Skip to main content

प्रार्थना-सभा-आदेशाः (Morning Assembly Commands)

प्रार्थना-सभा (Morning Assembly Commands in Sanskrit)
सुप्रभातम्।
अद्य प्रार्थनासभा कक्षा (षष्टी ब) पक्षतः भविष्यति।

विद्यालय दक्ष !
आ रम !
दक्ष!
प्रार्थनावस्था, प्रार्थना कुरु (विद्यालय गीत)
  1. प्रतिज्ञा

विद्यालय दक्ष !
आ रम !
  1. सम्प्रति सुविचार:
  2. सम्प्रति नूतन-शब्द:
  3. किं भवन्तः जानन्ति
  4. सम्प्रति संस्कृत-वार्ताः
  5. सम्प्रति विशेष-कार्यक्रम:

जन्मदिन उद्घोषणा - 

अद्य षष्टि/ सप्तमी/ अष्टमी/ नवमी/ दशमी/ एकादशी/ द्वादशी  
कक्षाया: विद्यार्थिनः ................ जन्मदिवस: अस्ति।
समस्त विद्यालय -परिवारस्य पक्षत:  जन्मदिवसस्य शुभाषयाः ।
अहं आदरणीय प्राचार्य महोदयं निवेदयामि यत् जन्मदिनपत्रं प्रदानं करोतु। / (दत्वा शुभाशीषम् ददातु ।) 



जन्मदिनम् इदं, अयि प्रिय सखे, शं तनोतु ते सर्वदा मुदम् ।
प्रार्थयामहे भव  शतायुषी, इश्वरः सदा  तवां च रक्षतु ।


पुण्यकर्मणा कीर्तिमर्जय, जीवनं तव भवतु सार्थकम् ।।

अहम् प्राचार्यमहोदयम् निवेदयामि यत् बधाई 


@ उदघोषणा....

विद्यालय दक्ष.....  
आ रम !.....
 दक्ष.....
दक्षिण-वर्तन (Right turn)
राष्ट्रध्वज-प्रणाम कुरु (Salute)
राष्ट्रगान कुरु
वाम-वर्तन (Left Turn)

विद्यालय प्रस्थान।


    -------------- विस्तारेण
विद्यालय दक्ष !
आ रम !
दक्ष!
 प्रार्थनावस्था, प्रार्थना आरम्भ
1) प्रतिज्ञा

2) यथा शरीरस्य कृते सुस्वादिष्ट भोजनस्य आवश्यकता भवति, तथैव मनस्य कृते सुविचारस्य  आवश्यकता भवति। 
अद्य सुविचारः कथयति .......
               -----------
3) जल बिंदु निपातेन क्रमशः पूर्यते घट:,
अतः अस्माभिः प्रतिदिनं नूतन-शब्दस्य संग्रहणं करणीयम्।
अद्य नूतन-शब्दं कथयति.........
                 ----------
4) ज्ञानः विस्तृतः अस्ति, आजीवनं पठनं कृत्वा अपि पूर्णः न भवति, नूतनं ज्ञानं बोधयितुं आगछति..........
किं भवन्तः जानन्ति यत्.........
                -----------
5) समाजे देशे विदेशे च किं नूतनं चलति इत्यस्य ज्ञानं  आवश्यकम्।  छात्रान्  नूतन-वार्तां  बोधयति .........
               -----------
6) प्रत्येकजनः विशिष्ठ अस्ति, अद्यतनियम्  विशेष-कार्यक्रमं प्रस्तुतं करोति..........

उद्घोषणा

दक्ष विश्रम दक्ष।

राष्ट्र-गान कुरु

धन्यवादः,       पुनः मिलाम:।
--------------------



Comments

  1. आदरणीय बंधु, संस्कृतविषये भवतां कार्यं बहु शोभनम् वर्तते। एतत्सर्वं संस्कृतछात्राणां कृते बहू प्रकार कम भविष्यति।
    अतिशोभनम्

    ReplyDelete

Post a Comment

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।