Skip to main content

वृक्षकर्तकस्य कथा (Sanskrit Story)

                          वृक्षकर्तकस्य कथा


एकः वृक्षकर्तकः। सः प्रतिदिनं वनं गच्छति। वृक्षान् कर्तयति। कर्तिताः शाखाः विक्रीणीते। एवं तस्य उपजीविका चलति।

एकदा सः तडागस्य समीपं वृक्षं कर्तयति। अकस्मात् तस्य परशुः तडागे पतति। तस्य उपजीविकायाः मार्गः एव नष्टः। दुःखवशात् सः उच्चैः रोदनं करोति।

हा हन्त! किं करवाणि? मम जीविकायाः साधनम् एव गतम्। गृहजनान् कथं पालयामि? धनार्जनं कथं करोमि? पुत्रान् भोजनं कथं ददामि? मम जीवितम् एव नष्टम्। अधुना जीवित्वा किं करोमि? मम अपि मरणम् एव भवति चेत् वरम्!

हे परमेश्वर! कृपया मम परशुं प्रत्यर्पय! नो चेत् मम प्राणान् अपि हर!

तस्य वृक्षकर्तकस्य विलापं श्रुत्वा तत्र जलदेवता प्रकटीभवति।

रे मानव! किम् अभवत्? किमर्थं रोदिषि?

हे देव! मम परशुः जले पतितः। परशुना एव मम आजीविका चलति। परशुः एव नष्टः चेत् मम कुटुम्बं निश्चयेन बुभुक्षया मरिष्यति। मम दुर्भाग्यं दृष्ट्वा रोदिमि।

तदा जलदेवता वदति -

हे मानव! मा रोदनं कुरु। तिष्ठ।

एवम् उक्त्वा देवता जले निमज्जति। शीघ्रम् एव सः देवता पुनः प्रकटीभवति। तस्याः हस्ते एकः स्वर्णपरशुः वर्तते।

अरे मनुज! स्वीकुरु तव परशुः।

न हि, न हि देव! नैषः मम परशुः। मम परशुः स्वर्णस्य नास्ति! क्षम्यताम्!

अस्तु। पुनः अन्वेषणं करोमि।

इति उक्त्वा देवता पुनः जले निमज्जति। यदा सः बहिः आगच्छति तदा तस्याः हस्ते रजतस्य परशुः अस्ति। तत् दृष्ट्वा वृक्षकर्तकः वदति।
 

न हि प्रभो! एषः अपि मम परशुः न अस्ति! मम परशुः तु लौहस्य। पुरातनः च। 

वृक्षकर्तकस्य सदाचरणं दृष्ट्वा जलदेवता प्रसन्ना।

जलदेवता पुनः एकवारं जलं प्रविशति। सः अधुना वृक्षकर्तकस्य लौहपरशुम् आनयति।


 तं परशुं दृष्ट्वा वृक्षकर्तकः आनन्दितः भवति। सः जलदेवतां बहुवारं धन्यवाद-ज्ञापनं करोति। 

तदा देवता वदति -

रे सज्जन! तव आचरणं दृष्ट्वा मुदितः अस्मि। उपहाररूपेण स्वर्णस्य रजतस्य च परशुः स्वीकुरु।

स्वर्णस्य रजतस्य परशुना तव दारिद्र्यम् अपगच्छेत्। विना सङ्कोचम् इदं पुरस्कारं स्वीकुरु। कल्याणम् अस्तु।

एवम् उक्त्वा जलदेवता अन्तर्भूता।

वृक्षकर्तकः अपि सर्वान् परशून् स्वीकृत्य आनन्देन स्वगृहम् अगच्छत्।

                      -----------------------------
अतः अस्माभिः कदापि लोभः न करणीयः। 


Comments

Post a Comment

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।