Skip to main content

Posts

Showing posts from April, 2025

8.1 LP Bridge Course पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: अष्टमी (VIII) पाठ संख्या: १ पाठ शीर्षकः उच्चारणस्थानानि

  पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: अष्टमी (VIII) पाठ संख्या: १ पाठ शीर्षकः उच्चारणस्थानानि अवधिः: २ पाठ कालाः 1. संकल्पनाः (Concepts) उच्चारणस्थानानां परिज्ञानम् (Understanding of Articulation Points) उच्चारणस्थानस्य प्रकाराः (Types of Articulation Points) – कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठाः इत्यादयः। वर्णानां वर्गीकरणम् (Classification of Sounds Based on Pronunciation) भाषा-उच्चारणे उच्चारणस्थानानां महत्त्वम् (Importance of Pronunciation in Language) 2. अधिगम-परिणामाः (Learning Outcomes - NCERT) पाठस्य अध्ययनानन्तरं छात्राः— ✅ विभिन्न उच्चारणस्थानानि ज्ञास्यन्ति। ✅ वर्णानां उच्चारणस्थानानि भेदयितुं शक्नुवन्ति। ✅ भाषा-शुद्धतायाः महत्त्वं अवगमिष्यन्ति। ✅ स्वस्वरस्य शुद्ध उच्चारणं कर्तुं प्रयासं करिष्यन्ति। ✅ संस्कृत-हिन्दी-इंग्लिश भाषासु उच्चारणस्य तुलनात्मक ज्ञानं प्राप्त्वा भाषायाः उत्कृष्ट प्रयोगं करिष्यन्ति। 3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies) 1. प्रत्यक्ष प्रदर्शनम् (Demonstration Method) – शिक्षकः उच्चारणस्थानानि प्रत...

6.1 LP Bridge Course VarnMala पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: षष्ठी (VI) पाठ संख्या: १ पाठ शीर्षकः वर्णमाला

पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: षष्ठी (VI) पाठ संख्या: १ पाठ शीर्षकः वर्णमाला अवधिः: २ पाठ कालाः --- 1. संकल्पनाः (Concepts) वर्णमालायाः परिज्ञानम् (Introduction to the Sanskrit Alphabet) स्वरवर्णाः, व्यञ्जनवर्णाः च (Vowels and Consonants) उच्चारणम्, लिपिः, संयोगः च (Pronunciation, Script, and Combination) देवनागरी लिपेः महत्त्वम् (Importance of Devanagari Script) --- 2. अधिगम-परिणामाः (Learning Outcomes - NCERT) पाठस्य अध्ययनानन्तरं छात्राः— ✅ संस्कृत वर्णमालायाः सम्यक् ज्ञानं प्राप्स्यन्ति। ✅ स्वर-व्यञ्जनयोः भेदं ज्ञास्यन्ति। ✅ वर्णानां शुद्धमुल्लेखनं, उच्चारणं च करिष्यन्ति। ✅ देवनागरी लिपेः महत्त्वं बोधिष्यन्ति। ✅ अन्यभाषासु (हिन्दी, मराठी, आदि) संस्कृत वर्णानाम् उपयोगं अवगमिष्यन्ति। --- 3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies) 1. संवादात्मक-तन्त्रः (Interactive Method) – छात्राः वर्णमालां गीतरूपेण पठन्तु। 2. दृश्य-श्रव्य साधनानि (Audio-Visual Aids) – वर्णानां उच्चारणं श्राव्य-वीडियोद्वारा शिक्ष्यते। 3. हस्तलेखन-अभ्यासः (Handwriting Practice) – देवनागरी लिपिः...