Skip to main content

7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् तृतीयः पाठः ( स्वावलम्बनम्) Class- 7th, Subject - Sanskrit, Lesson-3 (SvaavLambanam)

             7.3.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

                    तृतीयः पाठः ( स्वावलम्बनम्) 

     Class- 7th,  Subject - Sanskrit,  Lesson-3

                          (SvaavLambanam) 


       ************************************


नमो नमः। 

सप्तमीकक्ष्यायाः रुचिरा भाग-2 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं तृतीय-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                          स्वावलम्बनम् । 

अहं डॉ. विपिन:। 


       ************************************  

                   तृतीयः पाठः - स्वावलम्बनम्  

                     अभ्यासः (Exercise)


प्रश्नः 1- उच्चारणं कुरुत। 

विंशतिः           त्रिंशत्         चत्वारिंशत्

द्वाविंशतिः    द्वात्रिंशत् द्विचत्वारिंशत्

चतुर्विंशतिः           त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्

पञ्चविंशतिः          चतुस्त्रिंशत् चतुश्चत्वारिंशत्

अष्टाविंशतिः         अष्टात्रिंशत् सप्तचत्वारिंशत्

नवविंशतिः         नवत्रिंशत् पञ्चाशत


2- अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तरम्- श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।


(ख) कस्य गृहे भृत्यः नास्ति?

उत्तरम्- कृष्णमूर्तेः गृहे कोsपि भृत्यः नास्ति।


(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तरम्- श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः तस्य पितरौ च अकुर्वन्।


(घ) सर्वदा कुत्र सुखम्?

उत्तरम्- सर्वदा स्वावलम्बने सुखम्।


(घ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तरम्- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।


(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तरम्- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति।


3- चित्रणि गणयित्वा तदधः( तत् अधः) संख्यावाचकशब्दं लिखत-


अष्टादश


एकविंशतिः


पञ्चदश


षट्त्रिंशत्


चतुर्विंशतिः


त्रयस्त्रिंशत्


4-मञ्जूषातः  अङ्कानां कृते पदानि चिनुत-

चत्वारिंशत् सप्तविंशतिः एकत्रिंशत् 

 पञ्चाशत  अष्टाविंशतिः त्रिंशत् चतुर्विंशतिः


28 अष्टाविंशतिः

27 सप्तविंशतिः

30 त्रिंशत्

31 एकत्रिंशत्

24 चतुर्विंशतिः         

40 चत्वारिंशत्

50 पञ्चाशत 


5- चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-


कृषकाः कृषकौ एते धान्यम् एषः कृषकः

एतौ क्षेत्रम् कर्षति कुरुतः  खननकार्यम् रोपयन्ति

(क) एषः कृषकः क्षेत्रम् कर्षति।

(ख) एतौ कृषकौ खननकार्यम् कुरुतः।

(ग) एते कृषकाः धान्यम् रोपयन्ति।


6- अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

यथा- 

10-30 सार्धदशवादनम्

5-00 पञ्चवादनम् 

7-00 सप्तवादनम् 

3-30 सार्धत्रिवादनम्

2-30 सार्धद्विवादनम्

9-00 नववादनम्

11-00 एकादशवादनम् 

12-30 सार्धद्वादशवादनम्

4-30 सार्धचतुर्वादनम्

8-00 अष्टवादनम्

1-30 सार्धैकवादनम् / सार्ध- एकवादनम्

7-30 सार्धसप्तवादनम्


7- मञ्षाजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(घ) मम शरीरे द्वौ हस्तौ स्तः।



         7.3.1 पाठ: 




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।