Skip to main content

6.12.2 कक्षा- षष्ठी, विषय:- संस्कृतम् द्वादशः पाठः (दशमः त्वम असि) अभ्यासः Class- 6th, Subject- Sanskrit, Lesson- 12 (Dasham Tvam Asi) – Abhyaas

 

6.12.2 कक्षा- षष्ठी,  विषय:- संस्कृतम्

  द्वादशः पाठः (दशमः त्वम असि) अभ्यासः

Class- 6th,  Subject- Sanskrit,  Lesson- 12

 (Dasham Tvam Asi) – Abhyaas

       ************************************

नमो नमः। 

षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं द्वादश-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                         समवायो हि दुर्जयः

अहं डॉ. विपिन:। 

       ************************************  

द्वादशः पाठः (दशमः त्वम असि)

अभ्यासः (Exercise) 

प्रश्न 1: उच्चारणं कुरुत-
 पुँल्लिङ्गे       स्त्रीलिङ्गे       नपुंसकलिङ्गे

एकः              एका              एकम्

द्वौ                द्वे                  द्वे

त्रयः              तिस्त्रः            त्रीणि

चत्वारः                   चतस्त्रः           चत्वारि

पञ्च               पञ्च               पञ्च

षट्                षट्                षट्

सप्त               सप्त               सप्त

अष्ट               अष्ट               अष्ट

नव               नव               नव

दश               दश               दश

उत्तराणिः

विद्यार्थी इसका उच्चारण करें।



प्रश्न 2: प्रश्नानाम् उत्तराणि लिखत-


(क) कति बालकाः स्नानाय अगच्छन्?

(ख) ते स्नानाय कुत्र अगच्छन्?


(ग) ते कं निश्चयम् अकुर्वन्?


(घ) मार्गे कः आगच्छत्?

(ङ) पथिकः किम् अवदत्?

उत्तराणिः

 (क) दश बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय नदीम् अगच्छन्।

(ग) ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।


(घ) मार्गे पथिकः आगच्छत्।

(ङ) पथिकः अवदत् - “दशमः त्वम् असि” इति।

 

प्रश्न 3: शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-


 

उत्तराणिः

(क) दशबालकाः स्नानाय अगच्छन्।  

(ख) सर्वे वाटिकायाम् अभ्रमन्।

(ग) ते वस्तुतः नव बालकाः एव आसन्।

(घ) बालकः स्वं न अगणयत्।

(ङ) एकः बालकः नद्यां मग्नः।

(च) ते सुखिताः तूष्णीम् अतिष्ठन्।

(छ) कोऽपि पथिकः न आगच्छत्।

(ज) नायकः अवदत्-दशमः त्वम् असि इति।

(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।




प्रश्न 4: मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
 



गणयित्वा, श्रृत्वा, दृष्ट्वा,  कृत्वा, गृहीत्वा, तीर्त्वा


(क) ते बालकाः ............. नद्याः उत्तीर्णः।


(ख) पथिकः बालकान् दुःखितान् ............. अपृच्छत्।


(ग) पुस्तकानि ............. विद्यालयं गच्छ।


(घ) पथिकस्य वचनं ............. सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् ............. अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं ................... गृहं गच्छति।

उत्तराणिः

 (क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।                                           तैरकर

(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
                           देखकर

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
                                                     लेकर

(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
                 सुनकर  

(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
            गिनकर

(च) मोहनः कार्यं कृत्वा गृहं गच्छति।
                                                         करके, करकर

 

प्रश्न 5:  चित्राणि दृष्ट्वा संख्यां लिखत-
 


................... कन्दुकानि।


.................... चटकाः।



................... पुस्तकम्।

.................... मयूरौ।



................... बालिके।

................... तालाः।



................... कपोताः।

.................... पत्राणि।

उत्तराणिः

अष्ट कन्दुकानि।

त्रयः चटकाः।



एकम् पुस्तकम्।

द्वौ मयूरौ।



द्वे बालिके।

षट् तालाः।



पञ्च कपोताः।

दश पत्राणि।

 

 

 

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।