Skip to main content

6.8.2 कक्षा - षष्ठी, विषय:-संस्कृतम्, अष्टमः पाठः - सूक्तिस्तबकः Class-6th, Subject-Sanskrit, Lesson- 8 (SuktiStabakH) Abhyaas

               6.8.2  कक्षा - षष्ठी, विषय:-संस्कृतम्, 

                   अष्टमः पाठः - सूक्तिस्तबकः 

              Class-6th,  Subject-Sanskrit, 

         Lesson- 8 (SuktiStabakH) Abhyaas 

       ************************************ 

नमो नमः। 

षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् । 

अधुना वयं अष्टम-पाठस्य अभ्यासकार्यं कुर्म: । 

 पाठस्य नाम अस्ति 

                   बकस्य प्रतीकारः  

अहं डॉ. विपिन:। 

       ************************************ 

                   अष्टमः पाठः - सूक्तिस्तबकः 

                   अभ्यास: (Exercise)  

1- सर्वान् श्लोकान् सस्वरं गायत।


2- श्लोकांशान् योजयत-

             क

1-तस्मात् प्रियं हि वक्तव्यं ङ वचने का दरिद्रता।

2- गच्छन् पिपीलको याति       घ- योजनानां शतान्यपि।

3- प्रियवाक्यप्रदानेन               क- सर्वे तुष्यन्ति जन्तवः।

4- किं भवेत् तेन पाठेन        ख- जीवने यो न सार्थकः।

5-काकः कृष्णः पिकः कृष्णः ग- को भेदः पिककाकयोः।


3- प्रश्नानाम् उत्तराणि लिखत- 

(क) सर्वे जन्तवः केन तुष्यन्ति?

उत्तरम्- सर्वे जन्तवः प्रियवाक्यनप्रदानेन तुष्यन्ति।


(ख) पिककाकयोः भेदः कदा भवति?

उत्तरम्- पिककाकयोः भेदः वसन्तसमये भवति।


(ग) कः गच्छन् योजनानां शतान्यपि याति?

उत्तरम्- पिपीलकः गच्छन् योजनानां शतान्यपि याति।


(घ) अस्माभिः किं वक्तव्यम्?

उत्तरम्- अस्माभिः प्रियं वक्तव्यम्।


4- उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं- ‘न’ इति लिखत-

(क) काकः कृष्णः न भवति।

(ख) अस्माभिः प्रियं वक्तव्यम्। आम्

(ग) वसन्तसमये पिककाकयोः भेदः भवति। आम्

(घ) वैनतेयः पशुः अस्ति।

(ङ) वचने दरिद्रता कर्त्तव्या।


5- मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने


वचने कथने

वैनतेयः गरुडः

पुस्तके ग्रन्थे

रवेः सूर्यस्य

पिकः कोकिलः


6- विलोमपदानि योजयत-

       क

1-सार्थकः ङ- निरर्थकः 

2- कृष्णः ख- श्वेतः 

3- अनुक्तम् घ- उक्तम् 

4- गच्छति क- आगच्छति 

5- जागृतस्य        ग- सुप्तस्य




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।