Skip to main content

7.5.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -5, सेवा हि परमो धर्मः Class- 7th, Subject - Sanskrit, Lesson-5, Seva hi Parmo DharamH NCERT - दीपकम् / Deepakam

 7.5.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -5,  सेवा हि परमो धर्मः 

     Class- 7th,  Subject - Sanskrit,  

Lesson-5,  Seva hi Parmo DharamH

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |

1.    कः प्रसिद्धः चिकित्सकः आसीत् ?

उत्तर - नागार्जनः

2.    अन्यस्मिन् दिवसे कौ आगतौ ?

उत्तर - द्वौ युवकौ

3.    कः खिन्नः आसीत् ?  

उत्तर - द्वितीय युवकः

4.    रुग्णस्य परिस्थितिः कथाम् आसीत् ?

उत्तर - शोचनीया

5.    नागार्जनः सहायक रूपेण कं चितवान् ?

उत्तर - द्वितीयं युवकं

6.    कां विना चिकित्सकः न भवति  ?

उत्तर - सेवाभावनाम्

7.    नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?

उत्तर - राजमार्गेण

 


प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन  लिखन्तु |

1.    अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?

उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |

2.    नागार्जुनः महाराजं किं निवेदितवान् ?

उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति |

3.    प्रथमः युवकः कथं कार्यं कृतवान् ?

उत्तर - 

प्रथमः युवकः यन्त्रवत् कार्यं कृतवान्।

अथवा 

औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं दत्तवान् |

4.    द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?

उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान् सेवा च  कृतवान् |

5.    सेवायाः भावनां विना किं न भवेत् ?

उत्तर - सेवायाः भावनां विना चिकित्सकम्   न भवेत् |  




प्रश्न 3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |  

उत्तर -

पदं

एकवचन

बहुवचन

गतवान्

गतवती

गतवत्यः

लिखितवान्

लिखितवती

लिखितवत्यः

खादितवान्

खादितवती

खादितवत्यः

क्रीडितवान्

क्रीडितवती

क्रीडितवत्यः

हसितवान्

हसितवती

हसितवत्यः

निवेदितवान्

निवेदितवती

निवेदितवत्यः

सूचितवान्

सूचितवती

सूचितवत्यः

 

 

प्रश्न 4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |

   उत्तर -       

पदं

एकवचन

बहुवचन

पठितवती

पठितवान्

पठितवन्तः

कृतवती

कृतवान्

कृतवन्तः

दृष्टवती

दृष्टवान्

दृष्टवन्तः

दत्तवती

दत्तवान

दत्तवन्तः

प्रक्षालितवती

प्रक्षालितवान्

प्रक्षालितवन्तः

धावितवती

धावितवान्

धावितवन्तः

 

 

प्रश्न 5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |

उत्तर – (क) युवकः आपणं गच्छति |

क)         युवकः आपणं गतवान् |

 (ख)   सः रोटिकां खादति |

ख)        सः रोटिकां खादितवान् |

           (ग)    महिला वस्त्रं ददाति |

ग)          महिला वस्त्रं दत्तवती |

 (घ)    बालकः द्विचक्रिकातः पतति |

घ)          बालकः द्विचक्रिकातः पतितवान् |

 (ङ)    पितामही चलचित्रं पश्यति |

ङ)         पितामही चलचित्रं दृष्टवती |

 (च)    अहं गृहपाठं लिखामि |

च)          अहं गृहपाठं लिखितवान् / लिखितवती |

 (च)    त्वं कुत्र गच्छसि |

छ)         त्वं कुत्र गतवान् / गतवती |

 (ज)   अश्वाः वने धावन्ति |

ज)         अश्वाः वने धावितवन्तः |

 (झ)   बालिकाः शीघ्रम् आगच्छन्ति|

झ)         बालिकाः शीघ्रम् आगतवत्यः |

 (ञ)   वयं समुद्र तीरे पयोहिमं खादामः |

ञ)         वयं समुद्र तीरे पयोहिमं खादितवन्तः /  खादितवत्यः |




अत्र इदम् अवधेयम्  


वर्तमानकाल-क्रियापदेन सह ‘सम्’ इति अव्ययस्य योजनने भूतकालस्य अर्थः भवति।  


यथा – सः बाल्ये पुस्त्कानि पठति।  

        सः बाल्ये पुस्त्कानि पठति स्म (अपठत्)।



प्रश्न 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म” इति अव्ययपदम्

         उपयुज्य अनुच्छेदं पुनः लिखन्तु |

     उत्तर –                                            शीर्षकम्: आदर्शः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म । जलसेचनं करोति स्म । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः 'अहं कृषकः भूमिपुत्रःइति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्मन तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रःपरं सर्वेषां पोषकः" इति ।





Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।