Skip to main content

7 TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit कक्षा Class VII

  लक्षित-अधिगम-बिन्दवः 

(Targated Learning Outcomes- TLO)

               संस्कृतम्/ Sanskrit  

                      कक्षा Class VII



7.1  सुभाषितानि 

लक्षित-अधिगम-बिन्दवः (TLOs) -

1. सुभाषित-श्लोकानां सस्वर-वाचनम् अर्थज्ञानम् च। 

2. सुभाषितानाम् महत्त्व-कथनम्।

3. सुभाषितानाम् श्लोकानां माध्यमेन नैतिक-मूल्यस्य विकास:।

 4. जीवने उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं प्रेरणा। 


7.2  दुर्बुधि विनश्यति 

लक्षित-अधिगम-बिन्दवः (TLOs) -

1. विष्णुशर्मा कृत "पञ्चतंत्रम्" इति ग्रन्थस्य परिचय:। 

2. भूतकाले "लङ्ग" लकारस्य "स्म" इत्यस्य च परिचय:।

3. संस्कृत कथा माध्यमेन संस्कृतस्य प्रति रुचि: उत्पादनम्। 

4. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्। 



7.3  स्वावलम्बनम् 

 लक्षित-अधिगम-बिन्दवः (TLOs) -

1. छात्रा: स्वावलंबनस्य महत्त्वविषये ज्ञास्यन्ति। 

2. संस्कृते संख्यवाचक-शब्दानां ज्ञानम्। 

3. जीवन उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं प्रेरणा। 

4. तद्-एतद्-शब्दयोः ज्ञानं प्रयोगः च ।    

5. भारतीयवर्षानुसारं मासानां ऋतूनां च नामानि ज्ञास्यन्ति। 



7.4 पण्डिता रमाबाई

लक्षित-अधिगम-बिन्दवः (TLOs) -

1. छात्रा: पण्डिता रमाबाई महोदयाया: विषये ज्ञास्यन्ति। 

2. पण्डिता रमाबाई महोदया नारीणां सम्मानाय शिक्षायै च किम् किम् कृतवती इति अवबोधनम्। 

3. स्त्रीशिक्षाक्षेत्रे तस्या: योगदानस्य विषये ज्ञास्यन्ति।  



7.5  सदाचार: 

 लक्षित-अधिगम-बिन्दवः (TLOs) -

1. सुभाषित-श्लोकानां सस्वर-वाचनम् अर्थज्ञानम् च। 

2. सुभाषितानाम् महत्त्व-कथनम्।

3. सुभाषितानाम् माध्यमेन नैतिक-मूल्यस्य विकास:। 

4. जीवने उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं प्रेरणा। 

5. परिश्रमस्य समयस्य च महत्त्व विषये ज्ञास्यन्ति।  



7.6  संकल्प सिधिदायक: 

लक्षित-अधिगम-बिन्दवः (TLOs) -

1) संकल्पस्य महत्त्व-विषये ज्ञानम्।

2) शिव-पार्वत्याः विवाहस्य कथायाः विषये ज्ञानम्।

3) संस्कृत नाटकस्य अभ्यास:।

4) कठिन-पदानां उच्चारणं, नूतन-पदानां अर्थज्ञानम् च।  


7.7. त्रिवर्ण ध्वज: 

लक्षित-अधिगम-बिन्दवः (TLOs) -

1. अस्माकं राष्ट्रध्वजस्य  त्रिवर्णध्वजस्य  विषये  ज्ञानम्।

2. छात्रेषु राष्ट्रप्रेमस्य विकास:। 

3. त्रयवर्णानां अशोकचक्रस्य च महत्त्वविषये  ज्ञानम्।

4. अभिनयकौशलस्य विकास:। 


7.8 अहमपि विद्यालयं गामीष्ययामि

लक्षित-अधिगम-बिन्दवः (TLOs) -       

1. शिक्षा सर्वेषां मौलिक: अधिकार: इति विषये ज्ञानम्।

2. बालश्रम सदृश विभिन्न- सामाजिक- कुरितीनां विषये ज्ञानम्। 

3. अभिनयकौशलस्य विकास:। 



7.9 विश्वबन्धुत्वम्

लक्षित-अधिगम-बिन्दवः (TLOs) -    

1. "वसुधैव कुटुंबकम्" इति परम्परया: ज्ञानम्।

2. सौहार्दपूर्ण - भ्रातृत्वक्षमताय: विकास:। 


7.10 समवायो हि दुर्जय:

लक्षित-अधिगम-बिन्दवः (TLOs) -    

1. समवायस्य (एकताया:) महत्त्व विषये ज्ञानम्।

2. अभिनय-माध्यमेन संस्कृत-साहित्यस्य प्रति रुचि: उत्पादनम्। 



7.11 विद्याधनम् 

लक्षित-अधिगम-बिन्दवः (TLOs) -    

1. विद्यायाः  महत्त्वस्य विषये ज्ञास्यन्ति। 

2. श्लोकानां सस्वरवाचनं अर्थज्ञानम् च भविष्यन्ति। 


7.12 अमृतं संस्कृतम्

लक्षित-अधिगम-बिन्दवः (TLOs) -    

1. संस्कृत भाषायाः महत्त्व विषये ज्ञास्यन्ति। 

2. संस्कृत भाषायां किं वैशिष्ट्यम् अस्ति इति विषये ज्ञास्यन्ति। 



7.13. लालन गीतम् 

लक्षित-अधिगम-बिन्दवः (TLOs) -    

1.  छात्रान् सूर्योदय समये धरयां प्राकृतिक- परिवर्तनानां  विषये ज्ञानं प्रदानम् । 

2. गीत-माध्यमेन संस्कृतस्य प्रति रुचिः उत्पादनम्। 

3. कठिन-पदानां उच्चारणं, नूतन-पदानां अर्थज्ञानम् च भविष्यति।  



      ************************************

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।