Skip to main content

Posts

Showing posts from January, 2021

8.14.2 कक्षा- अष्टमी, विषय:- संस्कृतम्, चतुर्दशः पाठ: (आर्यभटः) Class- 8th, Subject- Sanskrit, Lesson- 14 (Aaryabhatt)

  8. 1 4 .2    कक्षा- अष्टमी ,  विषय:- संस्कृतम् ,  चतुर्दशः   पाठ:   ( आर्यभटः ) Class- 8th, Subject- Sanskrit,  Lesson-  1 4  (Aaryabhatt)                   ************************************  नमो नमः।   अष्टमकक्ष्यायाः रुचिरा भाग- 3  इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्।   अधुना वयं   चतुर्दश -पाठस्य अभ्यासक ा र्यं कुर्मः।      पाठस्य नाम अस्ति                       ( आर्यभटः ) अहं डॉ. विपिन:।          ************************************  चतुर्दशः   पाठ:   ( आर्यभटः ) अभ्यासः   प्रश्न 1: एकपदेन उत्तरत −    ( क) सूर्यः कस्यां दिशायाम् उदेति ? ( ख) आर्यभटस्य वेधशाला कुत्र आसीत् ? ( ग) महान गणितज्ञ: ज्योतिविच्च क: अस्ति ? ( घ) आर्यभटेन क: ग्रन्थ: रचित: ? ( ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति ? उत्तराणि : ( क) पूर्वस्याम् । ( ख) पाटलीपुत्र ं निकषा । ( ग) आर्यभट: । ( घ) आर्यभटीयम्। ( ङ) आर्यभट: ।   प्रश्न 2 : पूर्णवाक्येन उत्तरत – ( क) कः सुस्थापितः सिद्धांत ? ( ख) चन्द्रग्रहणं कथं भवति ? ( ग) सूर्यग्रहणं कथं दृश्यते