Skip to main content

7.2.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -2 नित्यं पिबामः सुभाषितरसम् Class- 7th, Subject - Sanskrit, Lesson-2 Nityam PibamaH Subhashitam NCERT - दीपकम् / Deepakam

               7.2.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

                     पाठः -2 नित्यं पिबामः सुभाषितरसम्

     Class- 7th,  Subject - Sanskrit,  

Lesson-2 Nityam PibamaH Subhashitam 

           NCERT -  दीपकम् / Deepakam 

                       

       ************************************

📝 वयम् अभ्यासं कुर्मः


१. एकपदेन उत्तरदायित्वम् 

१. (क) नरः कतिभिः वकारैः पूजितः भवति?

पञ्चभिः  

(ख) पुरुषेण कति दोषाः हातव्या: ?

→ षड् 

(ग) बुद्धिः केन शुध्यति?

→ ज्ञानेन  

(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?

→ घटः 

(ङ) आलस्यं केषां महान् रिपुः अस्ति?

→ मनुष्याणाम्   

---

२. पूर्णवाक्ये उत्तराणि

(क) नरः कथं पूजितो भवति?

वस्त्रेण वपुषा वाचा विद्यया विनयेन च पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।

(ख) पुरुषेण के दोषाः हातव्या: ?

षड् दोषाः—निद्रा, तन्द्रा, भयः, क्रोधः, आलस्यं, दीर्घसूत्रता—पुरुषेण हातव्या:।

(ग) कस्य बुद्धिः विस्तारिता भवति?

यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च, तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता भवति।

(घ) किं कृत्वा मनुष्यः नावसीदति?

उद्यमं कृत्वा मनुष्यः नावसीदति।

(ङ) व्यासस्य वचनद्वयं किम्?

→ ‘परोपकारः पुण्याय, परपीडनं पापाय’ इति व्यासस्य वचनद्वयं अस्ति।

--- 

३. श्लोकांशान् संयोजनम् 

(क) – (ii)

(ख) – (i)

(ग) – (v)

(घ) – (iii)

(ङ) – (iv) 

—उदाहरणानुसारं श्लोकांशान् योज्यन्ते  

---

४. समानार्थक श्लोकांशाः 

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

(ख) नास्त्युद्यमसमो बन्धुः।

(ग) परोपकारः पुण्याय।

(घ) उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद् भारतं नाम भारती यत्र सन्ततिः। 

---

५. पर्यायपदानि

(क) जलम् → तोयम् (आपः, वारि, सलिलम्)

(ख) लोचनम् → नयनम् (नेत्रम्, चक्षुः)

(ग) धनम् → वित्तम् (द्रव्यम्, वसु, हिरण्यम्)

(घ) बुद्धिः → ज्ञानम् (मति:, प्रज्ञा, धी:, शेमुषी)

(ङ) रिपुः → शत्रुः (वैरी)  

--- 

६. तृतीयाविभक्तेः रूपाणि 

एकवचनम्         द्विवचनम्            बहुवचनम् 

सुधाखण्डेन      सुधाखण्डाभ्याम्    सुधाखण्डैः

वृक्षेण              वृक्षाभ्याम्          वृक्षैः

लतया              लतायाभ्याम्       लताभिः

देशेन               देशाभ्याम्           देशैः

पुण्येन              पुण्याभ्याम्          पुण्यैः 

विनयेन           विनयाभ्याम्         विनयैः 

---

७. कोष्ठकपदानि पूरयन्तु

(क) उत्तरम् – 

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्

वर्षं,  तत्भारतं  नाम भारती यत्र सन्ततिः ।।  

(ख)  प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। 

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता। 

--- 

८. रिक्तस्थानानि पूरयन्तु 

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

(ख) तस्मात् तदेव वक्तव्यं वचने का दरिद्रता। 

(ग) यः पठति लिखति पृच्छति पण्डितानुपाश्रयति

(घ) स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।

(ङ) विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।

---


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।