Skip to main content

कृ धातु (KRI Dhatu)

                कृ धातु (KRI Dhatu)

                 करना/ Do 


लट् लकार (वर्तमानकाल) –  (Present Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्वः कुर्मः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुते। कुर्वाते कुर्वाते
मध्यम पुरुष कुरुषे कुर्वाथे कुरुवहे
उत्तम पुरुष कुर्वहे कुरुमहे, कुर्महे कुर्वते कुरुध्ये

लृट् लकार (सामान्य भविष्यत्काल) –

 (Normal Future Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते
मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे
उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे

लङ् लकार (हतुहेतुमद्भविष्यत्काल) –  (Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन्
मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत
उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यम पुरुष अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
उत्तम पुरुष अकरिष्ये अकरिष्यावहि अकरिष्यामहि

लङ् लकार (अनद्यतन भूतकाल) –

(Past Tense)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम्
मध्यम पुरुष अकरोः अकुरुत अकुरुतम्
उत्तम पुरुष अकरवम् अकुर्म अकुर्व

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकुरुत अकुर्वत अकुर्वाताम्
मध्यम पुरुष अकुरुथाः अकुरुध्वम् अकुर्वाथाम्
उत्तम पुरुष अकुर्वि अकुर्महि अकुर्वहि

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरु कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुताम् कुर्वाताम् कुर्वताम्
मध्यम पुरुष कुरुष्व कुर्वाथाम् कुरुध्वम्
उत्तम पुरुष करवै करवावहै करवामहै

विधिलिङ् लकार (अनुज्ञावाचक) – Vidhilid Lakar (License)

परस्मैपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्यात् कुर्युः कुर्याताम्
मध्यम पुरुष कुर्याः कुर्यात कुर्यातम्
उत्तम पुरुष कुर्याम् कुर्याम कुर्याव

आत्मनेपद

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुर्वीत कुर्वीरन् कुर्वीयाताम्
मध्यम पुरुष कुर्वीथाः कुर्वीध्वम् कुर्वीयाथाम्
उत्तम पुरुष कुर्वीय कुर्वीमहि कुर्वीवहि

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।