6 पाठ योजना Lesson plan
त्वं आपणं गच्छ Tvam Aap Anam Gatch
पाठ योजना
कक्षा: vi
पाठः: त्वं आपणं गच्छ
---
विशिष्ट अध्ययन लक्ष्य (Specific Learning Outcomes)
1. छात्राः संस्कृतभाषायाः सामान्य प्रयोगं तथा वाक्यनिर्माणं अभ्यासिष्यन्ति।
2. दैनिकजीवने व्यापारव्यवहारस्य (आपणं) महत्त्वं समझिष्यन्ति।
3. संस्कृत भाषायाम् वार्तालापकौशलं विकसितं भविष्यति।
4. विद्यार्थी सहयोगं, नेतृत्वं च जीवनमूल्यरूपेण समझिष्यन्ति।
---
२. अनुभवात्मक शिक्षणार्थ शैक्षिक युक्तयः (Pedagogical Strategies for Experiential Learning)
1. वार्तालाप अभ्यासः: आपणं गत्वा विक्रेतारं क्रेतारं च दर्शयन्ति।
2. चित्रप्रदर्शनः: आपणस्य विभिन्न दृश्यानि चित्रैः प्रदर्शयन्ति।
3. उदाहरणमूलक शिक्षणम्: पाठस्य वाक्यानि व्यवहारिक स्थितिषु प्रयुक्तानि।
4. रचनात्मक शिक्षणम्: छात्राः स्वं कल्पनां प्रयोग्य संस्कृत वार्तालापं निर्मीयन्ति।
---
३. व्यक्तिगत/सामूहिक क्रियाकलापाः (Individual/Group Activities / Experiments / Hands-on-Learning)
1. व्यक्तिगत कार्यः: छात्राः पाठे निर्दिष्ट वाक्यांशानां अभ्यासं कुर्वन्ति।
2. सामूहिक कार्यः: छात्रसमूहाः आपणस्य वातावरणं नाटकद्वारा प्रदर्शयन्ति।
3. लेखन कार्यः: आपणं गत्वा उपयुक्त वस्तूनां विवरणं लेखयन्ति।
4. रचनात्मक कार्यः: आपणं च बाजारं च चित्ररूपेण प्रदर्शनं कुर्वन्ति।
---
४. अन्तःविषय सम्बन्धाः (Interdisciplinary Linkages and Infusion of Life-Skills, Values)
1. भाषा: संस्कृत वार्तालापस्य अभ्यासः।
2. गणितम्: आपणं गत्वा मूल्यपरिगणना।
3. सामाजिक विज्ञानः: व्यापारस्य सामाजिक पक्षाः।
4. कला: चित्रद्वारा आपणं दृश्यं निर्माणम्।
---
५. संसाधनानि (Resources, Including ICT)
1. पाठ्यपुस्तकम्।
2. चित्राणि, चाट्रपत्राणि।
3. डिजिटल संसाधनानि (ऑडियो-वीडियो)।
4. शिक्षणसहायक उपकरणानि।
---
६. योग्यता आकलनं (Competency-Based Assessment Items)
1. पाठाधारित प्रश्नोत्तरं लेखनं।
2. वार्तालाप अभ्यासस्य प्रदर्शनम्।
3. आपणं विषयक रचनात्मक चित्रणम्।
4. वाक्यनिर्माणं तथा अनुवादं कुर्वन्ति।
---
७. प्रतिपुष्टि च सुधारः (Feedback and Remedial Teaching Plan)
1. पाठस्य कठिनांशानां पुनरावलोकनं।
2. विद्यार्थिनां समस्या स्पष्टकरणं।
3. व्यक्तिगत शिक्षणसहाय्यं।
4. भाषाप्रयोगे छात्राणां प्रोत्साहनम्।
---
८. समावेशी अभ्यासाः/लैंगिक संवेदनशीलता (Inclusive Practices/Gender Sensitivity)
1. सर्वे छात्राः समानं भागं गृह्णन्ति।
2. शिक्षकः प्रत्येक छात्रस्य अभिप्रायं स्वीकुर्यात्।
3. विविध पृष्ठभूमेभ्यः आगत छात्राः समानं सहयोगं कुर्वन्ति।
---
शिक्षणस्य समापनम्:
छात्राः आपणं गत्वा व्यवहारं सरलतया संस्कृत भाषायां कुर्वन्ति तथा भाषाकौशलं विकसितं भविष्यति।
Comments
Post a Comment