Skip to main content

8.1 LP Bridge Course पाठ योजना (Lesson Plan) विषयः संस्कृतम् कक्षा: अष्टमी (VIII) पाठ संख्या: १ पाठ शीर्षकः उच्चारणस्थानानि

 

पाठ योजना (Lesson Plan)

विषयः संस्कृतम्

कक्षा: अष्टमी (VIII)

पाठ संख्या:

पाठ शीर्षकः उच्चारणस्थानानि

अवधिः: २ पाठ कालाः


1. संकल्पनाः (Concepts)

  • उच्चारणस्थानानां परिज्ञानम् (Understanding of Articulation Points)
  • उच्चारणस्थानस्य प्रकाराः (Types of Articulation Points) – कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठाः इत्यादयः।
  • वर्णानां वर्गीकरणम् (Classification of Sounds Based on Pronunciation)
  • भाषा-उच्चारणे उच्चारणस्थानानां महत्त्वम् (Importance of Pronunciation in Language)

2. अधिगम-परिणामाः (Learning Outcomes - NCERT)

पाठस्य अध्ययनानन्तरं छात्राः—
✅ विभिन्न उच्चारणस्थानानि ज्ञास्यन्ति।
✅ वर्णानां उच्चारणस्थानानि भेदयितुं शक्नुवन्ति।
✅ भाषा-शुद्धतायाः महत्त्वं अवगमिष्यन्ति।
✅ स्वस्वरस्य शुद्ध उच्चारणं कर्तुं प्रयासं करिष्यन्ति।
✅ संस्कृत-हिन्दी-इंग्लिश भाषासु उच्चारणस्य तुलनात्मक ज्ञानं प्राप्त्वा भाषायाः उत्कृष्ट प्रयोगं करिष्यन्ति।


3. शिक्षण-शिक्षण रणनीतयः (Pedagogical Strategies)

1. प्रत्यक्ष प्रदर्शनम् (Demonstration Method) – शिक्षकः उच्चारणस्थानानि प्रत्यक्षतः प्रदर्शयेत्।
2. दृश्य-श्रव्य साधनानि (Audio-Visual Aids) – ऑनलाइन वीडियो, ऐप्स, PPT प्रयोगः।
3. वार्तालाप-पद्धतिः (Discussion Method) – छात्राः स्वनिर्मित प्रश्नानाम् उत्तराणि चिन्तयन्तु।
4. अभिनय-पद्धतिः (Role-Play Method) – छात्राः भिन्न-भिन्न उच्चारणस्थानानि प्रयोगं कृत्वा शिक्षिष्यन्ते।
5. क्रीड़ायाः माध्यमेन शिक्षणम् (Game-Based Learning) – वर्णानां उच्चारणस्थानानि ज्ञात्वा 'Sorting Game' खेलन्तु।


4. अन्यविषयैः सह एकीकरणम् (Integration with Other Subjects)

  • हिन्दी एवं अंग्रेजी: वर्णोच्चारणस्य तुलनात्मक अध्ययनम्।
  • विज्ञानम्: उच्चारणे स्वरयन्त्रस्य (Vocal Cord) भूमिका।
  • संगीतम्: उच्चारणस्थानेषु नादसंयोगः।
  • भूगोलः: विभिन्न प्रदेशेषु उच्चारणभेदाः।

5. मूल्याङ्कनम् (Assessment - Item Format)

प्रश्नोत्तरम्: 'ओष्ठ्यवर्णाः के? 'कण्ठतालव्यः' वर्णः कः?'
रिक्तस्थानपूरणम्: 'क्' वर्णस्य उच्चारणस्थानं ___ अस्ति।
समीकरणम्: उच्चारणस्थानानि – (1) कण्ठः, (2) ___, (3) मूर्धा, (4) ___, (5) ओष्ठः।
चित्रानुसारं लेखनम्: चित्रं दृष्ट्वा वर्णस्य उच्चारणस्थानं लिखतु।
उच्चारण-परीक्षा: प्रत्येकः छात्रः पाँच वर्णानां शुद्ध उच्चारणं करिष्यति।


6. संसाधनानि (Resources - Digital & Physical)

📖 पाठ्यपुस्तकम्: NCERT Bridge Course संस्कृतम्।
📺 ऑडियो-वीडियो सामग्री: उच्चारणस्थानानां विषयक YouTube वीडियो।
🎨 शिक्षण-सामग्री: चार्ट्स, उच्चारणस्थानमण्डलम् (Articulation Chart)।
📱 ऐप्स/तकनीकी साधनाः: संस्कृत ध्वनि-विश्लेषण ऐप्स, ऑनलाइन अभ्यासपत्रिका।


7. २१वीं सदी की कौशलाः / नैतिक शिक्षा / व्यावसायिक कौशलाः

🚀 21st Century Skills:

  • संवाद-कौशलम् (Communication Skills) – शुद्ध उच्चारणं।
  • सृजनात्मकता (Creativity) – भाषा प्रयोगे नवीनता।
  • संवाद-कला (Public Speaking) – वर्णोच्चारणे स्पष्टता।

🧭 मूल्यशिक्षा (Value Education):

  • भाषा-संरक्षणस्य महत्त्वम्।
  • संस्कृतस्य उन्नतिः।

💼 व्यावसायिक कौशलाः (Vocational Skills):

  • स्वर-अभिनयः (Voice Acting)
  • ध्वनि-अभिलेखनम् (Sound Recording)
  • वक्तृत्व-कला (Public Speaking)

8. विस्तारः / यथार्थ जीवन उपयोगः (Extension/Real-Life Applications)

🌍 भाषा-शुद्धतायाः महत्त्वम्: विविध भाषासु उच्चारणस्य प्रभावः।
🎤 वक्तृत्व-कला (Oratory Skills): शुद्ध उच्चारणस्य प्रभावशाली संवादे योगदानम्।
🎭 नाट्यशिक्षायाम् उपयोगः: संस्कृत-नाट्ये शुद्ध उच्चारणस्य उपयोगः।


उपसंहारः (Conclusion)

सर्वे छात्राः उच्चारणस्थानानां सम्यक् ज्ञानं प्राप्त्वा भाषायाः उत्कृष्ट प्रयोगं कर्तुं समर्थाः भविष्यन्ति। एषः पाठः भाषाज्ञानस्य आधारं दृढं करिष्यति।


यह पाठ योजना NEP 2020 के अनुसार अभ्यासाधारित, संवादात्मक, एवं प्रायोगिक बनाई गई है। इससे छात्रों में भाषा कौशल, संचार, एवं आत्मविश्वास का विकास होगा।

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।) ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।