Skip to main content

6.14.2 कक्षा- षष्ठी, विषय:- संस्कृतम् चतुर्दशः पाठः (अहह आः च) अभ्यासः Class- 6th, Subject- Sanskrit, Lesson- 14 (Ahh AaHa Ch) – Abhyaas

 
6.14.2 कक्षा- षष्ठी,  विषय:- संस्कृतम् 
  चतुर्दशः पाठः (अहह आः च) अभ्यासः
Class- 6th,  Subject- Sanskrit,  Lesson- 14
 (Ahh AaHa Ch) – Abhyaas
       ************************************
नमो नमः। 
षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 
अद्य वयं चतुर्दश-पाठस्य अभ्यासकार्यं कुर्म: ।  
पाठस्य नाम अस्ति -   
                         अहह आः च
अहं डॉ. विपिन:। 
       ************************************  
चतुर्दशः पाठः (अहह आः च)
अभ्यासः (Exercise) 
 
प्रश्न 1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
 

 

हस्ते

 

अकस्मात्

सद्यः

 

पृथ्वीम्

सहसा

 

गगनम्

धनम्

 

शीघ्रम्

आकाशम्

 

करे

धराम्

 

द्रविणम्

उत्तराणिः

 

हस्ते

 

करे

सद्यः

 

शीघ्रम्

सहसा

 

अकस्मात्

धनम्

 

द्रविणम्

आकाशम्

 

गगनम्

धराम्

 

पृथ्वीम्


प्रश्न 2:  मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रविशति,  सेवकः,  मूर्खः,  नेतुम्,  नीचैः, दुःखितः 


(क) चतुरः    ....................
(ख) आनेतुम्   ....................
(ग) निर्गच्छति  ....................
(घ) स्वामी    ....................
(ङ) प्रसन्नः    ....................
(च) उच्चैः  ....................
उत्तराणिः
(क) चतुरः                मूर्खः
(ख) आनेतुम्             नेतुम्
(ग) निर्गच्छति          प्रविशति
(घ) स्वामी               सेवकः
(ङ) प्रसन्नः               दुःखितः
(च) उच्चैः                 नीचैः
 
प्रश्न 3: मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-

{इव - की तरह, अपि- भी, एव- ही, च- और, उच्चैः- जोर से}

(क) बालकाः बालिकाः ................... क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ................... गर्जन्ति।
(ग) बकः हंसः .................... श्वेतः भवति।
(घ) सत्यम् .................... जयते।
(ङ) अहं पठामि, त्वम् .................... पठ।
उत्तराणिः
(क) बालकाः बालिकाः  क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चै गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम्  अपि पठ।
 
प्रश्न 4: अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः कां व्यथां श्रावयति?
(घ) अन्या मक्षिका कुत्र दशाति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तराणिः
(क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्। 
(ग) अजीजः वृद्धाम् व्यथां श्रावयति। 
(घ) अन्या मक्षिका ललाटे दशाति। 
(ङ) स्वामी अजीजाय धनम् दातुं न इच्छति।
प्रश्न 5: निर्देशानुसारं लकार-परिवर्तनं कुरुत-

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)

अजीजः पश्रिमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)

...................................

(ख) परिश्रमी जनः धनं प्राप्स्यति।(लट्लकारे)

...................................

(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)

...................................

(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)

...................................

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)

...................................

उत्तराणिः
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)
अजीजः पश्रिमी अस्ति
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
अहं शिक्षकाय धनं दास्यामि
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
परिश्रमी जनः धनं प्राप्नोति
  प्र+ आप् -व्याप्तौ स्वादि धातु कर्तरि प्रयोग: 
(ग) स्वामी उच्चैः वदति। (लङ्लकारे)
स्वामी उच्चै अवदत्
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) 
अजीजः पेटिकां गृहश्यति ग्रहीष्यतिग्रह् (क्र्यादिः)
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
त्वम् उच्चै पठ। 
 
प्रश्न 6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तराणिः
(क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ग) अजीजः पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
 
 

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।