Skip to main content

Posts

Showing posts from June, 2018

Sanskrit Song- हर घड़ी बदल रही है रूप ज़िंदगी/ Har Ghadi Badal Rahi Hai

Sanskrit song- प्रतिक्षणं परिवर्तयेत् रूपं हि जीवनम्/ हर घड़ी बदल रही है रूप ज़िंदगी/ Har ghadi badal rahi h (कल हो न हो) प्रतिक्षणं परिवर्तयेत् रूपं हि जीवनम् । छायावद् कदा कदाsतपं हि जीवनम् । प्रतिपलमिह जीवेदशेषम्, दृष्यं यदत्र श्व: स्यात् न वा ॥ १) कामयेत् हि यस्त्वां पूर्णमनसा, प्राप्यते स: महत्प्रयासै: । ईदृशस्तु कोsपि कुत्राsपि, सोsयमेव सर्वेषु रम्य: । हस्तौ तदीयौ, करयो: गृहाण, सोsयं दयालु: श्व: स्यात् न वा ॥१॥ २) पक्ष्मणां गृहीत्वा छायां, सन्निधौ य: कोsपि आयायात् । लक्षवारमवेक्षितं वातुलहृदयम्, हृदयं स्पन्देतैव । मन्यस्व एवम् अस्मिन् क्षणे या, सेsयं कथा श्व: स्यात् न वा ॥२॥ गेयतानुकूल- संस्कृतानुवादक: राजेन्द्र भावे गायक: - श्रीरंग भावे ----------- हर घड़ी बदल रही है रूप ज़िंदगी छाँव है कभी, कभी है धूप ज़िंदगी हर पल यहाँ जी भर जियो जो है समाँ कल हो न हो चाहे जो तुम्हें पूरे दिल से मिलता है वो मुश्किल से ऐसा जो कोई कहीं है बस वो ही सबसे हसीं है उस हाथ को तुम थाम लो वो मेहरबाँ कल हो न हो हर पल यहाँ... पलकों के ले के साये पास कोई जो आये लाख सम्भालो

Sanskrit Song संस्कृत-गीतम् -विश्वभाषा संस्कृतम्

संस्कृत-गीतम् (Saras Bhasha Sanskritam) विश्वभाषा संस्कृतम् १. सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । सरस-सरल-मनोज्ञ-मङ्गल-देवभाषा संस्कृतम् ॥ २. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । मृदुल-मधुर-मनोह-रामृत-तुल्यभाषा संस्कृतम् ॥(अमृत)तुल्यभाषा संस्कृतम् ॥ ३. देवभाषा संस्कृतं वेदभाषा संस्कृतम् । भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम् ॥ X ४. अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम् । सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ ५. भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम् । भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम् ॥ ६. शस्त्रभाषा संस्कृतं,  शास्त्रभाषा संस्कृतम् । शस्त्र-शास्त्र-भृदार्ष-भारत-,राष्ट्रभाषा संस्कृतम् ॥ ७. धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम् । धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम् ॥ ------गीत श्रवण हेतु यहाँ क्लिक कीजिए- https://drive.google.com/file/d/1JjBjmjGxyoSviWZCt0rJoParlBCl4IiL/view?usp=drivesdk ---------- Word to Word Meaning- viśvabhāṣā saṃskṛtam 1. saralabhāṣā - simple language saṁskṛtam - Samskrit sarasabhāṣā - taste