Skip to main content

Posts

Showing posts from July, 2023

6 Ruchira TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit कक्षा Class VI

  लक्षित-अधिगम-बिन्दवः  (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit    कक्षा Class VI शब्दपरिचय:-I 6.1 लक्षित-अधिगम-बिन्दवः (TLOs) -  1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च पुंलिङ्गे प्रथमा-विभक्तौ।   3. चित्रं दृष्ट्वा "अकारान्त-पुल्लिंग" शब्दज्ञानम्।   4. कर्तृ-पदानां (संज्ञा-सर्वनाम) क्रिया-पदानां च ज्ञानम्।   5. संस्कृत-पदानां वर्ण-विच्छेदः, वर्णानां संयोजनम्। 6. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्। शब्दपरिचय:-II 6.2 लक्षित-अधिगम-बिन्दवः (TLOs) -  1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च स्त्रीलिङ्गे प्रथमा विभक्तौ।   2. चित्रं दृष्ट्वा "आकारान्त-स्त्रीलिङ्ग" शब्दज्ञानम्।   3. कर्तृ-पदानां (संज्ञा-सर्वनाम) क्रिया-पदानां च ज्ञानम्। 4. संस्कृत-पदानां वर्ण-विच्छेदः, वर्णानां संयोजनम्। 5. नूतन- पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्। शब्दपरिचय:-III  6.3 लक्षित-अधिगम-बिन्दवः (TLOs) -  1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च नपुंसकलिङ्गे प्रथमा-विभक्तौ।    2. चित्रं दृष्ट्वा "अकारान्त-नपुंसकलिङ्ग" शब्दज्ञानम्।   3. कर्तृ-पदा

7 TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit कक्षा Class VII

  लक्षित-अधिगम-बिन्दवः  (Targated Learning Outcomes- TLO)                संस्कृतम्/ Sanskrit                         कक्षा Class VII 7.1  सुभाषितानि  लक्षित-अधिगम-बिन्दवः (TLOs) - 1. सुभाषित-श्लोकानां सस्वर-वाचनम् अर्थज्ञानम् च।  2. सुभाषितानाम् महत्त्व-कथनम्। 3. सुभाषितानाम् श्लोकानां माध्यमेन नैतिक-मूल्यस्य विकास:।  4. जीवने उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं प्रेरणा।  7.2  दुर्बुधि विनश्यति  लक्षित-अधिगम-बिन्दवः (TLOs) - 1. विष्णुशर्मा कृत "पञ्चतंत्रम्" इति ग्रन्थस्य परिचय:।  2. भूतकाले "लङ्ग" लकारस्य "स्म" इत्यस्य च परिचय:। 3. संस्कृत कथा माध्यमेन संस्कृतस्य प्रति रुचि: उत्पादनम्।  4. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।  7.3  स्वावलम्बनम्    लक्षित-अधिगम-बिन्दवः (TLOs) - 1. छात्रा: स्वावलंबनस्य महत्त्वविषये ज्ञास्यन्ति।  2. संस्कृते संख्यवाचक-शब्दानां ज्ञानम्।  3. जीवन उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं प्रेरणा।  4. तद्-एतद्-शब्दयोः ज्ञानं प्रयोगः च ।     5. भारतीयवर्षानुसारं मासानां ऋतूनां च

8 TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit, कक्षा VIII

                लक्षित-अधिगम-बिन्दवः  (Targated Learning Outcomes- TLO)                संस्कृतम्/ Sanskrit                           कक्षा/ Class VIII  8.1  सुभाषितानि    लक्षित-अधिगम-बिन्दवः (TLOs) -   1. सुभाषित-श्लोकानां सस्वर-वाचनम् अर्थज्ञानम् च।  2. सुभाषितानाम् महत्त्व-कथनम्। 3. सुभाषितानाम् माध्यमेन नैतिक-मूल्यस्य  विकास:।  4. जीवने उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं  प्रेरणा।  -------------------- 8.2  बिलस्य वाणी न कदापि मे श्रुता  लक्षित-अधिगम-बिन्दवः (TLOs) - 1. विष्णुशर्मा कृत "पञ्चतंत्रम्" इति ग्रन्थस्य परिचय:।  2. भूतकाले  "लङ्ग"  लकारस्य "स्म" इत्यस्य च  परिचय:।  3. नीतिबोधक-कथा-विषये अवबोध:।  4. कठिन-परिस्थितौ  धैर्यस्य आवश्यकताया: च शिक्षणम्। 5. अव्यय-कर्तृ-क्रिया च पदानां ज्ञानम् ।   -------------------- 8.3 डिजीभारतम्  लक्षित-अधिगम-बिन्दवः (TLOs) -   1. आधुनिक काले संगणकस्य कियत् महत्त्वम् अस्ति इति ज्ञानम्। 2. "डिजिटल / संगणक" विषय-सम्बद्धम्  तांत्रिक शब्दानां ज्ञानम्। 3. "डिजिटल इंडिया" इति अवधा