8.1 LP Bridge Course पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: अष्टमी (VIII) पाठ संख्या: १ पाठ शीर्षकः उच्चारणस्थानानि
पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: अष्टमी (VIII) पाठ संख्या: १ पाठ शीर्षकः उच्चारणस्थानानि अवधिः: २ पाठ कालाः 1. संकल्पनाः (Concepts) उच्चारणस्थानानां परिज्ञानम् (Understanding of Articulation Points) उच्चारणस्थानस्य प्रकाराः (Types of Articulation Points) – कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठाः इत्यादयः। वर्णानां वर्गीकरणम् (Classification of Sounds Based on Pronunciation) भाषा-उच्चारणे उच्चारणस्थानानां महत्त्वम् (Importance of Pronunciation in Language) 2. अधिगम-परिणामाः (Learning Outcomes - NCERT) पाठस्य अध्ययनानन्तरं छात्राः— ✅ विभिन्न उच्चारणस्थानानि ज्ञास्यन्ति। ✅ वर्णानां उच्चारणस्थानानि भेदयितुं शक्नुवन्ति। ✅ भाषा-शुद्धतायाः महत्त्वं अवगमिष्यन्ति। ✅ स्वस्वरस्य शुद्ध उच्चारणं कर्तुं प्रयासं करिष्यन्ति। ✅ संस्कृत-हिन्दी-इंग्लिश भाषासु उच्चारणस्य तुलनात्मक ज्ञानं प्राप्त्वा भाषायाः उत्कृष्ट प्रयोगं करिष्यन्ति। 3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies) 1. प्रत्यक्ष प्रदर्शनम् (Demonstration Method) – शिक्षकः उच्चारणस्थानानि प्रत...