7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -3 मित्राय नमः Class- 7th, Subject - Sanskrit, Lesson-3 Mitraaya NamaH NCERT - दीपकम् / Deepakam
7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -3 मित्राय नमः
Class- 7th, Subject - Sanskrit,
Lesson-3 Mitraaya NamaH
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु
(नीचे दिए प्रश्नों के उत्तर एक शब्द में लिखिए)
(क) “शुभं भवतु” इति का वदति?
➡️ आचार्या
(ख) योगिता आचार्यां “किं शिक्षयतु” इति कः वदति?
➡️ सूर्यनमस्कारम्
(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?
➡️ द्वादश / द्वादशानाम्
(घ) केषु सूर्यनमस्कारः श्रेष्ठः?
➡️ सर्वेषु/ योगासनेषु
(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?
➡️ स्वस्थम्
---
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -
(पूर्णवाक्य में उत्तर लिखिए)
(क) सर्वे छात्राः आचार्यां किं पृच्छन्ति?
➡️ सर्वे छात्राः आचार्यां योगासनानां विषये शिक्षयति।
(ख) सूर्यनमस्कारः इत्यनेन कः आशयः?
➡️ सूर्यनमस्कारः द्वादशानाम् योगासनानां समाहार:: अस्ति।
(ग) आचार्या कं श्लोकं पाठयति?
➡️ आचार्या श्लोकं पाठयति यत्–
“आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।”
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?
➡️ सूर्यनमस्कारस्य प्रथमः मन्त्रः “ॐ मित्राय नमः” इति अस्ति।
(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते?
➡️ सूर्यनमस्कारेण शारीरिकं, मानसिकम्, आध्यात्मिकम् च बलं वर्धते।
---
३. रिक्तस्थान पूरयन्तु
(क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति।
(ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम।
(ग) स्वस्थं शरीरं, स्वस्थं मनः च प्राप्नवाम।
(घ) एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
---
अत्र इदम् अवधेयम्
'नमः' शब्दस्य योगे चतुथी विभक्ति: भवति।
('नमः' शब्द के वाक्य में होने से उससे पहले वाले शब्द में चतुर्थी विभक्ति का प्रयोग होता है।)
यथा- भास्कराय नमः।
----------
४. पाठे विद्यमानानाम् 'नमः' युक्तशब्दानानां सङ्ग्रह कृत्वा लिखन्तु -
(पाठ में जो “नमः” युक्त शब्द हैं उन्हें लिखिए)
1. रवये नमः
2. सूर्याय नमः
3. भानवे नमः
4. खगाय नमः
5. पूष्णे नमः
6. हिरण्यगर्भाय नमः
7. मरीचये नमः
8. आदित्याय नमः
9. सवित्रे नमः
10. अर्काय नमः
11. भास्कराय नमः
---
५. उदाहरणानुसरं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु -
उतर
(क) आचार्याय नमः। – आचार्य (गुरु) को नमस्कार।
(ख) त्रिवर्णध्वजाय नमः। – तिरंगे झंडे को नमस्कार।
(ग) जनकाय नमः। – पिता को नमस्कार।
(घ) वृक्षाय नमः। – पेड़ को नमस्कार।
(ङ) देव्यै नमः। – देवी को नमस्कार।
(च) भगिन्यै नमः। – बहन को नमस्कार।
(झ) मातामह्यै नमः। – नानी को नमस्कार।
(ञ) जनन्यै नमः। – माँ को नमस्कार।
(ट) पृथिव्यै नमः। – पृथ्वी को नमस्कार।
(न) नद्यै नमः। – नदी को नमस्कार।
---
अत्र इदम् अवधेयम्
दानार्थे (दा-धातो: तथा च यच्छ्-धातोः योेगे)
चतुथी-विभकतेः प्रयोगः भवति।
(दान के लिए दा-धातु: और यच्छ्-धातु के साथ
चतुथी-विभक्ति का उपयोग किया जाता है। )
यथा - शिक्षकः छान्राय पुस्तकं ददाति।
शिक्षकः छान्नाय पुस्तकं यच्छति।
६. कोष्ठक विद्यमानानां शब्दानां चतुर्थी-विभक्त्ते: रूपाणि प्रभुज्य वाक्यानि पुनः लिखन्तु-
यथा- सैनिक: (देश) जीवनं प्रयच्छति।
उत्तर- सैनिक: देशाय जीवनं प्रयच्छति।
(क) माता याचकाय वस्त्रं ददाति।
(ख) पौत्रः पितामह्यै औषधं ददाति।
(ग) अहं भगिन्यै उपहारं ददामि।
(घ) पिता सेविकायै वेतनं ददाति।
(घ) त्वं मित्राय पुष्पं ददासि।
(च) देवः भक्ताय आशीर्वादं ददाति।
(छ) आरक्षक: चौराय दण्डं ददाति।
--
७. उदाहरणानुसारं माता कस्मै/कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु—
उदाहरण —
(क) माता पुत्र्यै धनं ददाति।
अन्य वाक्यः —
(ख) माता पुत्राय मोदकं ददाति।
(ग) माता पाचिकायै वेतनं ददाति।
(घ) माता आपणिकाय रूप्यकाणि ददाति।
(ङ) माता याचकाय भोजनं ददाति।
(च) माता पितामह्यै वस्त्रं ददाति।
---
८. उदाहरणानुसार रिक्तस्थानानि पूरयन्तु—
(यथा –
गणेश → गणेशाय, गणेशाभ्याम्, गणेशेभ्य: )
(क) भक्तः - भक्ताय भक्ताभ्याम् भक्तेभ्य:
(ख) सेविका - सेविकायै सेविकाभ्याम् सेविका भ्य:
(ग) अनुजा - अनुजायै अनुजाभ्याम् अनुजाभ्य:
(घ) गृहिणी - गृहिण्यै गृहिणीभ्याम् गृहिणीभ्यः
(ड) कुमारी - कुमार्यै कुमारीभ्याम् कुमारीभ्यः
(च) वन - वनाय वनाभ्याम् वनेभ्य:
(छ) मित्र - मित्राय मित्राभ्याम् मित्रेभ्य:
---
Comments
Post a Comment