Skip to main content

विद्यालय पत्रिका संस्कृत Vidyalaya /School magzine Sanskrit 2025

 विद्यालय पत्रिका संस्कृत 

Vidyalaya /School magzine Sanskrit

 


चण्डीगढ़-यात्रा-वृत्तान्तः

अहं गतमासे चत्वारि दिनानि चण्डीगढ़नगरं गत्वा रमणीयं अनुभवम् अलभम्। चण्डीगढ़ः भारतस्य उत्तरभागे स्थितम् एकं अतीव सुन्दरं योजनाबद्धं च नगरम् अस्ति। एषः नगरः स्वच्छता, हरितिमा, सुशासनं च प्रतीकः अस्ति।

प्रथमदिने अहं रॉक्-गार्डनं गत्वा तत्र नानाविधानि शिल्पानि दृष्टवती। तानि अपचिन्नवस्तुना निर्मितानि – यथा प्लास्टिक्, लोहः, काचः इत्यादयः। तत्र कला, रचनात्मकता च अद्भुतं दृश्यं प्रदर्शयन्ति। द्वितीयदिने अहं सुभाष-पार्कं गत्वा तत्र शान्तिपूर्णं वातावरणं, वृक्षछाया, जलकुण्डं च दृष्टवती। जनाः तत्र योगं कुर्वन्ति, भ्रमन्ति च।

तृतीयदिने सुखनालायाः तीरे गत्वा नौकायनं कृतवती। तत्र जलं निर्मलम् आसीत्, पक्षिणां कलरवः च मनोहरः। नौकायनस्य अनुभवः अतीव आनन्ददायकः आसीत्। तत्र अहं छायाचित्राणि अपि ग्रहीतवती। चतुर्थदिने अहं विपणिं गत्वा विविधानि वस्त्राणि, हस्तशिल्पानि, स्मरणिकाः च क्रीतवती।


अहं तत्र प्रसिद्धानि खाद्यानि अपि आस्वादितवती। चण्डीगढ़े कण्ठशुद्धिः, हृदयशुद्धिः च अनुभविता। एषा यात्रा न केवलं मनोविनोदाय आसीत्, अपितु ज्ञानवर्धिनी अपि। चण्डीगढ़-यात्रा मम जीवनस्य अविस्मरणीयः भागः अभवत्। यदि अवसरः पुनः आगच्छेत्, तर्हि अहं पुनः तत्र गन्तुम्इच्छामिमि।


परिनिधि कंवर 

कक्षा 6 , 13  

--------- 


दीपावली भारतस्य बृहत्तमः उत्सवः अस्ति । दीपावली इत्यपि दीपावली इति कथ्यते । दीपावली राष्ट्रपर्व उच्यते। दीपावली इत्यर्थः दीपपङ्क्तिः । अनेके जनाः अस्य उत्सवस्य नूतनवर्षस्य प्रतीकं कुर्वन्ति । दीपावली अशुभस्य उपरि शुभस्य प्रतीकं यतः अस्मिन् दिने भगवान् रामः १४ वर्षीयं दुष्टं रावणं पराजय्य अयोध्यानगरं प्रत्यागतवान् । उत्सवे जनाः नूतनानि वस्त्राणि धारयन्ति। अनेकाः प्रकाराः व्यञ्जनानि निर्मीयन्ते । पटाखाः प्रज्वलिताः तेषां गृहाणि दीपैः अलङ्कृतानि च।

तृप्ति

कक्षा 8 , 23


----- 

होली वर्णानाम् उत्सवः अस्ति। प्रतिवर्षं मार्चमासे अस्य उत्सवः आचर्यते । अस्मिन् दिने सर्वे वर्णैः जलेन च क्रीडन्ति । होली भारतस्य प्रमुखः उत्सवः अस्ति । होली शुभस्य अशुभस्य विजयः। होली भगवान् श्रीकृष्ण-राधाभ्यां आरभ्यते। होली द्विदिवसीयः उत्सवः अस्ति । होलीयां वयं स्वपरिवारेण सह बन्धुभिः सह सुखं विभजामः।


हरमन ठाकुर

कक्षा 6



राष्ट्रीय एकता दिवसः

राष्ट्रीय एकता दिवसः प्रतिवर्षं ३१ अक्टूबर दिनाङ्के सम्पूर्णे भारतदेशे आयोज्यते। अस्य दिवस्य मुख्यं उद्देश्यं देशे एकताया: संदेशं प्रचारयितुं तथा लौहपुरुषः सरदार वल्लभभाई पटेलस्य योगदानं स्मर्तुं च अस्ति। एषः दिवसः विविधैः कार्यक्रमैः, एकताप्रतिज्ञाभिः, रैलीभिः च उत्साहपूर्वकं आयोज्यते।


सरदार पटेलः भारतस्य एकीकरणे महत्त्वपूर्णं योगदानं कृतवान्। तस्य दृढसंकल्पः भारतस्य विभिन्नतायामपि एकत्वं संरक्षितं कर्तुं प्रेरितवान्। अस्मिन् दिवसे जनाः एकतायाः महत्वं स्मरन्ति तथा भारतस्य प्रगत्यै एकीकृतभावं प्रकटयन्ति। 

— यामिनी।

कक्षा 8

---------------- 

योग महतव


योगः भारतस्य प्राचीनः विधिः अस्ति। अद्यत्वे योगस्य महत्त्वं सर्वे जानन्ति। २१ जून दिनाङ्कः अन्तर्राष्ट्रीययोगदिवसः इति आचर्यते । अद्यत्वे सम्पूर्णे में विश्वे योगः लोकप्रियः अस्ति, तस्य महत्त्वं सर्वे अवगन्तुं शक्नुवन्ति। जीवने योगस्य महत्त्वं अधिकं महत्त्वपूर्णम् अस्ति। योगस्य साहाय्येन वयं बहिः आन्तरिकं च स्वशरीरं स्वस्थं स्थापयितुं शक्नुमः।


योगः न केवलं अस्माकं शरीरं स्वस्थं स्थापयितुं सहायकः सिद्धः भवति अपितु अस्माकं मनः स्वस्थं अपि करोति। योगः मनसः संवर्धनं शरीरस्य रोगमुक्तं च भवति ।


सानिध्य रघुवंशी

कक्षा 8

-------------- 

         स्वच्छ भारतः श्रेष्ठ भारतः


स्वच्छभारत अभियानं राष्ट्रस्तरे एकं अभियानं अस्ति। यस्य लक्ष्यं देशस्य कोने-कोने स्वच्छं स्थापयितुं, जनानां बहिः निर्गत्य मलत्यागं रोद्धुं, नगरग्रामयोः प्रदेशेषु स्वच्छतायाः महत्त्वं जनानां प्रबोधयितुं च। प्रतिगृहे शौचालयनिर्माणस्य प्रोत्साहनं, प्रतिगृहे स्वच्छजलप्रणालीनिर्माणं च कर्तव्यम्। ग्रामेषु पाइप्ड् जलप्रणाली स्थाप्यते। नगरग्रामयोः पन्थानां, बालकानां, नारिणां च निमित्तं विशुद्धतायाः प्रबोधनं जनानाम् अन्तःकरणे स्थापयितुं यत्नः क्रियते।

स्वच्छभारत अभियानस्य आरम्भः भारतस्य वर्तमानप्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन २ अक्टोबर् २०१४ तम्यां दिने नवीदिल्ली नगरे राजघाटे आसीत्। एषः दिनाङ्कः महात्मनः गान्धिनः १४५ तमस्य जन्मदिवसस्य अवसरः आसीत्।

महात्मा गान्धी भारतस्य स्वच्छं निर्मलं च राष्ट्रं द्रष्टुं स्वप्नं दृष्टवान्। तेन उक्तं यत् स्वच्छता स्वतन्त्रतायाः अपेक्षा अधिकं महत्त्वं वहति। स्वच्छता आरोग्यस्य सुखस्य च अनिवार्यं भागम् अस्ति। स्वकाले अपि सः देशस्य गरीबीं, गन्दगीं च दूरकर्तुं यत्नं कृतवान्। किन्तु सः स्वप्नं अपूर्णं एव रहितम्। तस्मात् भारतसरकारेण तस्य स्वप्नं साकारयितुं स्वच्छभारत अभियानं प्रारब्धम्। अस्य अभियानस्य लक्ष्यं १५०००० ग्रामपञ्चायत् (२ अक्टोबर् २०१९ तम्यां पर्यन्तं) स्वच्छं कर्तुम् आसीत्। सरकारेण अपि जनान् प्रति आह्वानं कृतं यत् सर्वे अपि स्वगृहे तथा अन्यत्र अपि प्रतिवर्षं केवलं १०० घण्टानि स्वच्छतायै योजयन्तु।

सरकारा अनेकान् ख्यातान् व्यक्तीन् यथा मृदुला सिन्हा, शशि थरूर्, बाबा रामदेवः, सचिन् तेंदुलकरः, तारक मेहता च आहूय्य तेषां सहायतां स्वच्छभारत अभियानस्य प्रचाराय प्रयुक्तवती। अस्य अभियानस्य च चित्राणि सामाजिकमाध्यमे सम्प्रेषितानि, यत् सामान्यजनानाम् अपि प्रोत्साहनं स्यात्। लेखकेन अपि स्वीयं सहयोगं सामाजिकमाध्यमे साझां कर्तुं उक्तम्।

प्रधानमन्त्रिणा स्ववाक्यैः स्वकर्मभिः च स्वच्छभारतस्य सन्देशः देशे सर्वत्र प्रेषितः। वाराणस्यां अपि स्वच्छता-अभियानेन गङ्गायाः किनारे अवस्सी घाटे स्वयमेव फावडं गृहीत्वा सफायं कृतम्। तेन जनाः प्रेरिताः, सहायतां च कृतवन्तः। अस्य सन्देशस्य प्रभावः जनमनसि अपि दृष्टः। अधुना सर्वे भारतनागरिकाः स्वच्छतायाः महत्त्वं जानन्ति, महात्मनः गान्धेः स्वप्नं च साकारं जातम् इत्येव।

                                                                                                                              कर्तव्यम् चौहानः

                                                                                                                                     कक्षा – षष्ठी

                                                                                                                              अनुक्रमाङ्कः

 – ३४



संस्कृत


1. कोsपि पञ्च श्लोका: (अर्थ सहित)


(कविता का विषय: “विद्या”)


श्लोक १:

विद्या धनं सर्वधनप्रधानम्।

न तस्य चोरः न च राजहारः॥

अर्थः:

विद्या ही सबसे बड़ा धन है। इसे न चोर चुरा सकता है, न राजा छीन सकता है।


श्लोक २:

विद्यया विना न सिध्यति कार्यं।

अन्धः इव पथि भ्रमति जनः॥

अर्थः:

विद्या के बिना कोई कार्य सिद्ध नहीं होता, ऐसा मनुष्य अंधे के समान भटकता है।


श्लोक ३:

विद्या दीपः प्रकाशं ददाति।

तमः हरति मोहं नयति॥

अर्थः:

विद्या एक दीपक के समान है जो अज्ञान का अंधकार हरती है।


श्लोक ४:

विद्या सदा बन्धुर्भवति यात्रायाम्।

न च द्रव्यं कदापि सहायः॥

अर्थः:

विद्या यात्रा में भी साथ देती है, लेकिन धन हमेशा काम नहीं आता।


श्लोक ५:

विद्यां लभस्व परिश्रमेण सदा।

सा हि जीवनस्य शुभं प्रदात्री॥

अर्थः:

विद्या को हमेशा परिश्रम से प्राप्त करो, वह जीवन को शुभ बनाती है।



---


2. महापुरुषस्य उपरि (महात्मा गांधी विषयक १०-१५ पंक्तियाँ)


महात्मा गांधी भारतस्य महान् राष्ट्रनायकः आसीत्।

तेन सत्यस्य अहिंसाया च मार्गेण स्वतन्त्रतां प्राप्तव्यमिति दर्शितम्।

तेन स्वदेशी वस्तूनां उपयोगः कृतः।

तेन “सत्याग्रहः” इति नूतनं अस्त्रं सृजितम्।

सः सदैव शुद्ध जीवनं आचरितवान्।

तेन ग्रामस्य विकासे अपि अत्यधिकं कार्यं कृतम्।

गांधीजी बाल्ये अतिशयः विनयी आसीत्।

तेन अंग्रेजानां विरुद्धं अनेकवारं आन्दोलनानि कृतानि।

सः ‘राष्ट्रपिता’ इति उपाधिना सम्मानितः।

तेन भगवद्गीतायाः उपदेशाः स्वजीवने अनुपालिताः।

गांधीजी जनमानसस्य प्रियः नायकः आसीत्।

तेन भारतमाता स्वतन्त्रतां प्राप्तवती।

तेन विश्वे शान्तेः सन्देशः दत्तः।

अस्माकं हृदयेषु सः सदा जीवति।



---


3. पर्वः उत्सवः च (दिवाली उत्सव पर अनुच्छेद)


दिवालिः नाम भारतीयानां प्रमुखः उत्सवः अस्ति।

एषः अतीव हर्षेण उल्लासेन च आयोज्यते।

दिवसत्रयं यावत् अयं पर्वः अस्ति।

प्रथमदिने धनतेरसः, द्वितीये नरकचतुर्दशी, तृतीये दीपावली अस्ति।

लोकाः स्वगृहाणि स्वच्छानि कुर्वन्ति।

नूतनवस्त्राणि धारयन्ति, दीपानि ज्वालयन्ति च।

बालकाः आतिशब्दैः क्रीडन्ति।

अनेके जनाः लक्ष्मीपूजनं कुर्वन्ति।

एषः उत्सवः अस्मान् प्रकाशस्य, धर्मस्य च प्रतीकः अस्ति।



---


4. यात्रा-वृतान्तः (काशी-यात्रा पर एक वर्णन)


गतवर्षे मम परिवारः काशी-नगरं गतः।

काशी प्राचीनतमं धार्मिकं च नगरं अस्ति।

अत्र गङ्गाया: तीरे स्थितं विश्वनाथमन्दिरं दर्शनं कुर्मः स्म।

गङ्गायाः स्नानं अतीव पावनं अनुभूतम्।

गङ्गारतिः अपि दृष्टा, या सर्वेभ्यः भावविभोरं करोति।

तत्र अस्माभिः अनेकानि तीर्थस्थानानि अपि दृष्टानि।

काशी नगरस्य गल्यः अतीव संकीर्णाः, परं रमणीयाः च।

तत्र मिष्टान्नानि, वस्त्राणि, पुस्तकानि च क्रितानि।

यात्रा स्मरणीयं, शिक्षाप्रदं च आसीत्।


हर्षाली चौहान 

कक्षा 6 


---




Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।