Skip to main content

6.10 LP त्वं आपणं गच्छ Tvam Aap Anam Gatch पाठ योजना Lesson plan

 6 पाठ योजना Lesson plan

त्वं आपणं गच्छ Tvam Aap Anam Gatch 


पाठ योजना

कक्षा: vi

पाठः: त्वं आपणं गच्छ

---

 विशिष्ट अध्ययन लक्ष्य (Specific Learning Outcomes)


1. छात्राः संस्कृतभाषायाः सामान्य प्रयोगं तथा वाक्यनिर्माणं अभ्यासिष्यन्ति।

2. दैनिकजीवने व्यापारव्यवहारस्य (आपणं) महत्त्वं समझिष्यन्ति।

3. संस्कृत भाषायाम् वार्तालापकौशलं विकसितं भविष्यति।

4. विद्यार्थी सहयोगं, नेतृत्वं च जीवनमूल्यरूपेण समझिष्यन्ति। 

---

२. अनुभवात्मक शिक्षणार्थ शैक्षिक युक्तयः (Pedagogical Strategies for Experiential Learning)


1. वार्तालाप अभ्यासः: आपणं गत्वा विक्रेतारं क्रेतारं च दर्शयन्ति।



2. चित्रप्रदर्शनः: आपणस्य विभिन्न दृश्यानि चित्रैः प्रदर्शयन्ति।



3. उदाहरणमूलक शिक्षणम्: पाठस्य वाक्यानि व्यवहारिक स्थितिषु प्रयुक्तानि।



4. रचनात्मक शिक्षणम्: छात्राः स्वं कल्पनां प्रयोग्य संस्कृत वार्तालापं निर्मीयन्ति।





---


३. व्यक्तिगत/सामूहिक क्रियाकलापाः (Individual/Group Activities / Experiments / Hands-on-Learning)


1. व्यक्तिगत कार्यः: छात्राः पाठे निर्दिष्ट वाक्यांशानां अभ्यासं कुर्वन्ति।



2. सामूहिक कार्यः: छात्रसमूहाः आपणस्य वातावरणं नाटकद्वारा प्रदर्शयन्ति।



3. लेखन कार्यः: आपणं गत्वा उपयुक्त वस्तूनां विवरणं लेखयन्ति।



4. रचनात्मक कार्यः: आपणं च बाजारं च चित्ररूपेण प्रदर्शनं कुर्वन्ति।





---


४. अन्तःविषय सम्बन्धाः (Interdisciplinary Linkages and Infusion of Life-Skills, Values)


1. भाषा: संस्कृत वार्तालापस्य अभ्यासः।



2. गणितम्: आपणं गत्वा मूल्यपरिगणना।



3. सामाजिक विज्ञानः: व्यापारस्य सामाजिक पक्षाः।



4. कला: चित्रद्वारा आपणं दृश्यं निर्माणम्।





---


५. संसाधनानि (Resources, Including ICT)


1. पाठ्यपुस्तकम्।



2. चित्राणि, चाट्रपत्राणि।



3. डिजिटल संसाधनानि (ऑडियो-वीडियो)।



4. शिक्षणसहायक उपकरणानि।





---


६. योग्यता आकलनं (Competency-Based Assessment Items)


1. पाठाधारित प्रश्नोत्तरं लेखनं।



2. वार्तालाप अभ्यासस्य प्रदर्शनम्।



3. आपणं विषयक रचनात्मक चित्रणम्।



4. वाक्यनिर्माणं तथा अनुवादं कुर्वन्ति।





---


७. प्रतिपुष्टि च सुधारः (Feedback and Remedial Teaching Plan)


1. पाठस्य कठिनांशानां पुनरावलोकनं।



2. विद्यार्थिनां समस्या स्पष्टकरणं।



3. व्यक्तिगत शिक्षणसहाय्यं।



4. भाषाप्रयोगे छात्राणां प्रोत्साहनम्।





---


८. समावेशी अभ्यासाः/लैंगिक संवेदनशीलता (Inclusive Practices/Gender Sensitivity)


1. सर्वे छात्राः समानं भागं गृह्णन्ति।



2. शिक्षकः प्रत्येक छात्रस्य अभिप्रायं स्वीकुर्यात्।



3. विविध पृष्ठभूमेभ्यः आगत छात्राः समानं सहयोगं कुर्वन्ति।





---


शिक्षणस्य समापनम्:

छात्राः आपणं गत्वा व्यवहारं सरलतया संस्कृत भाषायां कुर्वन्ति तथा भाषाकौशलं विकसितं भविष्यति।

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।) ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।