Skip to main content

7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -3 मित्राय नमः Class- 7th, Subject - Sanskrit, Lesson-3 Mitraaya NamaH NCERT - दीपकम् / Deepakam

                7.3.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

                     पाठः -3 मित्राय नमः 

     Class- 7th,  Subject - Sanskrit,  

Lesson-3  Mitraaya NamaH 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः

१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु 

(नीचे दिए प्रश्नों के उत्तर एक शब्द में लिखिए)

(क) “शुभं भवतु” इति का वदति?

➡️ आचार्या   

(ख) योगिता आचार्यां “किं शिक्षयतु” इति कः वदति?

➡️ सूर्यनमस्कारम्  

(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?

➡️ द्वादश  / द्वादशानाम् 

(घ) केषु सूर्यनमस्कारः श्रेष्ठः?

➡️ सर्वेषु/ योगासनेषु   

(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?

➡️ स्वस्थम्    

--- 

२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु - 

(पूर्णवाक्य में उत्तर लिखिए) 

(क) सर्वे छात्राः आचार्यां किं पृच्छन्ति?

➡️  सर्वे छात्राः आचार्यां योगासनानां विषये शिक्षयति। 

(ख) सूर्यनमस्कारः इत्यनेन कः आशयः?

➡️ सूर्यनमस्कारः द्वादशानाम् योगासनानां समाहार:: अस्ति।   

(ग) आचार्या कं श्लोकं पाठयति?

➡️ आचार्या श्लोकं पाठयति यत्–

 “आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।

 आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।” 

(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?

➡️  सूर्यनमस्कारस्य प्रथमः मन्त्रः “ॐ मित्राय नमः” इति अस्ति।   

(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते?

➡️ सूर्यनमस्कारेण शारीरिकं, मानसिकम्, आध्यात्मिकम् च बलं वर्धते।    

--- 

३. रिक्तस्थान पूरयन्तु 

(क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति।

(ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम।

(ग) स्वस्थं शरीरं, स्वस्थं मनः च प्राप्नवाम।

(घ) एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि। 

(ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।   

---

अत्र इदम् अवधेयम् 

 'नमः' शब्दस्य योगे चतुथी  विभक्ति: भवति।

 ('नमः' शब्द के वाक्य में होने से उससे पहले वाले शब्द में चतुर्थी विभक्ति का प्रयोग होता  है।)

यथा- भास्कराय नमः।

---------- 

४. पाठे विद्यमानानाम् 'नमः' युक्तशब्दानानां सङ्ग्रह कृत्वा लिखन्तु -  

(पाठ में जो “नमः” युक्त शब्द हैं उन्हें  लिखिए)

1. रवये नमः

2. सूर्याय नमः

3. भानवे नमः

4. खगाय नमः

5. पूष्णे नमः

6. हिरण्यगर्भाय नमः

7. मरीचये नमः 

8. आदित्याय नमः

9. सवित्रे नमः

10. अर्काय नमः

11. भास्कराय नमः   

--- 

५.  उदाहरणानुसरं   कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु -  

उतर 

(क) आचार्याय नमः। – आचार्य (गुरु) को नमस्कार।

(ख) त्रिवर्णध्वजाय नमः। – तिरंगे झंडे को नमस्कार।

(ग) जनकाय नमः। – पिता को नमस्कार।

(घ) वृक्षाय नमः। – पेड़ को नमस्कार।

(ङ) देव्यै नमः। – देवी को नमस्कार।

(च) भगिन्यै नमः। – बहन को नमस्कार।

(झ) मातामह्यै नमः। – नानी को नमस्कार।

(ञ) जनन्यै नमः। – माँ को नमस्कार।

(ट) पृथिव्यै नमः। – पृथ्वी को नमस्कार।

(न) नद्यै नमः। – नदी को नमस्कार।   

--- 

अत्र इदम् अवधेयम् 

दानार्थे (दा-धातो: तथा च यच्छ्-धातोः योेगे) 

चतुथी-विभकतेः प्रयोगः भवति। 

(दान के लिए दा-धातु: और यच्छ्-धातु के साथ 

चतुथी-विभक्ति का उपयोग किया जाता है। ) 

यथा - शिक्षकः छान्राय पुस्तकं ददाति। 

शिक्षकः छान्नाय पुस्तकं यच्छति।


६. कोष्ठक विद्यमानानां शब्दानां चतुर्थी-विभक्त्ते:  रूपाणि प्रभुज्य वाक्यानि पुनः लिखन्तु- 

यथा- सैनिक: (देश) जीवनं प्रयच्छति।   

उत्तर- सैनिक:  देशाय  जीवनं प्रयच्छति।   

(क) माता याचकाय वस्त्रं ददाति। 

(ख) पौत्रः पितामह्यै औषधं ददाति।

(ग) अहं भगिन्यै उपहारं ददामि।

(घ) पिता सेविकायै वेतनं ददाति।

(घ) त्वं मित्राय पुष्पं ददासि।  

(च) देवः भक्ताय  आशीर्वादं ददाति।

(छ) आरक्षक: चौराय दण्डं  ददाति। 

-- 

७. उदाहरणानुसारं माता कस्मै/कस्यै धनं ददाति इति  कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु— 

उदाहरण —

(क) माता पुत्र्यै धनं ददाति। 

अन्य वाक्यः —

(ख) माता पुत्राय मोदकं ददाति। 

(ग) माता पाचिकायै वेतनं ददाति।

(घ) माता आपणिकाय रूप्यकाणि ददाति।

(ङ) माता याचकाय भोजनं ददाति।

(च) माता पितामह्यै वस्त्रं ददाति। 

---  

८. उदाहरणानुसार रिक्तस्थानानि पूरयन्तु—

(यथा – 

गणेश → गणेशाय, गणेशाभ्याम्, गणेशेभ्य:

(क) भक्तः - भक्ताय   भक्ताभ्याम्   भक्तेभ्य:  

(ख) सेविका - सेविकायै सेविकाभ्याम् सेविका भ्य:   

(ग) अनुजा - अनुजायै अनुजाभ्याम् अनुजाभ्य: 

(घ) गृहिणी -  गृहिण्यै   गृहिणीभ्याम्   गृहिणीभ्यः    

(ड) कुमारी - कुमार्यै कुमारीभ्याम्  कुमारीभ्यः    

(च) वन - वनाय  वनाभ्याम्  वनेभ्य:     

(छ) मित्र - मित्राय  मित्राभ्याम्   मित्रेभ्य:      

---

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।