Skip to main content

8.13.2 कक्षा- अष्टमी, विषय:- संस्कृतम्, त्रयोदशः पाठ: (क्षितौ राजते भारतस्वर्ण भूमि) Class- 8th, Subject- Sanskrit, Lesson- 13 (Kaha Rakshati Kaha RakshitaH )

 

8.13.2   कक्षा- अष्टमीविषय:- संस्कृतम्

त्रयोदशः पाठ:  (क्षितौ राजते भारतस्वर्ण भूमि)

Class- 8th,  Subject- Sanskrit, 

Lesson- 13 (Kaha Rakshati Kaha RakshitaH )           

       ************************************ 

नमो नमः। 
अष्टमकक्ष्यायाः रुचिरा भाग-इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 
अधुना वयं 
त्रयोदश-पाठस्य अभ्यासकर्यं कुर्मः।  
 पाठस्य नाम अस्ति 
                   
(कः रक्षति कः रक्षितः)

अहं डॉ. विपिन:। 

       ************************************ 

त्रयोदशः पाठ:  (क्षितौ राजते भारतस्वर्ण भूमि)

अभ्यासः

 

प्रश्न 1: प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) इयं धरा कै: स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?

उत्तराणि:

(क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्य-
न्नभाण्डम्


प्रश्न 2: समानार्थकपदानि पाठात् चित्वा लिखत
(क) पृथिव्याम् ............................(क्षितौ/
पर्वतेषु/ त्रिलोक्याम्)
(ख) सुशोभते ............................ (लिखते/
भाति/ पिबति)
(ग) बुद्धिमताम् ............................ (पर्वणाम्/
उत्सवानाम्/ विपश्चिज्जनानाम्)
(घ) मयूराणाम् ............................(शिखीनाम्/
शुकानाम्/ पिकानाम्)
(ङ) अनेकेषाम् ............................(जनानाम्/
वैज्ञानिकानाम्/ बहूनाम्)

उत्तराणि:

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) शिखीनाम्

(ङ) बहूनाम्

 

प्रश्न 3: श्लोकांशमेलनं कृत्वा लिखत

क 

त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः

नदीनांर जलं यत्र पीयूषतुल्यम्

ख 

सदा पर्वणामुत्सवानां धरेयम्

जगद्वन्दनीया च भूःदेवगेया

ग 

वने दिग्गजानां तथा केशरीणाम्

क्षितौ राजते भारतस्वर्णभूमिः

घ 

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्

अणूनां महाशक्तिभिः पूरितेयम्

ङ 

इयं वीरभोग्या तथा कर्मसेव्या

तटीनामियं वर्तते भूधराणाम्

उत्तराणि:

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः  - अणूनां महाशक्तिभिः पूरितेयम्।

(ख) सदा पर्वणामुत्सवानां धरेयं.   -  क्षितौ राजते भारतस्वर्णभूमिः।

(ग) वने दिग्गजानां तथा केशरीणां.  -    तटीनामियं वर्तते भूधराणाम्।

(घ) सुपूर्णं सदैवास्ति खाद्यान्नभाण्डं.  -  नदीनां जलं यत्र पीयुषतुल्यम्।

(ङ) इयं वीरभोग्या तथा कर्मसेव्या.  -  जगद्वन्दनीया च भूः देवगेया।

 

प्रश्न 4: चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत



(क) अस्मिन् चित्रे एका .......................................................... वहति।
(ख) नदी .......................................................... निःसरति।
(ग) नद्याः जलं .......................................................... भवति।

(घ) .......................................................... शस्यसेचनं भवति।

(ङ) भारतः .......................................................... भूमिः अस्ति।

उत्तराणि:

(क) नदी

(ख) भूधरेभ्यः

(ग) पीयुषतुल्यम्

(घ) जलेन

(ङ) वीर

 

प्रश्न 5: चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत


 

अस्त्राणाम्,

भवति,

अस्त्राणि,

सैनिकाः,

प्रयोगः,

उपग्रहाणां


(क) अस्मिन् चित्रे .................................................दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति।
(ग) भारतः एतादृशानां ...........................................
प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................।
(ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति।

उत्तराणि:

(क) अस्त्राणि

(ख) प्रयोगः

(ग) अस्त्राणाम्

(घ) भवति

(ङ) सैनिकाः

(च) उपग्रहाणाम्

 

प्रश्न 6: (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत

(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

उत्तराणि:

(क) अद्य दिपावली - उत्सवः अस्ति।

(ख) वयं परिवारस्य सर्वे जनाः सानन्दं दिवसम् इमम् उद्यापयामः।

(ग) प्रातः आदावेव पुष्पमालया वयं स्वगृहं सज्जीकृत्य पूजाविधिम् सम्पादितवन्तः।

(घ) रात्रौ च मम भगिनी मात्रा सह दीप-आलोकेन गृहम् आलोकितवती।

(ङ) अहं च पित्रा सह सानन्दं स्फोटकहर्षम् अनुभवामि

अथवा

(क)अस्मिन् चित्रे दीपावलीपर्वः मन्यते। (दृश्यन्ते।)

(ख)            अस्मिन् चित्रे दीपाः सन्ति।

(ग) अस्मिन् चित्रे पुरुषः अस्ति।

(घ) अस्मिन् चित्रे महिला अस्ति।

(ङ) अस्मिन् चित्रे बालकः अस्ति।

 

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत

(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

(क) अद्य रक्षाबन्धनोत्सवः अस्ति।

(ख) अस्मिन् अवसरे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(ग) तं च सा मोदकम् अपि खादयति।

(घ) तस्य दीर्घायुःनिमित्तं भगवन्तं प्रार्थयति।

(ङ) भ्राता च प्रसन्नः सन् तस्यै उपहारं प्रयच्छति, तस्याश्च सदा मङ्गलं कामयति।

अथवा

अस्मिन् चित्रे रक्षाबन्धनपर्वः मन्यते।

अस्मिन् चित्रे बालिका अस्ति।

अस्मिन् चित्रे बालकः अस्ति।

अस्मिन् चित्रे रक्षासूत्रम् अस्ति।

अस्मिन् चित्रे मिष्ठानम् अस्ति।

 

प्रश्न 7: अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत

(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

उत्तराणि:

(क) गहनारण्यमिदं निखिलगुणैः परिवृतम्।

(ख) अत्र च नानाविधाः पशवः अनेकप्रकारकाश्च विहगा सुखेन वसन्ति।

(ग) महीरुहैः परिवृतेऽस्मिन् अरण्ये हिस्राः पशवः अपि हिंसां जघ्नुः।

(घ) विहगानां सुमधुरध्वनिना पिकानां च केकारवैः सततमेव मुखरितमिदं वनम्।

(ङ) एवञ्च कस्तूरीमृगसौरभः वनमिदं स्वर्गोपमं विदधाति।

अथवा

(क)   अस्मिन् चित्रे वनं दृश्यते।

(ख)   अस्मिन् चित्रे वृक्षाः सन्ति।

(ग)    अस्मिन् चित्रे मयूरः अस्ति।

(घ)    अस्मिन् चित्रे सिंहः अस्ति।

(ङ)    अस्मिन् चित्रे मृगः अस्ति।

(च)   वृक्षस्य उपरि खगः अस्ति।

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।