Skip to main content

संस्कृत-वाक्यानि (Sanskrit sentences) -


 संस्कृत-वाक्यानि (Sanskrit sentences) -

कार्यालयः (Office)
• भवान् कति दिनानि विरामं स्वीकरोति ? = How many days of leave are you taking ?
• एषु दिनेषु महान् कार्यभारः । = Of late the weight of work is unbearable.
• इमां सूचनाफलके स्थापयतु । = Put this up on the notice board.
• अत्र हस्तांकनं करोतु । = Sigh here, please.
• सः विरामं स्वीकृतवान् । = He is on leave.
• अस्मिन् विषये पुनः अपि चिन्तयामि । = I will think about this again.
• आगामि सप्ताहे मां पश्यतु । = See me next week.
• अस्मिन् विषये अनन्तरं वदामि । = I'll tell you about it later.
• एतत् अहं अवश्यं स्मरामि । = I'll certainly remember this.
• भवदुक्तं सर्वं ज्ञातवान् भोः । = I have understood what you said.
• अत्र तस्य एव सर्वाधिकारः । = He is all in all here.
• मम कृते काऽपि दूरवाणी आगता वा ? = Any phone calls for me ?
• भवतः कृते दूरवाणी आगता आसीत् । = There was a phone call for you.
• भवान् कस्मिन् स्थाने नियुक्तः अस्ति ? = Which post do you occupy in the office ?
• एषः सर्वदा आगत्य पीडयति । = He troubles me always.
• इदानीं समयः अतीतः । = It is getting late.
• कृपया श्वः आगच्छतु । = Come tomorrow,please.
• सः आगतवान् इति स्मरामि । = I remember, he came here.
• पञ्चवादनपर्यन्तं अत्रैव आसीत् । = He was here till 5.00.
• मां आहूतवान् वा ? = Did you call me?
• तद् व्यवस्थां अहं करोमि । = I will see to that arrangement.
• कार्यालयस्य समाप्तिः कदा ? = When does your office close ?
• एतद्विषये श्वः पुनरपि स्मारयतु । = Remind me about this tomorrow.
• तं अत्र आगन्तुं सूचयतु । = Ask him to come here.
• किमर्थं इदानीं अपि कार्यं न आरब्धम् ? = Why hasn't the work begun ?
• अन्येषां उपहासेनैव कालं यापयति । = He spends time criticizing othere.
• मया किं करणीयं, वदतु । = Tell me what I should do.
• अहं किं करोमि भोः ? = What shall I do ?
• अस्तु, परिशीलयामः । = Be it so, let us see.
• आगच्छतु, किञ्चित् काफीं पिबामः । = Come, let's have a cup of coffee.
• भवान् शीघ्रं प्रत्यागच्छति वा ? = Are you going to be back soon ?
• कृपया उपविशतु । = Please, sit down.
• पञ्चनिमेषेषु एतद् कृत्वा ददामि । = I'll get it done in five minutes.
• अद्य सः अत्र नास्ति किल । = As you know, he is not here today.
• सः एकसप्ताहाभ्यन्तरे आगच्छेत् । = He may be back in a week's time.
आरोग्यम् (Health)[सम्पाद्यताम्]
• मम आरोग्यं समीचीनं नास्ति । = I am not well.
• महती पादवेदना । = Terrible leg pain.
• सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.
• किञ्चित् ज्वरः इव । = Feel a little feverish...
• वैद्यं पश्यतु । = Consult a doctor.
• मम वमनशङ्का । = I feel like vomitting.
• वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor's advice.
• किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?
• अहं अतीव श्रान्तः । = I am very tired.
• तस्य आरोग्यं कथं अस्ति ? = How is his health ?
• अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.
• प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.
• आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.
• वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?
• उत्साहः एव नास्ति भोः । = Don't feel active, you know.
• ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.
• किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?
• अद्य ज्वरः कथं अस्ति ? = How is the fever today ?
• यथावत् । = As usual.
• तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ?
• ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?
• अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.
• अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.
• सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.
• मम शिरः भ्रमति इव । = I feel giddy.
समयः (Time)[सम्पाद्यताम्]
• कः समयः ? = What is the time?
• सपादचतुर्वादनम् । = A quarter past four.
• द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.
• त्रिवादने एकं यानं अस्ति । = There is a bus at three.
• पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?
• सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.
• पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o'clock.
• संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.
• सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.
• षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ?
• शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ?
• इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.
• सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.
• मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.
• समये आगच्छतु । = Come in time.
• अरे! दशवादनम् ! = Oh! it is 10 o'clock.
• भवतः आकाशवाणी समयः वा? = Is yours the radio time ?
• इदानीं यथार्थः समयः कः ? = What is the exact time now ?
• किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?
• इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)
• रविवासरे कः दिनाङ्कः ? = What date is Sunday ?
• रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?
• पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?
• भवतः शाला कदा आरब्धा ? = When did your school begin ?
• जून प्रथम दिनाङ्के । = On 1st June.
• भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?
• अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).
दूरवाणी (Telephone)[सम्पाद्यताम्]
• हरिः ओम् । = Hello
• प्रतिष्ठानस्य कार्यालयः वा ? = Is it the Pratishthana office ?
• राजुमहोदयस्य गृहं वा ? = Is it Mr. Raju's house ?
• एषा षट् शून्य शून्य शून्य चत्वारि वा ? = Is it 60004 ?
• कः तत्र ? (कः संभाषणं करोति ?) = Who is speaking, please ?
• अहं कृष्णः । = I am Krishna, speaking.
• कः अपेक्षितः ? = Whom do you want to speak to ?
• कृष्णः गृहे अस्ति वा ? = Is Mr. Krishna at home ?
• क्षम्यतां, सः गृहे नास्ति । = Sorry, he is not at home.
• कृपया एतत् कृष्णं सूचयतु । = Would you kindly pass this on to Mr. Krishna ?
• कृपया तं आह्वयति वा ? = Would you please call him ?
• अस्तु, एकक्षणं तिष्ठतु । = Yes, wait a minute, please.
• कः दूरवाणीं कृतवान् इति वदामि ? = Who shall I say phoned him up ?
• सः श्वः आगच्छेत् । = He may be back, tomorrow.
• अस्तु, श्वः पुनः दूरवाणीं करोमि । = O.K. I will ring him up again tomorrow.
• किं, इदानीमपि न आगतवान् वा ? = What ? Hasn't he come yet ?
• तस्य दूरवाणी संख्या का ? = What is his phone number ?
• गृहे मिलेत् वा ? = Will he be available at home ?
• मद्रासतः इदानीमपि न आगतवान् । = Not yet returned from Madras.
• अवश्यं सूचयामि । = Certainly I will inform him.
• स्थापयामि वा ? = Shall I put down the phone ? (Shall I hang up ?).
• किञ्चित् उच्चैः वदतु । = Speak louder, please.
वाणिज्यम् (Commerce)[सम्पाद्यताम्]
• रूप्यकस्य कति फलानि ? = How many a rupee ?
• एकैकस्य पञ्चविंशतिपैसाः । = 25 paise each, please.
• रूप्यकस्य पञ्च । = Five per rupee.
• शुद्धं नवनीतं ददातु । = Give me good butter, please.
• पुस्तकानि समाप्तानि । = The book is out of stock.
• एतद् पुस्तकं नास्ति वा ? = Don't you have this book ?
• तण्डुलः सम्यक् नास्ति । = The rice is not good.
• दशपैसाः न्यूनाः सन्ति । = The amount is short by 10 paise.
• मम व्यवहारं समापयतु । = Please settle my account.
• भवतः परीवृत्तिः कथमस्ति ? = How is your business ?
• तत्र गमनं मास्तु भोः, सः बहुमूल्यं वदति। = He is very expensive, let us not go to him.
• कृपया देयकं / प्राप्तिपत्रं ददातु । = Please give me the bill/receipt.
• विंशतिरूप्यकाणि वा ? तर्हि मास्तु । = Is it Rs.20 ? Then I don't want it.
• आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति । = I wanted it, but you quote a very high price.
• भवतः कृते इति न्यूनमूल्येन ददामि । = I am selling it at a lower price to you.
• पार्श्वापणे पृच्छतु । = Please enquire at the next shop.
• एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न मिलति । = You can't get it cheaper anywhere else.
• एकपञ्चाशत् रू/ स्वीकुर्वन्तु । = Please take Rs.51.
• नैव, तत्र विवादः एव नास्ति । = No, no haggling, please.
• एतद् वस्त्रं कुत्र क्रीतवन्तः ? = Where did you buy this cloth ?
• भवान् अधिकं (मूल्यं) दत्तवान् । = You paid more.
• {\rm `}किलो{\rm '} कृते कति ? = How much is this per kilo ?
• फेनकस्य मूल्यं कियत् ? = How much does this soap cost ?
• {\rm `}किलो{\rm '} दालस्य कृते कति रूप्यकाणि ? = How much is the pulse per kilo ?
• दन्तफेनः अस्ति वा ? = Have got toothpaste ?
• तिष्ठतु, ददामि । = Please wait, I'll give you.
• कति/कियत् ददामि ? = How much shall I give you ?
• इदानीं मास्तु, अनन्तरं आगच्छामि । = Not now, I will come later.
• एतद् समीचीनं अस्ति वा ? = Is it good ?
वातावरणम् (Weather)[सम्पाद्यताम्]
• वायुः एव नास्ति। = The wind is still.
• आरात्रि वृष्टिः आसीत् । = It rained for the whole night.
• घर्मो घर्मः । = Very hot indeed.
• किं भोः ! क्लिन्नः अस्ति ! = You have perspired all over.
• प्रातः आरभ्य एवमेव वृष्टिः । = It has been raining like this since morning.
• अद्य वृष्टिः भवति वा ? = Is it going to rain today ?
• किं एषा उष्णता भोः ! = What sultry weather, you know.
• शैत्यं अहो शैत्यं ! = It is very cold indeed.
• महती वृष्टिः । = Heavy rain.
• वृष्टितः एव भयम् । = I am frightened only of the rain.
• दिने दिने शीतं अधिकं भवति । = The cold is increasing day by day.
• यद्वा तद्वा वृष्टिः । = Too much rain/It is raining cats and dogs.
• वायुरहो वायुः । = Too much of wind/Too windy.
• अत्र वायुः सुष्ठु वाति । = Nice breeze here.
• बहु औष्ण्यं किल ? = It is very hot, isn't it ?
• अद्य किञ्चित् शैत्यं अधिकम् । = It is a bit colder today.
• भवतः प्रदेशे वृष्टिः कथम् ? = Have you had rains in your place ?
• कुत्रापि वृष्टिः नास्ति । = No sign of rain anywhere.
गृहसम्भाषणम् (Domestic)[सम्पाद्यताम्]
• अद्य प्रातराशः का ? = What have you cooked for breakfast ?
• अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति । = Today's cooking is really grand.
• किमर्थं अद्य रुचिरेव नास्ति । = Why dishes are not tasty today ?
• रुचिकरं नास्ति वा ? = Aren't they tasty, really ?
• लवणं एव नास्ति । = No salt at all.
• व्यञ्जने लवणं न्यूनम् । = This curry has no salt at all.
• अन्नं बहु उष्णम् । = The rice is very hot.
• तद् किञ्चित् परिवेषयतु । = Serve the other dish a bit more.
• जलं पूरयतु । = Get me some water, please.
• एकचषकं जलं आनयतु । = Get me a glass of water, please.
• किञ्चित् व्यञ्जनं परिवेषयतु । = Get me some dry curry.
• अन्नं = rice
• क्वथितम् = Sambar
• तक्रम् = buttermilk
• व्यञ्जनम् = dry curry
• सारः = soup
• उपदंशम् = pickle
• तैलम् = oil
• उपसेचनम् = Chutney
• लवणम् = salt
• घृतम् = ghee
• पर्पटम् = Pappadam
• किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ?
• लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
• किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ?
• अद्य अपि सारः एव ? = Just soup today also ?
• किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much.
• कियद् अस्ति तत् ? = Oh ! That is not much.
• अम्ब ! किञ्चित् उपदंशं परिवेषयतु । = Mummy, get me some pickles, please.
• अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ?
• सावधानं परिवेषयतु । = Serve slowly, please.
• अद्य भूरि भोजनम् । = Today we have a grand meal.
• अधिकं जलं मा पिबतु, शीतं भवति । = Don't drink too much water. You will catch a cold.
• अनेन व्यञ्जनं करणीयं आसीत् । = You should have cooked dry curry with this vegetable.
• तेमनं न परिवेषितवती एव । = You have not served 'curd sambar' at all.
• पुनः एकवारं पायसं परिवेषयतु । = May I have a second helping with 'payasam ' ?
• उत्तिष्ठतु, भोजनं कुर्मः । = Get ready, please, let us have meals.
• इदमिदानीं भोजनं समाप्तम् । = I have just had meals, thank you.
• अहं रोटिकां न खादामि । = I do not eat 'chapathis'.
• रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) । = It would have been wonderful had there been 'chapatis'.
• किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ?
• अन्ने केवलं पाषाणाः । = A lot of stones in the rice.
• दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ?
• तक्रं न इच्छति वा ? = Don't you want buttermilk ?
• भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि । = Eat well, please. I will give a doll.
• तेषां गृहे किं खादितवान् ? = What did you eat in their house ?
• शीघ्रं भोजनं करोतु, विलम्बः अभवत् । = It is getting late, eat quickly.
• इदानीं मास्तु, अनन्तरं ददामि । = Not now, I will give it to you later.
• किञ्चित् वा दध्यन्नस्य भोजनं करोतु । = Eat at least a little curd-rice.
• अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ?
• बहु मधुरम् । = It is too sweet.
• अम्ब, बुबुक्षा भवति । = Mummy, I am hungry.
• मम तु इदानीं अतीव बुबुक्षा । = I am very hungry.
• भोजनं सिद्धं वा ? शालायाः विलम्बः भवति । = Have you finished eating? It is getting late for school.
• भोजनं कृत्वा निद्रां करोतु । = Have a nap after meals.
• अस्तु, परिवेषणं करोमि । = Yes, I am going to serve in a minute.
• किञ्चित् स्वीकरोतु । = Take a little.
• मास्तु, अधिकं भवति । = No, thank you. It is too much for me.
• परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ?
• यावद् रोचते तावदेव स्वीकरोतु । = Eat only what you can.
• सर्वे मिलित्वा भोजनं कुर्मः । = Let us eat together.
• अय्यो, घृतं एव न परिवेषितवती अहम्। = My goodness ! I haven't served ghee at all.
• भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ?
• कियान् विलम्बः भोः, शीघ्रं आगच्छतु । = How long do you take,come quickly.
• सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ?
• स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
• स्थालिका एव न स्थापिता ! = You haven't laid the table yet !
• लवणं किञ्चित् योजयतु, सम्यक् भवति । = Add some salt. It will be O.K.
• हस्तं प्रक्षाल्य उपविशतु । = Wash (the hand ) before you come for meals.
• मास्तु, यथेष्टं अभवत् । = No, thank you, I have had enough.
• सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु । = Please feel at home. Ask for anything you want.
• न, मम सङ्कोचः एव नास्ति । = No, I do not have any reservations.
• किञ्चित् । = A little more.
• अम्ब, अत्र किञ्चित् परिवेषयतु । = Mummy, get me some more.
• कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ?
• क्वथितापेक्षया सारः एव रुचिकरः । = The soup is tastier than the `sambar'.
• एकैकशः वदतु नाम । = Speak one at a time, please.
• विना शब्दं भोजनं कुर्वन्तु नाम । = Eat without making too much noise.
• प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ?
• पाकः शीतलं भवति । = Dishes are getting colder.
• पाकः तदानीं एव सिद्धः । = Lunch/Dinner is ready.
• व्याघरणं कृतं चेत् पाकः सिद्धः । = Everything is ready. I have to season the curry, that is all.(?)
• शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ?
• भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook.
• ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry !
• कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it.
• तथा चेत् श्वः भवान् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
• अस्य रुचिं पश्यतु । = Taste this, please.
• क्षीरं दूषितम् |= Milk has become sour.
• तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ?
• पुनः पुनः चर्वणं कृत्वा खादतु । = Chew the food well before you swallow it.
• परिवेषणं कृतं, शीघ्रं आगच्छतु । = Food is already served. Come quickly.
• भवान् किमपि न खादितवान् ? = You haven't eaten anything.
• पुनः परिवेषयतु । = Serve again.

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।