Skip to main content

संस्कृत-भाषायाः महत्तवम् ( संस्कृतम्)


संस्कृत-भाषायाः महत्तवम् 

( ०१ ) संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति । जीवनस्य लक्ष्यम् उन्नतं भवति ।
( ०२ ) स्वविषय-ज्ञानेन सह संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
( ०३ ) अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम्। अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
( ०४ ) संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकी, श्रेष्ठतमोच्चारणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
( ०५ ) संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति । संस्कृतकारणेन भारतीयभाषाः समृद्धाः भवन्ति ।
( ०६ ) संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्यापि विकासः भवति । संस्कृतं केवलं वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् । ( यथा - जाबाल:, व्यासः, वाल्मीकिः इत्यादयः )
( ०७ ) भाषाभावैक्यार्थं सामाजिकसमरसतार्थं च संस्कृतमावश्यकम् । तेनैव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
( ०८ ) १९४९ तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः 'भारतस्य राजभाषा संस्कृतं भवतु' इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः सा अद्य तादृशं स्थानं न प्राप्तवति इति तु दुर्दैवम् ।
( ०९ ) विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति । संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु प्रवृत्तिपरका: विज्ञानतन्त्रज्ञानादि विद्या: अपि सन्ति ।
यथा -
गणितम्, खगोलशास्त्रम्, विमानशास्त्रम्, रसायनशास्त्रम्, आरोग्यशास्त्रम्, वास्तुरचनाशास्त्रम्, जीवशास्त्रम्, धातुशास्त्रम् इत्यादि ।
( १० ) संस्कृतभाषायां लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
जयतु संस्कृतम् ।। जयतु भारतम् ।।


किमर्थं संस्कृतम् ?
-       यथा फ्रान्सदेशे फ्रेञ्च्, जर्मनीदेशे जर्मन्, रशियादेशे रशियन् तथा भारते संस्कृतम् अस्ति । यतः संस्कृतम् भारतस्य आत्मा अस्ति । 
-       भारतीयानाम् अस्मिता संस्कृतम् अस्ति ।  सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति  भारतीयज्ञानस्य वाहिका - संस्कृतम् ।  
       संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते । यथा -
       चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा । रामायणं भारतं च गीता सद्दर्शनानि च ॥ इति ।
        संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं भवति  संस्कृतद्वारा स्वमूलेन सह सम्बद्धाः भवामः 
-        संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति ।  जीवनस्य लक्ष्यम् उन्नतं भवति । 
-       स्वस्वविषय-ज्ञानेन सह  संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
-       अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् । अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
-       संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकी, श्रेष्ठतम-उच्चारणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
-       संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति  संस्कृतम् अस्ति चेद् भारतीयभाषाः समृद्धाः भवन्ति । 
-       संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य अपि विकासः भवति   संस्कृतं केवलं वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् ।( यथा - कालीदासः, व्यासः, वाल्मीकिः इत्यादयः )                                            
      भाषाभावैक्यार्थं , सामाजिकसमरसतार्थं च संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति । 
      1949 तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः अद्य नास्ति इति तु दुर्दैवम् ।  
-       विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य  पाठनं भवति    
          संस्कृते  आध्यात्मिकज्ञानं केवलं न अपितु एतत् विज्ञानतन्त्रज्ञानसहितम् अपि । यथा - गणितं, खगोलशास्त्रं , वैमानिकशास्त्रं, रसायनशास्त्रम्, आरोग्यशास्त्रं, वास्तुरचनाशास्त्रं, जीवशास्त्रं, धातुशास्त्रम् इत्यादि ।
-       संस्कृतभाषायां ४५ लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
      एतेन प्रकारेण अत्युत्कृष्टा भारतीय-ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम् अनिवार्यम्।

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।