Skip to main content

7.9.2 कक्षा- सप्तमी, विषय:- संस्कृतम् नवमः पाठः (अहमपि विद्यालय गमिष्ययामि) अभ्यासः Class- 7th, Subject- Sanskrit, Lesson- 9 (Ahamapi Vidyalayam Gamishayaami) - Abhyaas

 7.9.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

  नवमः पाठः (अहमपि विद्यालय गमिष्यामि) अभ्यासः

Class- 7th,  Subject- Sanskrit,  Lesson- 9
 (Ahamapi Vidyalayam Gamishayaami) - Abhyaas

       ************************************

नमो नमः। 

सप्तमीकक्ष्यायाः रुचिरा भाग-2 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं नवम-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                         अहमपि विद्यालय गमिष्ययामि। 

अहं डॉ. विपिन:। 

       ************************************  

 नवमः पाठः (अहमपि विद्यालय गमिष्ययामि

अभ्यासः (Exercise) 


1- उच्चारण कुरुत-
अग्रिमदिने,        षड्वादने,                 अष्टवर्षदेशीया, 
अनुगृह्णातु,         भवत्सदृशानाम्,        गृहसञ्चालनाय,
व्यवस्थायै,         महार्घताकाले,          अद्यैवास्याः,             करतलवादसहितम्

2- एकपदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तरम् -  दर्शना ।

(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तरम् -  अष्टवर्षीया।

(ग) अद्घत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तरम् -  मौलिकः।

(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरम् -  करतलवादनसहितम्। 

3- पूर्णवाक्येन उत्तरत-
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्था आसीत्?
उत्तरम् - अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्था आसीत्।

(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तरम् - दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।

(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरम् - मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकायाः वार्तां कथयति।

(घ) अद्यत्वे छात्रः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तरम् - अद्यत्वे छात्र विद्यालये निःशुल्कं गणवेषं, पुस्तकानि, पुस्तकस्यूतं, पादत्रणं, मध्याह्नभोजनं, छात्रवृत्तिं च प्राप्नुवन्ति।

4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) (मालिनी) द्वारमुद्घाटयति?
उत्तरम् - का द्वारमुद्घाटयति?

(ख) शिक्षा (सर्वेषां) बालानां मौलिकः अधिकारः।
उत्तरम् - शिक्षा केषां मौलिकः अधिकारः?

(ग) दर्शना आश्चर्येण (मालिनीं) पश्यति।
उत्तरम् - दर्शना आश्चर्येण कां पश्यति?

(घ) दर्शना तस्याः पुत्री च मिलित्वा (परिवारस्य) भरणपोषणं कुरुतः स्म।
उत्तरम् - दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?

5- सन्धि विच्छेदं पूरयत- 
(क) ग्रामं प्रति -     ग्रामम् + प्रति
    (म्- अनुस्वार) 
(ख) कार्यार्थम्      -     कार्य         + अर्थम्
     (अ+अ=आ) दीर्घ संधि

(ग) करिष्यत्येषा     करिष्यति ‌+ एषा
    (इ+ए=य्+ए =ये) यण् संधि
(घ) स्वोदरपूर्त्तिः     स्व + उदरपूर्त्तिः
    (अ+उ=ओ) गुण  संधि
(घ) अप्येवम्     अपि + एवम् 
    (इ+ए=य्+ए =ये) यण् संधि 

6. (अ) समानार्थकपदानि मेलयत-
आश्चर्येण         - विस्मयेन 
उल्लासेन - प्रसन्नतया 
परिवारस्य - कुटुम्बस्य 
अध्ययनस्य         - पठनस्य 
कालः         - समयः 

(आ) विलोमपदानि मेलयत- 
क्रेतुम्     - विक्रेतुम्
(खरीदने के लिए)               (बेचने के लिए)

श्वः     - ह्यः
(बीता हुआ कल)           (आने वाला कल) 

ग्रामम्     - नगरम्
(गाँव को)                        (शहर को)

समीपस्थम्     - दूरस्थम्
(पास वाले को)                 (दूर वाले को)

पृच्छति     - कथयति
(पूछता है)                       (बताता है)

7- विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषां -        बालकानाम् 
(सभी - बालकों का) 

मौलिकः -        अधिकारः
(मौलिक - अधिकार) 

एषा -        अल्पवयस्का
(यह - कम आयु की) 

सर्वकारीयं -        विद्यालयम्
(सरकारी - विद्यालय) 

समीपस्थे       - विद्यालये 
(पास के - विद्यालय में)

सर्वासां -        बालिकानाम्
(सभी - बालिकाओं का)

निःशुल्कं -        गणवेषम्
(निःशुल्क - वर्दी) 



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।