-5, Seva hi Parmo DharamH
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |
1. कः प्रसिद्धः चिकित्सकः आसीत् ?
उत्तर - नागार्जनः
2. अन्यस्मिन् दिवसे कौ आगतौ ?
उत्तर - द्वौ युवकौ
3. कः खिन्नः आसीत् ?
उत्तर - द्वितीय युवकः
4. रुग्णस्य परिस्थितिः कथाम् आसीत् ?
उत्तर - शोचनीया
5. नागार्जनः सहायक रूपेण कं चितवान् ?
उत्तर - द्वितीयं युवकं
6. कां विना चिकित्सकः न भवति ?
उत्तर - सेवाभावनाम्
7. नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?
उत्तर - राजमार्गेण
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु |
1. अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |
2. नागार्जुनः महाराजं किं निवेदितवान् ?
उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति |
3. प्रथमः युवकः कथं कार्यं कृतवान् ?
उत्तर -
प्रथमः युवकः यन्त्रवत् कार्यं कृतवान्।
अथवा
औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं दत्तवान् |
4. द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?
उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान् सेवा च कृतवान् |
5. सेवायाः भावनां विना किं न भवेत् ?
उत्तर - सेवायाः भावनां विना चिकित्सकम् न भवेत् |
प्रश्न 3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |
उत्तर -
पदं | एकवचन | बहुवचन |
गतवान् | गतवती | गतवत्यः |
लिखितवान् | लिखितवती | लिखितवत्यः |
खादितवान् | खादितवती | खादितवत्यः |
क्रीडितवान् | क्रीडितवती | क्रीडितवत्यः |
हसितवान् | हसितवती | हसितवत्यः |
निवेदितवान् | निवेदितवती | निवेदितवत्यः |
सूचितवान् | सूचितवती | सूचितवत्यः |
प्रश्न 4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |
उत्तर -
पदं | एकवचन | बहुवचन |
पठितवती | पठितवान् | पठितवन्तः |
कृतवती | कृतवान् | कृतवन्तः |
दृष्टवती | दृष्टवान् | दृष्टवन्तः |
दत्तवती | दत्तवान | दत्तवन्तः |
प्रक्षालितवती | प्रक्षालितवान् | प्रक्षालितवन्तः |
धावितवती | धावितवान् | धावितवन्तः |
प्रश्न 5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |
उत्तर – (क) युवकः आपणं गच्छति |
क) युवकः आपणं गतवान् |
(ख) सः रोटिकां खादति |
ख) सः रोटिकां खादितवान् |
(ग) महिला वस्त्रं ददाति |
ग) महिला वस्त्रं दत्तवती |
(घ) बालकः द्विचक्रिकातः पतति |
घ) बालकः द्विचक्रिकातः पतितवान् |
(ङ) पितामही चलचित्रं पश्यति |
ङ) पितामही चलचित्रं दृष्टवती |
(च) अहं गृहपाठं लिखामि |
च) अहं गृहपाठं लिखितवान् / लिखितवती |
(च) त्वं कुत्र गच्छसि |
छ) त्वं कुत्र गतवान् / गतवती |
(ज) अश्वाः वने धावन्ति |
ज) अश्वाः वने धावितवन्तः |
(झ) बालिकाः शीघ्रम् आगच्छन्ति|
झ) बालिकाः शीघ्रम् आगतवत्यः |
(ञ) वयं समुद्र तीरे पयोहिमं खादामः |
ञ) वयं समुद्र तीरे पयोहिमं खादितवन्तः / खादितवत्यः |
अत्र इदम् अवधेयम्
वर्तमानकाल-क्रियापदेन सह ‘सम्’ इति अव्ययस्य योजनने भूतकालस्य अर्थः भवति।
यथा – सः बाल्ये पुस्त्कानि पठति।
सः बाल्ये पुस्त्कानि पठति स्म (अपठत्)।
प्रश्न 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म” इति अव्ययपदम्
उपयुज्य अनुच्छेदं पुनः लिखन्तु |
कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म । जलसेचनं करोति स्म । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः 'अहं कृषकः भूमिपुत्रः' इति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः" इति ।
Comments
Post a Comment