Skip to main content

7.15.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पञ्चदशः पाठः (लालनगीतम्) अभ्यासः Class- 7th, Subject- Sanskrit, Lesson- 15 ( LaalanGeetam) - Abhyaas

 7.15.2 कक्षा- सप्तमीविषय:- संस्कृतम्

   पञ्चदशः पाठः (लालनगीतम्) अभ्यासः

Class- 7th, Subject- Sanskrit, Lesson- 15

 ( LaalanGeetam) - Abhyaas

       ************************************

नमो नमः। 

सप्तमीकक्ष्यायाः रुचिरा भाग-इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं पञ्चदशः-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                         लालनगीतम्

अहं डॉ. विपिन:। 

       ************************************  

 पञ्चदशः पाठः (लालनगीतम्)

अभ्यासः (Exercise) 

प्रश्न 1गीतं सस्वरं गायत। 

उत्तराणिः

दिए गए गीत को स्वर में गाइए।


प्रश्न 2एकपदेन उत्तरत-

(क) का विहसति?

(ख) किम् विकसति?

(ग) व्याघ्रः कुत्र गर्जति?

(घ) हरिणः किं खादति?

(ङ) मन्दं कः गच्छति?

उत्तराणिः

(क) धरणी विहसति। 

(ख) कमलम् विकसति।

(ग) व्याघ्रः विपिने गर्जति।

(घ) हरिणः नवघासम् खादति।

(ङ) मन्दं उष्ट्रः गच्छति। 


प्रश्न 3रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

(क) सलिले नौका सेलति। 

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।

(ग) उष्ट्रः पृष्ठे भारं वहति।

(घ) धावनसमये अश्वः किमपि न खादति।

(ङ) सूर्ये उदिते धऱणी विहसति।

उत्तराणिः

(क) सलिले का सेलति?

(ख) केषु / कुत्र  चित्रपतङ्गाः डयन्ते?

(ग) कः पृष्ठे भारं वहति?

(घ) कदा अश्वः किमपि न खादति?

(ङ) कस्मिन् उदिते धऱणी विहसति? 

 

प्रश्न 4मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

{पृथिवी देवालये जले वने मृगः भयङ्करम्}

धरणी ...............

विपिने ..............................................

करालम् ...............

हरिणः ..............................................

सलिले ...............

मन्दिरे ..............................................

उत्तराणिः

धरणी पृथिवी

विपिने वने

करालम् भयङ्करम्

हरिणः मृगः

सलिले जले

मन्दिरे देवालये


प्रश्न 5विलोमपदानि मेलयत- 

मन्दम्  नूतनम्

नीचैः  स्निग्धम्

कठोरः  पर्याप्तम्

पुरातनम्  उच्चैः

अपर्याप्तम् क्षिप्रम्

उत्तराणिः 

मन्दम्             क्षिप्रम्

नीचैः              उच्चैः

कठोरः            स्निग्धम्

पुरातनम्         नूतनम्

अपर्याप्तम्      पर्याप्तम्

प्रश्न 6:

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत- 

(क) धावनसमये अश्वः खादति।  

(ख) उष्ट्रः पृष्ठे भारं न वहति।  

(ग) सिंहः नीचैः क्रोशति।  

(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।  

(ङ) वने व्याघ्रः गर्जति।  

(च) हरिणः नवघासम् न खादति।  

उत्तराणिः

(क) धावनसमये अश्वः खादति।

(ख) उष्ट्रः पृष्ठे भारं न वहति।

(ग) सिंहः नीचैः क्रोशति।

(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। आम्

(ङ) वने व्याघ्रः गर्जति। आम्

(च) हरिणः नवघासम् न खादति।

प्रश्न 7:

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत- 

यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः

भल्लुकः(तृतीया-एकवचने) ................................

उष्ट्रः(पञ्चमी-द्विवचने) ................................

हरिणः(सप्तमी-बहुवचने) ................................

व्याघ्रः(द्वितीया-एकवचने) .................................

घोटकराजः(सम्बोधन-एकवचने) .................................

उत्तराणिः

(क) भल्लुक: (तृतीया −एकवचने) - भल्लुकेन

(ख)उष्ट्र:(पञ्चमी − द्विवचने)- उष्ट्राभ्याम्

(ग) हरिण: (सप्तमी − बहुवचने) - हरिणेषु 

(घ) व्याघ्र: (द्वितीया− एकवचने) -  व्याघ्रम्

(ङ) घोटकराज: (सम्बोधन − एकवचने) -  हे घोटकराज! 


प्रश्न 8:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-




खगाः विकसन्ति कमलानि उदेति क्रीडन्ति

डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बालाः

...................................................................................


...................................................................................


...................................................................................


...................................................................................


...................................................................................


...................................................................................

उत्तराणिः 

(क) सूर्य: उदेति।

(ख) खगा: कूजन्ति।

(ग) बाला: क्रीडन्ति।

(घ) कमलानि विकसन्ति।

(ङ) चित्रपतङ्गा: डयन्ते।


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।