Skip to main content

क्त्वा/ ल्यप् प्रत्यय: (katva/Layap Prattya)

 

 क्त्वा/ ल्यप्  प्रत्यय:

 (katva/Layap Prattya) - Vyakaran 

क्त्वा (त्वा) - कर।       यथा- गत्वा- जाकर

ल्यप् (य) - कर ।       यथा-  आगत्य - आकर 


इदानीम् वयं क्त्वा ल्यप् च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः। 

यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां क्त्वा प्रत्ययस्य प्रयोगःभवति।


अब हम "क्त्वा" और "ल्यप"  प्रत्यय का प्रयोग कर भूतकाल में वाक्य रचना करेंगे।  जब हम एक क्रिया को करके दूसरी क्रिया करते हैं तो प्रथम क्रिया में "क्त्वा"  प्रत्यय का प्रयोग होता है। 



Here we will make use of KATVA and LAYAP Pratyaa in Bhootkaal ( Past Tense ) and try to make sentenses. When we do kriya ( act of doing something ) at that time karm of that kriyaa would come under Pratham Kriyaa.



गत्वा (गम+क्त्वा) = जाकर = after going 

खादित्वा= खाकर = after eating

पीत्वा = पीकर = after drinking

हसित्वा = हँसकर = after laughing

भूत्वा = होकर = after happening

पठित्वा =पढकर = after reading

लिखित्वा=लिखकर = after writing

स्थित्वा = बैठकर = after sitting

दत्वा = देकर = after watching/ or looking )

नीत्वा = लेकर after taking/ or accepting

दृष्ट्वा = देखकर after giving

उक्त्वा = कहकर = after speaking

ज्ञात्वा =जानकर = after knowing

कृत्वा = करके = after doing ( or after finishing )


यत्र क्रियायां उपसर्गः विद्यते तत्र क्त्वा प्रत्ययस्य स्थाने ल्यप्प्रत्ययस्य प्रयोगः भवति।


 जब क्रिया में "उपसर्ग" होता है तो "क्त्वा" प्रत्यय के स्थान पर "ल्यप्" का प्रयोग किया जाता है। 



when we need to use Upsarrg with kriyaa at that time instead of using KATVA Pratyaa with kriya, we have to use Layap ( usage is as under written)

यथा-  

आगत्य (आ+गम+ल्यप्)  = आकर = after comming

उत्थाय =उठकर = after standing up or waking up

निर्गत्य = निकलकर = after comming out

उपकृत्य = उपकार करके = after doing favour

विहस्य = हँसकर = after laughing

विलिख्य = -लिखकर after writing

आदाय = लेकर = after accepting/taking

सम्प्राप्य = प्राप्त करके = after gaining



यथा- गोपालः भोजनं कृत्वा विद्यालयं अगच्छत्।

       गोपाल भोजन करके विद्यालय गया।

Gopal, after having meal, went to school.


गोपालः गृहम् आगत्य भोजनं अकरोत् ।

 गोपाल ने घर आकर भोजन किया।

After he arrived home, Gopal ate some food.


छात्राः पाठं पठित्वा अलिखन्।

 छात्रों ने पाठ पढकर लिखा।

Students did their class-work. 

or Students wrote their lessons



बालकाः विद्यालये स्थित्वा अपठन् ।

 बालकों ने विद्यालय में बैठकर पढा।

Boys learnt their lesson in school


बालकाः उत्थाय गृहं अगच्छन्। 

बालक उठकर घर गये।

Boys stood up and went to home


अहं पुस्तकं नीत्वा उद्यानं अगच्छम्।

 मैं पुस्तक लेकर उद्यान गया।

took my book with me in garden


एतत् उक्त्वा माला अगच्छत् ।

यह कहकर माला गयी।

after saying this, Mala, left the place


एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्।

 यह जानकर वह अत्यन्त प्रसन्न हुई।

After hearing this she was so happy


सः जलं पीत्वा अधावत् ।

 वह पानी पीकर दौडा।

He ran after drinking water


शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्।

 शिष्य ज्ञानप्राप्त करके अपने घर गये।

After learning thier lessons, students left for their homes.


गुरुः उपदेशं दत्वा अपृच्छत् ।

गुरु ने उपदेश देकर पूछा।

After telling the moral, the teacher asked.


राजा राज्यं परित्यज्य वनं अगच्छत्।

 राजा राज्य छोडकर वनको गया।

King left his kingdon and went to forest.


सा माम् दृष्टवा विहस्य च अगच्छत्। 

मुझे देखकर हँसकर चली गयी।

She looked at me, smilled and left


अहं फलं खादित्वा जलम अपिबम् । 

मैंने फल खाकर पानी पिया।

After fruits, I had water.


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।