Skip to main content

8 TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit, कक्षा VIII

                लक्षित-अधिगम-बिन्दवः 

(Targated Learning Outcomes- TLO)

               संस्कृतम्/ Sanskrit  

                        कक्षा/ Class VIII 



8.1  सुभाषितानि 

 लक्षित-अधिगम-बिन्दवः (TLOs) -  

1. सुभाषित-श्लोकानां सस्वर-वाचनम् अर्थज्ञानम् च। 

2. सुभाषितानाम् महत्त्व-कथनम्।

3. सुभाषितानाम् माध्यमेन नैतिक-मूल्यस्य  विकास:।  4. जीवने उपयोगी विचारणां परिचय:, जीवने तेषां आत्मसात् करणार्थं  प्रेरणा। 

--------------------

8.2  बिलस्य वाणी न कदापि मे श्रुता 

लक्षित-अधिगम-बिन्दवः (TLOs) -

1. विष्णुशर्मा कृत "पञ्चतंत्रम्" इति ग्रन्थस्य परिचय:। 

2. भूतकाले  "लङ्ग"  लकारस्य "स्म" इत्यस्य च  परिचय:। 

3. नीतिबोधक-कथा-विषये अवबोध:। 

4. कठिन-परिस्थितौ  धैर्यस्य आवश्यकताया: च शिक्षणम्।

5. अव्यय-कर्तृ-क्रिया च पदानां ज्ञानम् ।  

--------------------

8.3 डिजीभारतम्

 लक्षित-अधिगम-बिन्दवः (TLOs) -  

1. आधुनिक काले संगणकस्य कियत् महत्त्वम् अस्ति इति ज्ञानम्।

2. "डिजिटल / संगणक" विषय-सम्बद्धम्  तांत्रिक शब्दानां ज्ञानम्।

3. "डिजिटल इंडिया" इति अवधारणाया:  विषये पठनम्। 

4. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।    

--------------------

8.4 सदैव पुरतो निधेहि चरणम् 

 लक्षित-अधिगम-बिन्दवः (TLOs) -  

1. गीतमाध्यमेन  राष्ट्रभक्ते: जागरणम् ।

2. सर्वदा अस्माभिः चरणं विचार्य  ऐव पुरतः स्थापनीयम् इति अभिज्ञानम्।

3. संस्कृत-गीतस्य उपरि अभिरुचिः निर्माणम्।  

--------- 

8.5 कण्टकेनैव कण्टकम् 

 लक्षित-अधिगम-बिन्दवः (TLOs) -  

1. पर्यावरण-संरक्षणस्य   विषये अवबोधनम्।

2. कथापठनेन संस्कृत साहित्यस्य प्रति रुचि: उत्पादनम्।

3. "दुष्टजनेषु सरालतया विश्वास: न कर्तव्यः" इति शिक्षा प्राप्स्यन्ति। 

4. संस्कृत कथा माध्यमेन संस्कृतस्य प्रति रुचि: उत्पादनम्।      

-------

8.6 गृहं शून्यं सुतां विना 

  लक्षित-अधिगम-बिन्दवः (TLOs) -   

1. “पुत्रीं रक्ष, पुत्रीं पाठय” इति सर्वकारस्य घोषणायां विषये ज्ञास्यन्ति।

2. गृहे बालिकायाः महत्त्व विषये ज्ञास्यन्ति।

3. छात्राणां नैतिक-विकासं, संस्कृत साहित्यस्य प्रति रुचि-उत्पादनं च भविष्यति।

--------  

8.7  भारतजनताSहम्   

लक्षित-अधिगम-बिन्दवः (TLOs) -   

1. भारतस्य महत्त्वम् विशेषतानां च विषये ज्ञानम्।

2. भारतस्य विविध कौशलानां रुचीनां च विषये ज्ञानम्।

3. संस्कृत गीतस्य पठनेन संस्कृत साहित्यस्य  गीतस्य च प्रति रुचि: उत्पादनम्।

---------

8.8 संसारसागरस्य नायकाः

   लक्षित-अधिगम-बिन्दवः (TLOs) -  

विद्यार्थिनः गजधरानां विषये पाठिष्यन्ति।

संसारसागराणां विषये ज्ञास्यन्ति। 

--------- 

8.9 सप्तभगिन्यः 

लक्षित-अधिगम-बिन्दवः (TLOs) -  

भारतस्य पूर्वोत्तरे स्थितानाम् राज्याना विषये ज्ञानम

सप्त भगिन्य इति नाम विशेषस्य ज्ञानाम।

------ 

8.11 सावित्री बाईफुले

लक्षित-अधिगम-बिन्दवः (TLOs) -   

1. विद्यार्थिनः सावित्री बाईफुले महोदयाया: विषये ज्ञास्यति।

2. सावित्री बाईफुले महोदया समाजस्य कृते किं किं विशेषं कृतवती इति विषये ज्ञास्यति। 

------------

8.12 कः रक्षति कः रक्षित:

 लक्षित-अधिगम-बिन्दवः (TLOs) -  

1. पर्यावरणस्य सुरक्षाया: महत्त्वविषये अवबोधनम्।

2. प्लास्टिक - निर्मित - वस्तूनां विषये चिन्तनम्। 

3. अव्यय-कर्तृ-क्रिया च पदानां ज्ञानम् । 

4. नाटक - माध्यमेन अभिनयस्य  अभ्यास:। 

---------

8.13 क्षितौ राजते भारत स्वर्णभूमि:

 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. भारतस्य गौरवस्य विषये पठिष्यन्ति।

2. भारतस्य सामर्थ्य -शक्त्याः विषये ज्ञास्यति।

3. भारतस्य खाद्यान्न संपन्नता, कलानुराग:, प्राविधिक प्रवीणता इत्यादयः महनीयता च विषये पठिष्यन्ति। 

-------

8.14 आर्यभटः

लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. आर्यभटस्य जीवन-विषये ज्ञास्यन्ति। 

2. आर्यभटेन  प्रतिपादितं विविध -सिद्धान्तानां विषये ज्ञास्यन्ति। 








Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।