Skip to main content

Posts

Showing posts from September, 2024

6.3.2 कक्षा - VI L - 3, संस्कृत तृतीया: पाठ: अहं च त्वं च / Aham Ch Tvam Ch

  6.3.2 कक्षा - VI L - 3, संस्कृत    तृतीया: पाठ:  अहं च त्वं च / Aham Ch Tvam Ch वयम् अभ्यासं कुर्म:   2. उदाहरण अनुगुमं अधोलिखित वाक्येषु पत्तिकात उचितै पदै रिक्तस्थानि पूर्यत । क) आवां  ख) यूयं ग) अहं  घ)  युवां ङ) व्यम् च) त्वं 3. चित्रं दृष्ट्वा  उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु । यथा- अहं शिक्षक: अस्मि। (एकवचनम्)  आवां शिक्षकौ स्वः। (द्विवचनम्)  वयं शिक्षका: स्मः।    (बहुवचनम्)   क  अहं तंत्रज्ञ: अस्मि । आवां तंत्रज्ञौ स्वः।  वयं  तंत्रज्ञाः   स्मः। ख  अहं नर्तक: अस्मि । आवां नर्तकौ  स्वः। वयं  नर्तकाः  स्मः। ग   अहं चालक: अस्मि । आवां चालकौ   स्व:।  वयं  चालकाः   स्मः।    यथा अहम् आरक्षिका अस्मि । आवाम् आरक्षिके स्वः । वयम् आरक्षिका: स्मः । (घ) अहं छात्रा अस्मि। आवाम्  छात्रे  स्वः । वयम्  छात्रा : स्मः । ङ   अहं गायिका अस्मि। आवाम्  गायिका  स्वः । वयम्  गायिका : स्मः । च  अहम्  अनुवैद्या  अस्मि।  आवाम्  अनुवैद्ये  स्वः । वयम्  अनुवैद्या : स्मः ।   --------  यथा त्वं चिकित्सक: असि । युवां चिकित्सकौ स्थः । ययं चिकित्सका: स्थ। त्वं लेखक: असि । आवाम् अनुवैद्ये स्वः । वयम् अनुवैद