Skip to main content

8.15.2 कक्षा- अष्टमी, विषय:- संस्कृतम्, पञ्चदशः पाठ: (प्रहेलिकाः) Class- 8th, Subject- Sanskrit, Lesson- 15 (PrahelikaH)

 

8.15.2   कक्षा- अष्टमीविषय:- संस्कृतम्

पञ्चदशः पाठ:  (प्रहेलिकाः)

Class- 8th, Subject- Sanskrit, 

Lesson- 1(PrahelikaH)           

       ************************************ 

नमो नमः। 
अष्टमकक्ष्यायाः रुचिरा भाग-इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 
अधुना वयं 
पञ्चदश-पाठस्य अभ्यासकर्यं कुर्मः।  
 पाठस्य नाम अस्ति 
                   
(प्रहेलिकाः)

अहं डॉ. विपिन:। 

       ************************************ 

पञ्चदशः  पाठ:  (प्रहेलिकाः)

अभ्यासः

 

प्रश्न 1: श्लोकांशेषु रिक्तस्थानानि पूरयत
(क) सीमन्तिनीषु का .................. राजा .................... गुणोत्तमः।
(ख) कं सञ्जघान .................. का .............................. गङ्गा?
(ग) के .......................... कं ...................... न बाधते शीतम्।।
(घ) वृक्षाग्रवासी न च ................... .................. न च शूल पाणिः।

उत्तराणि:

(क) सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः
(ख) कं सञ्जघान
ृष्णः का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।

(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।

 

प्रश्न 2: श्लोकांशान् योजयत

किं कुर्यात् कातरो युद्धे

अत्रैवोक्तं न बुध्यते।

विद्वद्भि: का सदा वन्घा

तक्रं शक्रस्य दुर्लभम्।

कं सञ्जघान कृष्णः

मृगात् सिंहः पलायते

कथं विष्णुपदं प्रोक्तं

काशीतलवाहिनी गङ्गा।

उत्तराणि:

किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते।

विद्वद्भिः का सदा वन्धा अत्रैवोक्तं न बुध्यते।

कं सञ्जानः कृष्णः का शीतलवाहिनी गङ्गा।

कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।


प्रश्न 3: उपयुक्तकथनानां समक्षम् आम्अनुपयुक्तकथनानां समक्षं इति लिखत
 

यथा सिंहः करिणां कुलं हन्ति।

 

आम्

 

 

 

(क) कातरो युद्धे युद्ध्यते।

 

 

 

 

 

(ख) कस्तूरी मृगात् जायते।

 

 

 

 

 

(ग) मृगात् सिंहः पलायते।

 

 

 

 

 

(घ) कंस: जघान कृष्णम्।

 

 

 

 

 

(ङ) तक्रं शक्रस्य दुर्लभम्।

 

 

 

 

 

(च) जयन्तः कृष्णस्य पुत्र:।

 

 

उत्तराणि:

(क) न

(ख) आम्

(ग) न

(घ) न

(ङ) न

(च) न

 

प्रश्न 4: सन्धिविच्छेदं पूरयत

(क)

 करिणां  कुलम्

.................

+

.................

(ख)

कोऽभूत्

.................

+

.................

(ग)

अत्रैवोक्तम्

.................

+

.................

(घ)

वृक्षाग्रवासी

.................

+

.................

(ङ)

त्वग्वस्त्रधारी

.................

+

.................

(च)

बिभ्रन्न

.................

+

.................

उत्तराणि:

(क) करिणां कुलम्           = करिणाम् + कुलम्
(ख) कोऽभूत्                  = कः + अभूत्
(ग) अत्रैवोक्तम्               = अत्र + एव + उक्तम्
(घ) वृक्षाग्रवासी             = वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी            = त्वक् + वस्त्रधारी
(च) बिभ्रन्न                    =  बिभ्रत् + न

 

प्रश्न 5: अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत

 

पदानि

लिङ्गम्

विभक्तिः

वचनम्

यथा

करिणाम्

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

 

 

 

 

 

कस्तूरी

................

................

................

 

युद्धे

................

................

................

 

सीमन्तिनीषु

................

................

................

 

बलवन्तम्

................

................

................

 

शूलपाणिः

................

................

................

 

शक्रस्य

................

................

................

उत्तराणि:

पदानि           लिङ्गम्                  विभक्तिः        वचनम्

कस्तूरी              स्त्रीलिङ्गम्                   प्रथमा                एकवचनम्

युद्धे                   पुंलिङ्गम्                     सप्तमी               एकवचनम्

सीमन्तिनीषु       स्त्रीलिङ्गम्                    सप्तमी               बहुवचनम्

बलवन्तम्          नपुंसकलिङ्गम्               द्वितीया               एकवचनम्

शूलपाणिः          पुंलिङ्गम्                      प्रथमा                एकवचनम्

शक्रस्य              पुंलिङ्गम्                      षष्ठी                  एकवचनम्


प्रश्न 6: (अ) विलोमपदानि योजयत

जायते

शान्ता

वीरः

पलायते

अशान्ता

म्रियते

मूर्खेः

कातरः

अत्रैव

विद्वद्भि

आगच्छति

तत्रैव


(आ) समानार्थकापदं चित्वा लिखत

(क) करिणाम् .............................। (अश्वानाम्/ गजानाम्/ गर्दभानाम्)
(ख) अभूत् .............................। (अचलत्/
अहसत्/ अभवत्)
(ग) वन्द्या .............................। (वन्दनीया/
स्मरणीया/ कर्तनीया)
(घ) बुध्यते .............................। (लिख्यते/
अवगम्यते/ पठ्यते)
(ङ) घटः .............................। (तडागः/
नलः/ कुम्भः)
(च) सञ्जधान .............................। (अमारयत्/
अखादत्/ अपिबत्)

उत्तराणि:

अ.

जायते               म्रियते

वीरः                 कातरः

अशान्ता             शान्ता

मूर्खैः                 विद्वद्भिः

अत्रैव                तत्रैव

आगच्छति          पलायते

आ.

(क) गजानाम्

(ख) अभवत्

(ग) वन्दनीया

(घ) अवगम्यते

(ङ) कुम्भः

(च) अमारयत्

 

प्रश्न 7:  कोष्ठकान्तर्गतानां पदानाम् –उपयुक्त-विभक्तिप्र-योगेन अनुच्छेदं पूरयत
एकः काकः ................ (आकाश) डयमानः आसीत्। तृषार्तः सः ................ (जल) अन्वेषणं करोति। तदा सः ................ (घट) अल्पं ................ (जल) पश्यति। सः ................ (उपल) आनीय ................ (घट) पातयति। जलं ................ (घट) उपरि आगच्छति। ................ (काक) सानन्दं जलं पीत्वा तृप्यति।

उत्तराणि:

एकः काकः आकाशे  डयमानः आसीत्। तृषार्तः सः जलस्य  आन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलम् /उपलानि  आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।

-------------------------------------------------------------

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।