Skip to main content

6 Ruchira TLO लक्षित-अधिगम-बिन्दवः (Targated Learning Outcomes- TLO) संस्कृतम्/ Sanskrit कक्षा Class VI

 लक्षित-अधिगम-बिन्दवः 

(Targated Learning Outcomes- TLO)

संस्कृतम्/ Sanskrit

  कक्षा Class VI


शब्दपरिचय:-I

6.1 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च पुंलिङ्गे प्रथमा-विभक्तौ।  

3. चित्रं दृष्ट्वा "अकारान्त-पुल्लिंग" शब्दज्ञानम्।  

4. कर्तृ-पदानां (संज्ञा-सर्वनाम) क्रिया-पदानां च ज्ञानम्।  

5. संस्कृत-पदानां वर्ण-विच्छेदः, वर्णानां संयोजनम्।

6. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।



शब्दपरिचय:-II

6.2 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च स्त्रीलिङ्गे प्रथमा विभक्तौ।  

2. चित्रं दृष्ट्वा "आकारान्त-स्त्रीलिङ्ग" शब्दज्ञानम्।  

3. कर्तृ-पदानां (संज्ञा-सर्वनाम) क्रिया-पदानां च ज्ञानम्।

4. संस्कृत-पदानां वर्ण-विच्छेदः, वर्णानां संयोजनम्।

5. नूतन- पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।


शब्दपरिचय:-III 

6.3 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. तद्-एतद्-किम्-शब्दानां ज्ञानं प्रयोगः च नपुंसकलिङ्गे प्रथमा-विभक्तौ।   

2. चित्रं दृष्ट्वा "अकारान्त-नपुंसकलिङ्ग" शब्दज्ञानम्।  

3. कर्तृ-पदानां (संज्ञा-सर्वनाम) क्रिया-पदानां च ज्ञानम्।

4. संस्कृत-पदानां वर्ण-विच्छेदः, वर्णानां संयोजनम्।

5. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।


विद्यालय: 

6.4 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. विद्यालय-संबंधित-शब्दकोशस्य ज्ञानम्। 

2. सरल-संस्कृत-वाक्यानां ज्ञानम्।

3. अस्माद्-युष्मद्-शब्दयोः परिचय:। 

4. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।


वृक्षा: 

6.5 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. वृक्षाणां विषये ज्ञानं प्रदानम् । 

2. प्रकृते: मानवस्य च मध्ये सामंजस्य विकास:। 

3. अस्माभि: वृक्षा: किम् किम् प्रयच्छन्ति इति अवबोधनम्। 

4. संस्कृत-गीत-माध्यमेन संस्कृतस्य प्रति रुचि: उत्पादनम्।  


समुद्रतट: 

6.6 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. भारतस्य प्रसिद्ध-समुद्रतटानाम् विषये ज्ञानम्। 

2. भारतस्य त्रयाणां समुद्रानाम् विषये ज्ञानम्।  

3. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।


बकस्य प्रतिकार: 

6.7 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. मित्रताया: महत्त्व-विषये ज्ञानम्।  

2. सद्व्यवहारस्य महत्त्व-विषये ज्ञानम्।  

3. अवयय-पदानां ज्ञानं प्रयोग: च। 

4. नूतन-पदानां पठनम्, तेषां स्पष्टरूपेण उच्चारणम्।


सुक्तिस्तबक: 

1. संस्कृत पद्यंशानां वाचन- कौशलस्य अभिवृद्धि:।

2. सस्वर वाचन एवम् गायान कौशलस्य प्राप्ति:।

3. उद्यमस्य, प्रियवाक्यस्य महत्त्व ज्ञानम्। 








विमानयानम्  रचयाम

6.12 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. गीत माध्यमेन कल्पना शक्ते: विकास:। 

2. संस्कृत साहित्यस्य प्रति रुचिः उत्पादनम्।

3. गति - याति- लय -भाव मध्यमामेन गीतस्य शुद्ध: उच्चारणम्।


अहह आ: च

6.13 लक्षित-अधिगम-बिन्दवः (TLOs) - 

1. परिश्रमस्य महत्त्वविषये ज्ञानम्।

2. कथा माध्यमेन संस्कृत साहित्यस्य प्रति रुचिः उत्पादनम्।





Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।