7.2.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -2 नित्यं पिबामः सुभाषितरसम् Class- 7th, Subject - Sanskrit, Lesson-2 Nityam PibamaH Subhashitam NCERT - दीपकम् / Deepakam
7.2.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -2 नित्यं पिबामः सुभाषितरसम्
Class- 7th, Subject - Sanskrit,
Lesson-2 Nityam PibamaH Subhashitam
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
१. एकपदेन उत्तरदायित्वम्
१. (क) नरः कतिभिः वकारैः पूजितः भवति?
→ पञ्चभिः
(ख) पुरुषेण कति दोषाः हातव्या: ?
→ षड्
(ग) बुद्धिः केन शुध्यति?
→ ज्ञानेन
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
→ घटः
(ङ) आलस्यं केषां महान् रिपुः अस्ति?
→ मनुष्याणाम्
---
२. पूर्णवाक्ये उत्तराणि
(क) नरः कथं पूजितो भवति?
→ वस्त्रेण वपुषा वाचा विद्यया विनयेन च पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।
(ख) पुरुषेण के दोषाः हातव्या: ?
→ षड् दोषाः—निद्रा, तन्द्रा, भयः, क्रोधः, आलस्यं, दीर्घसूत्रता—पुरुषेण हातव्या:।
(ग) कस्य बुद्धिः विस्तारिता भवति?
→ यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च, तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता भवति।
(घ) किं कृत्वा मनुष्यः नावसीदति?
→ उद्यमं कृत्वा मनुष्यः नावसीदति।
(ङ) व्यासस्य वचनद्वयं किम्?
→ ‘परोपकारः पुण्याय, परपीडनं पापाय’ इति व्यासस्य वचनद्वयं अस्ति।
---
३. श्लोकांशान् संयोजनम्
(क) – (ii)
(ख) – (i)
(ग) – (v)
(घ) – (iii)
(ङ) – (iv)
—उदाहरणानुसारं श्लोकांशान् योज्यन्ते
---
४. समानार्थक श्लोकांशाः
(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(ख) नास्त्युद्यमसमो बन्धुः।
(ग) परोपकारः पुण्याय।
(घ) उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।
---
५. पर्यायपदानि
(क) जलम् → तोयम् (आपः, वारि, सलिलम्)
(ख) लोचनम् → नयनम् (नेत्रम्, चक्षुः)
(ग) धनम् → वित्तम् (द्रव्यम्, वसु, हिरण्यम्)
(घ) बुद्धिः → ज्ञानम् (मति:, प्रज्ञा, धी:, शेमुषी)
(ङ) रिपुः → शत्रुः (वैरी)
---
६. तृतीयाविभक्तेः रूपाणि
एकवचनम् द्विवचनम् बहुवचनम्
सुधाखण्डेन सुधाखण्डाभ्याम् सुधाखण्डैः
वृक्षेण वृक्षाभ्याम् वृक्षैः
लतया लतायाभ्याम् लताभिः
देशेन देशाभ्याम् देशैः
पुण्येन पुण्याभ्याम् पुण्यैः
विनयेन विनयाभ्याम् विनयैः
---
७. कोष्ठकपदानि पूरयन्तु
(क) उत्तरम् –
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं, तत्भारतं नाम भारती यत्र सन्ततिः ।।
(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।
---
८. रिक्तस्थानानि पूरयन्तु
(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(ख) तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।
(ग) यः पठति लिखति पृच्छति पण्डितानुपाश्रयति।
(घ) स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
(ङ) विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।
---
Comments
Post a Comment