Skip to main content

6.12.1 कक्षा- षष्ठी, विषय:- संस्कृतम्, द्वादशः पाठ: ( दशमः त्वम् असि) Class-6th, Subject-Sanskrit, Lesson- 12 (DashamH Tvam Asi)

 

 6.12.1   कक्षा- षष्ठी, विषय:- संस्कृतम्, 
द्वादशः पाठ:  ( दशमः त्वम् असि) 
Class-6th,  Subject-Sanskrit, 
Lesson- 12 (DashamH Tvam Asi) 

       ************************************ 
नमो नमः। 
षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् । 
अधुना वयं द्वादश-पाठं पठामः । 
 पाठस्य नाम अस्ति 
                 दशमः त्वम् असि
अहं डॉ. विपिन:। 
       ************************************ 

द्वादशः पाठ:  ( दशमः त्वम् असि) 

(दसवें तुम हो

एकदा दश बालका: स्नानाय नदीम् अगच्छन् । ते नदीजले चिरं स्नानम् अकुर्वन् । तत: ते तीर्त्वा पारं गता:। तदा तेषां नायक: अपृच्छत् अपि सर्वे बालका: उत्तीर्णा:?

          तदा कश्चित् बालक: अगणयत् एक:, द्वौ, त्रय: चत्वार:, पञ्च, षट्, सप्त, अष्टौ, नव इति । स: स्वं न अगणयत् ।  अत: स: अवदत् नव एव सन्ति ।  दशम: न अस्ति । अपर: अपि बालक: पुन: अन्यान् बालकान् अगणयत् । तदा अपि नव एव आसन् । अत: ते निश्चयम् अकुर्वन् यत् दशम: नद्यां मग्न: । ते दु:खिता: तूष्णीम् अतिष्ठन् ।

          तदा कश्चित् पथिक: तत्र आगच्छत् ।  स: तान् बालकान् दु:खितान् दृष्ट्वा अपृच्छत् बालका:!  युष्माकं दु:खस्य कारणं किम् ? बालकानां नायक: अकथयत् – ‘वयं दश बालका: स्नातुम् आगता: । इदानीं नव एव स्म: । एक: नद्यां मग्न:इति ।

          पथिक: तान् अगणयत् । तत्र दश बालका: एव आसन् ।  स: नायकम् आदिशत् त्वं बालकान् अगणयत् । तदा पथिक: अवदत्– ‘दशम: त्वम् असिइति ।

  

पाठस्य हिंदी भाषायां अर्थ 

 

01/ एकदा दशः बालकाः स्नानाय नदीम अगच्छन् । 

एक बार द बालक स्नान के लिए नदी पर गए

02/ ते नदी जले चिरं स्नानं अकुर्वन

वे नदी के जल में बहुत देर तक स्नान करते रहे l

03/ ततः ते तीर्त्वा पारं गता

फिर वे तैर कर नदी को पार करते हैं

04/ तदा तेषां नायकः अपृच्छत् अपि सर्वे बालकाः  नदीम उत्तीर्णाः

फिर उनका नायक सभी से पूछता है कि क्या सभी बालकों ने नदी पार करली है?

05/ तदा कश्चित्  बालक अगणत  एकः, द्वौत्रयः, चत्वारः, ञ्, षट, सप्त, अष्ट, नव इति अतः अवदत नव एव सन्ति

तभी किसी बालक ने गिना एक, दो, तीन, चार, पांच, छः, सात, आठ, न इसलिए बोका कि नौ  ही है l

 

06/ दशमः न अस्ति  अपरः अपि  बालकः पुनः अन्यान बालकान अगणत् ।  तदा  अपि नव एव  आसन् ।

 दवा नहीं है दूसरा बालक भी पुनः अन्य बालकों को गिनता हैl तब भी नौ ही थे।

 

07/ अतः सः अवदत नव एव सन्ति  दशमः न अस्ति

वह कहता है कि नौ ही हैं  दवा नहीं है l

08/ ते निश्चयं अकुर्वन यत  दशम नद्यां मग्नः, ते दुखिताः तूष्णीम अतिष्ठन् ।

वे निश्चय करते हैं कि दवा  नदी मे डूब गया है, वे दुखी होकर चुप खडे हो जाते हैं l

09/ कश्चित् पथिकः तत्र आगच्छत् ।

तभी कोई राहगीर वहां आया l

10/ सः तान बालकान दुःखितान दृष्ट्वा अपृचित बालकाः युष्मकं दुःखस्य कारणं किम?

वह दुखी बालकों को देख कर बालकों से उनके दुःख का कारण पूछता है l

11/ पथिकः तान अगणयत् ।  तत्र दश बालकाः एव  आसन

पथिक उन बालकों को गिनता है, वहां बालक ही थे।

12/ सः नायकं आदशित त्वं बालकान  गणय

उसने नायक से कहा की तुम बच्चों को गिनों l

13/ तदा पथिकः अवदत दशमः त्वम् असिइति

फिर राहगीर ने कहा कि दसवें तुम हो l

 

 

संस्कृते सङ्ख्यावाची पदानि ।

प्रथमं वयं एक तः दश पर्यन्तं सङ्ख्याः पठामः।

एकः   (01)

द्वौ   (02)

त्रयः   (03)

चत्वारः (04)

पञ्च   (05)

षट्    (06)

सप्त   (07)

अष्ट   (08)

नव    (09)

दश    (10)


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।