6.1 LP Bridge Course VarnMala पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: षष्ठी (VI) पाठ संख्या: १ पाठ शीर्षकः वर्णमाला
पाठ योजना (Lesson Plan)
विषयः संस्कृतम्
कक्षा: षष्ठी (VI)
पाठ संख्या: १
पाठ शीर्षकः वर्णमाला
अवधिः: २ पाठ कालाः
---
1. संकल्पनाः (Concepts)
वर्णमालायाः परिज्ञानम् (Introduction to the Sanskrit Alphabet)
स्वरवर्णाः, व्यञ्जनवर्णाः च (Vowels and Consonants)
उच्चारणम्, लिपिः, संयोगः च (Pronunciation, Script, and Combination)
देवनागरी लिपेः महत्त्वम् (Importance of Devanagari Script)
---
2. अधिगम-परिणामाः (Learning Outcomes - NCERT)
पाठस्य अध्ययनानन्तरं छात्राः—
✅ संस्कृत वर्णमालायाः सम्यक् ज्ञानं प्राप्स्यन्ति।
✅ स्वर-व्यञ्जनयोः भेदं ज्ञास्यन्ति।
✅ वर्णानां शुद्धमुल्लेखनं, उच्चारणं च करिष्यन्ति।
✅ देवनागरी लिपेः महत्त्वं बोधिष्यन्ति।
✅ अन्यभाषासु (हिन्दी, मराठी, आदि) संस्कृत वर्णानाम् उपयोगं अवगमिष्यन्ति।
---
3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies)
1. संवादात्मक-तन्त्रः (Interactive Method) – छात्राः वर्णमालां गीतरूपेण पठन्तु।
2. दृश्य-श्रव्य साधनानि (Audio-Visual Aids) – वर्णानां उच्चारणं श्राव्य-वीडियोद्वारा शिक्ष्यते।
3. हस्तलेखन-अभ्यासः (Handwriting Practice) – देवनागरी लिपिः लेख्यते।
4. खेल-क्रीडायाः माध्यमेन (Game-Based Learning) – वर्णमालायाः क्रमं स्मरणं कर्तुं 'अक्षर-पहेली' इत्यादयः प्रयोगाः।
5. समूहकार्यः (Group Activity) – छात्राः परस्परं प्रश्नोत्तरं कुर्वन्तु।
---
4. अन्यविषयैः सह एकीकरणम् (Integration with Other Subjects)
हिन्दी: देवनागरी लिपेः तुलनात्मक अध्ययनम्।
अंग्रेजी: Phonetics व उच्चारणसाम्यं।
कला (Art): सुन्दरलेखनं (Calligraphy)।
संगीतम्: स्वरवर्णेषु संगीताधारित अभ्यासः।
---
5. मूल्याङ्कनम् (Assessment - Item Format)
✅ प्रश्नोत्तरम्: वर्णानां वर्गीकरणं कुत्र?
✅ रिक्तस्थानपूरणम्: अ आ इ __ उ __ ए __ औ।
✅ समीकरणम्: स्वराः – (अ) __ (आ) __ (इ) __।
✅ चित्रानुसारं लेखनम्: चित्रं दृष्ट्वा वर्णानां नाम लिखतु।
✅ उच्चारण-परीक्षा: प्रत्येकः छात्रः ५ वर्णानां शुद्धोच्चारणं करिष्यति।
---
6. संसाधनानि (Resources - Digital & Physical)
📖 पाठ्यपुस्तकम्: NCERT Bridge Course संस्कृतम्।
📺 ऑडियो-वीडियो सामग्री: ऑनलाइन वर्णमाला वीडियो।
🎨 शिक्षण-सामग्री: अक्षर-कार्ड, वर्ण-पहेली, चार्ट्स।
📱 ऐप्स/तकनीकी साधनाः: संस्कृत वर्णमाला ऐप, ऑनलाइन अभ्यासपत्रिका।
---
7. २१वीं सदी की कौशलाः / नैतिक शिक्षा / व्यावसायिक कौशलाः
🚀 21st Century Skills:
संवाद-कौशलम् (Communication Skills) – शुद्ध उच्चारण अभ्यासः।
सृजनात्मकता (Creativity) – सुलेखनं, चित्र-लेखनं।
संवाद-कला (Public Speaking) – वर्णानां उच्चारणं समूहमध्ये।
🧭 मूल्यशिक्षा (Value Education):
भाषा-संरक्षणस्य महत्त्वम्।
संस्कृति-धरोहरस्य रक्षणम्।
💼 व्यावसायिक कौशलाः (Vocational Skills):
Calligraphy
भाषा-अनुवादः
स्वर-विश्लेषणम्
---
8. विस्तारः / यथार्थ जीवन उपयोगः (Extension/Real-Life Applications)
🌍 अन्य भाषासु उपयोगः: संस्कृत वर्णमालायाः देवनागरी लिपिः हिन्दी, मराठी, नेपाली, आदि भाषासु प्रयुक्ता अस्ति।
🎤 संगीत-शिक्षायाम् सहायता: स्वरवर्णानां स्वरसंयोगः संगीताध्ययनस्य आधारः अस्ति।
✍️ सुलेखन प्रतियोगिता: छात्राः देवनागरी लिपेः उत्कृष्ट लेखनं कुर्वन्तु।
---
उपसंहारः (Conclusion)
सर्वे छात्राः संस्कृत वर्णमालायाः ज्ञानं प्राप्त्वा तस्य व्यवहारं कर्तुं समर्थाः भविष्यन्ति। भाषायाः मूलभूतं ज्ञानं दृढं भविष्यति।
---
Comments
Post a Comment