Skip to main content

संख्यावाचक-शब्द (SANKH Cn YA-VACHAK-SHABD)

संख्यावाचकाः शब्दाः/पदानि 

    (SANKHYA-VACHAK-SHABD)

NUMBRRS in SANSKRIT and HINDI

नागरी लिपि में हिन्दी के शब्दो में    संस्कृते 
पु./ स्त्री./ नपु.

पूरण-वाचक-शब्दाः
१     एक एक:/ एका/  एकम्

प्रथम: 
दोद्वौ/ द्वे/ द्वे
 
द्वितीयः
तीनत्रय:/ तिस्र / त्रीणि

तृतीयः
चार चत्वारः/ चतस्र/ चत्वारि

चतुर्थः
पाँचपञ्च

पंचमः
छहषष्टषष्टः
सातसप्तसप्तमः
आठअष्टअष्टमः
नौनवनवमः
१०दसदशदशमः
११ग्यारहएकादश
१२बारहद्वादश
१३तेरहत्रयोदश
१४चौदहचतुर्दश
१५पन्द्रहपंचदश, पञ्चदश
१६सोलहषोड़श
१७सत्रहसप्तदश
१८अठारहअष्टादश
१९उन्नीसनवदश
एकोनविंशतिः, ऊनविंशतिः

२०बीसविंशतिः
२१इक्कीसएकविंशतिः
२२बाईसद्वाविंशतिः
२३तेईसत्रयोविंशतिः
२४चौबीसचतुर्विंशतिः
२५पच्चीसपञ्चविंशतिः
२६छब्बीसषड्विंशतिः
२७सत्ताईससप्तविंशतिः
२८अट्ठाईसअष्टविंशतिः
२९उनतीसनवविंशतिः, एकोनत्रिंशत्
३०तीसत्रिंशत्
३१इकतीसएकत्रिंशत्
३२बत्तीसद्वात्रिंशत्
३३तैंतीसत्रयस्त्रिंशत्
३४चौंतीसचतुर्त्रिंशत्
३५पैंतीसपञ्चत्रिंशत्
३६छत्तीसषट्त्रिंशत्
३७सैंतीससप्तत्रिंशत्
३८अड़तीसअष्टात्रिंशत्
३९उनतालीसऊनचत्वारिंशत्, एकोनचत्वारिंशत्
४०चालीसचत्वारिंशत्
४१इकतालीसएकचत्वारिंशत्
४२बयालीसद्वाचत्वारिंशत्
४३तैंतालीसत्रिचत्वारिंशत्
४४चौवालीसचतुश्चत्वारिंशत्
४५पैंतालीसपंचचत्वारिंशत्
४६छियालीसषट्चत्वारिंशत्
४७सैंतालीससप्तचत्वारिंशत्
४८अड़तालीसअष्टचत्वारिंशत्
४९उनचासएकोनपञ्चाशत्, ऊनचत्वारिंशत्
५०पचासपञ्चाशत्
51इक्यावनएकपञ्चाशत्५१
52बावनद्वापञ्चाशत्५२
53तिरेपनत्रिपञ्चाशत्५३
54चौवनचतुःपञ्चाशत्५४
55पचपनपञ्चपञ्चाशत्५५
56छप्पनषट्पञ्चाशत्५६
57सत्तावनसप्तपञ्चाशत्५७
58अट्ठावनअष्टपञ्चाशत्५८
59उनसठएकोनषष्टिः, ऊनषष्टिः५९
60साठषष्टिः६०
61इकसठएकषष्टिः६१
62बासठद्विषष्टिः६२
63तिरेसठत्रिषष्टिः६३
64चौसठचतुःषष्टिः६४
65पैंसठपंचषष्टिः६५
66छियासठषट्षष्टिः६६
67सड़सठसप्तषष्टिः६७
68अड़सठअष्टषष्टिः६८
69उनहत्तरएकोनसप्ततिः, ऊनसप्ततिः६९
70सत्तरसप्ततिः७०
71इकहत्तरएकसप्ततिः७१
72बहत्तरद्विसप्ततिः७२
73तिहत्तरत्रिसप्ततिः७३
74चौहत्तरचतुःसप्ततिः७४
75पचहत्तरपंचसप्ततिः७५
76छिहत्तरषट्सप्ततिः७६
77सतहत्तरसप्तसप्ततिः७७
78अठहत्तरअष्टसप्ततिः७८
79उनासीनवसप्ततिः, एकोनाशीतिः, ऊनाशीतिः७९
80अस्सीअशीतिः८०
81इक्यासीएकाशीतिः८१
82बयासीद्वाशीतिः८२
83तिरासीत्रयाशीतिः८३
84चौरासीचतुराशीतिः८४
85पचासीपंचाशीतिः८५
86छियासीषडशीतिः८६
87सत्तासीसप्ताशीतिः८७
88अट्ठासीअष्टाशीतिः८८
89नवासीनवाशीतिः, एकोननवतिः, ऊननवतिः८९
90नब्बेनवतिः९०
91इक्यानबेएकनवतिः९१
92बानबेद्वानवतिः९२
93तिरानबेत्रिनवतिः९३
94तिरानबेचतुर्नवतिः९४
95तिरानबेपंचनवतिः९५
96छियानबेषण्णवतिः९६
97सत्तानबेसप्तनवतिः९७
98अट्ठानबेअष्टनवतिः, अष्टानवतिः९८
99निन्यानबेनवनवतिः, एकोनशतम्, ऊनशतम्९९
100एक सौशतम्, एकशतम्१००
* सामान्यरूपेण संख्यवाचकपदानां प्रयोग: नपुंसकलिङ्गे भवति। 


हज़ार - सहस्रम्

लाख़ (सौ सहस्त्र)- लक्षम्

करोड़ (सौ लाख़)- कोटि

अरब (सौ करोड़)- अर्बुदम्

ख़रब (सौ अरब)- खर्वम्

नील (सौ ख़रब) - नीलम्

पद्म (सौ नील)- पद्मम्

-------------------- 

आधा - अर्द्धम्

एक पाव - पादम्, अर्द्धार्द्धम्

पूरा - पूर्णम्

अनन्त - अनन्तम् 

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।