Skip to main content

8.9.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, नवमः पाठ: (सप्तभगिन्यः ) Class- 8th, Subject- Sanskrit, Lesson- 9 (SaptBhaginayaH)

               8.9.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, 

 नवमः पाठ:  (सप्तभगिन्यः ) 

Class- 8th,  Subject- Sanskrit, 
Lesson- 9  (SaptBhaginayaH)
       ************************************ 

नमो नमः। 
अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् । 
अधुना वयं नवम-पाठस्य अभ्यासकार्यं कुर्मः।  
 पाठस्य नाम अस्ति- 
                        सप्तभगिन्यः

अहं डॉ. विपिन:। 
       ************************************ 

 नवमः पाठ:  (सप्तभगिन्यः ) 


1- उच्चारणं कुरुत-

सुप्रभातम्                महत्त्वाधायिनी                   पर्वपरम्पराभिः

चतुर्विंशतिः              द्विसप्ततितमे             वंशवृक्षनिर्मितानाम्

सप्तभगिन्यः    प्राकृतिकसम्पद्भिः     वंशोद्योगोsयम्

गुणगौरवदृष्ट्या        पुष्पस्तबकसदृशानि   अन्ताराष्ट्रियख्यातिम्


2- प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) अस्माकं देशे कति राज्यानि सन्ति?

उत्तरम्- अष्टाविंशतिः ।

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?

उत्तरम्- सप्तभगिन्यः ।

(ग) केषां समवायः सप्तभगिन्यःइति कथ्यते?

उत्तरम्- सप्तराज्यानाम्।

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

उत्तरम्- नव।

(ङ) सप्तभगिनी प्रदेशे कः उद्योगः सर्वप्रमुखः?

उत्तरम्- वंशोद्योगः।


3- पूर्णवाक्येन उत्तराणि लिखत-

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

उत्तरम्- भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा च सप्त राज्यानि सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

उत्तरम्- सप्तराज्यसमूहत्वात् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।

(ग) सप्तभगिनी प्रदेशे के निवसन्ति?

उत्तरम्- सप्तभगिनीप्रदेशे गारो, खासी, नगा- मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?

उत्तरम्- एतत्प्रादेशिकाः स्वलीला-कलाभिः निष्णाताः।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

उत्तरम्- आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते।


4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) वयं (स्वदेशस्य) राज्यानां विषये ज्ञातुमिच्छामः।

उत्तरम्- वयं कस्य राज्यानां विषये ज्ञातुमिच्छामः?

(ख) (सप्तभगिन्यः) प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।

उत्तरम्- काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेsस्मिन् (हस्तशिल्पानां) बाहुल्यं वर्तते।

उत्तरम्- प्रदेशेsस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं (स्वर्गसदृशानि)।

उत्तरम्- एतानि राज्यानि भ्रमणार्थं कीदृशानि?


5- यथानिर्देशमुत्तरत-

(क) महोदये! मे भगिनी कथयति’- अत्र मेइति सर्वनामपदं कस्यै प्रयुक्तम्?

उत्तरम्- महोदये! मे भगिनी कथयति’ - अत्र मेइति सर्वनामपदं स्वरायै प्रयुक्तम्।

(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि- अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम्- सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि - अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति इमानिइति।

(ग) एतेषां राज्यानां पुनः सघ्घटनम् विहितम्- अत्र सघ्घटनम्इति कर्तृपदस्य क्रियापदं किम्?

उत्तरम्- एतेषां राज्यानां पुनः सघ्घटनं विहितम् - अत्र सघ्घटनम्इति कर्तृपदस्य क्रियापदं भवति 'विहितम्इति।

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते- अस्मात् वाक्यात् अल्पताइति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

उत्तरम्- अत्र वंशवृक्षाणां प्राचुर्यं विद्यते- अस्मिन् वाक्ये अल्पताइति पदस्य विपरीतार्थकं पदं प्राचुर्यम्इति

(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - वाक्यात् सन्तिइति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

उत्तरम्- क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ -अस्मिन् वाक्ये सन्तिइति क्रियापदस्य समानार्थकं पदं हि वर्तन्तेइति।


6-(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-

          तद्भव-पदानि संस्कृत-पदानि

यथा -    सात                         सप्त

          बहिन                       भगिनी

          संगठन                    समवायः

          बाँस                        वंशः

          आज                        अद्य

          खेत                         क्षेत्रम्


(आ) भिन्नप्रकृतिकं पदं चिनुत-

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।              -

अहसत् (लङ्ग लकार)

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।           -

लेखिका (स्त्रीलिङ्ग)

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् ।                     -

आम्रः (पुल्लिङ्ग)

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः।        -  शाखा (स्त्रीलिङ्ग)

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।               -

यानम् (नपुंसकलिंग)


7- विशेष्यविशेषणानाम् उचितं मेलनम् कुरूत-

विशेष्यपदानि                            विशेषणपदानि

अयम्                                         प्रदेशः

संस्कृतिविशिष्टायाम्                     भारतभूमौ

महत्त्वाधायिनी                               संस्कृतिः

प्राचीने                                          इतिहासे

एकः                                            समवायः


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।