Skip to main content

6.1 LP Bridge Course VarnMala पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: षष्ठी (VI) पाठ संख्या: १ पाठ शीर्षकः वर्णमाला

पाठ योजना (Lesson Plan)

विषयः संस्कृतम्

कक्षा: षष्ठी (VI)

पाठ संख्या: १

पाठ शीर्षकः वर्णमाला


अवधिः: २ पाठ कालाः

---


1. संकल्पनाः (Concepts)


वर्णमालायाः परिज्ञानम् (Introduction to the Sanskrit Alphabet)


स्वरवर्णाः, व्यञ्जनवर्णाः च (Vowels and Consonants)


उच्चारणम्, लिपिः, संयोगः च (Pronunciation, Script, and Combination)


देवनागरी लिपेः महत्त्वम् (Importance of Devanagari Script)




---


2. अधिगम-परिणामाः (Learning Outcomes - NCERT)


पाठस्य अध्ययनानन्तरं छात्राः—

✅ संस्कृत वर्णमालायाः सम्यक् ज्ञानं प्राप्स्यन्ति।

✅ स्वर-व्यञ्जनयोः भेदं ज्ञास्यन्ति।

✅ वर्णानां शुद्धमुल्लेखनं, उच्चारणं च करिष्यन्ति।

✅ देवनागरी लिपेः महत्त्वं बोधिष्यन्ति।

✅ अन्यभाषासु (हिन्दी, मराठी, आदि) संस्कृत वर्णानाम् उपयोगं अवगमिष्यन्ति।



---


3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies)


1. संवादात्मक-तन्त्रः (Interactive Method) – छात्राः वर्णमालां गीतरूपेण पठन्तु।

2. दृश्य-श्रव्य साधनानि (Audio-Visual Aids) – वर्णानां उच्चारणं श्राव्य-वीडियोद्वारा शिक्ष्यते।

3. हस्तलेखन-अभ्यासः (Handwriting Practice) – देवनागरी लिपिः लेख्यते।

4. खेल-क्रीडायाः माध्यमेन (Game-Based Learning) – वर्णमालायाः क्रमं स्मरणं कर्तुं 'अक्षर-पहेली' इत्यादयः प्रयोगाः।

5. समूहकार्यः (Group Activity) – छात्राः परस्परं प्रश्नोत्तरं कुर्वन्तु।



---


4. अन्यविषयैः सह एकीकरणम् (Integration with Other Subjects)


हिन्दी: देवनागरी लिपेः तुलनात्मक अध्ययनम्।


अंग्रेजी: Phonetics व उच्चारणसाम्यं।


कला (Art): सुन्दरलेखनं (Calligraphy)।


संगीतम्: स्वरवर्णेषु संगीताधारित अभ्यासः।




---


5. मूल्याङ्कनम् (Assessment - Item Format)


✅ प्रश्नोत्तरम्: वर्णानां वर्गीकरणं कुत्र?

✅ रिक्तस्थानपूरणम्: अ आ इ __ उ __ ए __ औ।

✅ समीकरणम्: स्वराः – (अ) __ (आ) __ (इ) __।

✅ चित्रानुसारं लेखनम्: चित्रं दृष्ट्वा वर्णानां नाम लिखतु।

✅ उच्चारण-परीक्षा: प्रत्येकः छात्रः ५ वर्णानां शुद्धोच्चारणं करिष्यति।



---


6. संसाधनानि (Resources - Digital & Physical)


📖 पाठ्यपुस्तकम्: NCERT Bridge Course संस्कृतम्।

📺 ऑडियो-वीडियो सामग्री: ऑनलाइन वर्णमाला वीडियो।

🎨 शिक्षण-सामग्री: अक्षर-कार्ड, वर्ण-पहेली, चार्ट्स।

📱 ऐप्स/तकनीकी साधनाः: संस्कृत वर्णमाला ऐप, ऑनलाइन अभ्यासपत्रिका।



---


7. २१वीं सदी की कौशलाः / नैतिक शिक्षा / व्यावसायिक कौशलाः


🚀 21st Century Skills:


संवाद-कौशलम् (Communication Skills) – शुद्ध उच्चारण अभ्यासः।


सृजनात्मकता (Creativity) – सुलेखनं, चित्र-लेखनं।


संवाद-कला (Public Speaking) – वर्णानां उच्चारणं समूहमध्ये।



🧭 मूल्यशिक्षा (Value Education):


भाषा-संरक्षणस्य महत्त्वम्।


संस्कृति-धरोहरस्य रक्षणम्।



💼 व्यावसायिक कौशलाः (Vocational Skills):


Calligraphy


भाषा-अनुवादः


स्वर-विश्लेषणम्




---


8. विस्तारः / यथार्थ जीवन उपयोगः (Extension/Real-Life Applications)


🌍 अन्य भाषासु उपयोगः: संस्कृत वर्णमालायाः देवनागरी लिपिः हिन्दी, मराठी, नेपाली, आदि भाषासु प्रयुक्ता अस्ति।

🎤 संगीत-शिक्षायाम् सहायता: स्वरवर्णानां स्वरसंयोगः संगीताध्ययनस्य आधारः अस्ति।

✍️ सुलेखन प्रतियोगिता: छात्राः देवनागरी लिपेः उत्कृष्ट लेखनं कुर्वन्तु।



---


उपसंहारः (Conclusion)


सर्वे छात्राः संस्कृत वर्णमालायाः ज्ञानं प्राप्त्वा तस्य व्यवहारं कर्तुं समर्थाः भविष्यन्ति। भाषायाः मूलभूतं ज्ञानं दृढं भविष्यति। 

---

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।) ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।