Skip to main content

LP 6.2 Class- VI, Subject - Sanskrit LP 6.2 NCERT - दीपकम् Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim


शिक्षक डायरी हेतु पाठ योजना

कक्षा: षष्ठी (Class VI)

विषय: संस्कृत

पाठ: पाठ – 2, एषः कः? एषा का? एतत् किम्?

पाठ्यपुस्तकम्: NCERT – दीपकम्

शिक्षानीति: राष्ट्रीय शिक्षा नीति – 2020

भाषा: संस्कृत

Class- VIII,

Subject - Sanskrit 

NCERT - दीपकम् 

Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim

--- 

1. संकल्पनाः (Concepts 1, 2, 3)


1. प्रश्नवाचक सर्वनामशब्दानाम् परिचयः – एषः, एषा, एतत्



2. लिंगभेदेन शब्दानां प्रयोगः – पुंल्लिंग, स्त्रीलिंग, नपुंसकलिंग



3. सर्वनामशब्दानां प्रयोगः वाक्येषु 

---


2. अधिगम-प्राप्तफलानि (Learning Outcomes – NCERT अनुसारम्)


छात्राः प्रश्नवाचक शब्दानां (एषः, एषा, एतत्) रूपानि जानन्ति।


छात्राः लिंगानुसारं शब्दानां यथोचितं प्रयोगं कुर्वन्ति।


छात्राः चित्राणि दृष्ट्वा उत्तरं संस्कृतभाषया दातुं शक्नुवन्ति।


संवादरूपेण प्रश्नोत्तरं संस्कृतभाषया पठन्ति वा कथयन्ति।




---


3. शिक्षणविधयः (Pedagogical Strategies)


चित्रदर्शनेन शिक्षणम् – वस्तुनि चित्राणि दर्शयित्वा ‘एषः कः?’ इत्यादि प्रश्नाः।


संवादात्मक विधिः – छात्रैः शिक्षकः सह संवाद निर्माणः।


जोड़ी कार्यम् – द्वयेन सह अभ्यासः, प्रश्नोत्तरं।


रचनात्मक खेला: – "चित्रं दृष्ट्वा नाम वद" अथवा “वस्तुं छित्वा चिनोतु”।


ICT उपयोगः – स्लाइड् प्रस्तुति, ऑडियो-विजुअल अभ्यास सामग्री।




---


4. अन्यविषयानां सह एकीकरणम् (Integration with Other Subjects)


हिन्दी – हिन्दी सर्वनामों (यह, वह) सह तुलनात्मक अध्ययनम्।


चित्रकला – वस्तूनां चित्राणि निर्माणं।


अंग्रेजी – He/She/It शब्दानां तुलनया समझ।


कला एवं रंगकर्म – संवादनाटकद्वारा प्रस्तुति।




---


5. मूल्यांकनम् (Assessment – Item Format)


प्रकारः प्रश्नः मूल्यांकन कौशलम्


वस्तुनिष्ठम् एषा किम्? (चित्रं प्रदत्तम्) स्मरणम्

लघुः उत्तरः “एतत्” शब्दस्य प्रयोगेन वाक्यं रचत। अनुप्रयोगः

संवादलेखनम् छात्रौ द्वौ मिलित्वा संवादं लिखत। सृजनम्

चित्राधारितम् चित्रं दृष्ट्वा उत्तरं संस्कृतभाषया लिखत। विश्लेषणम्




---


6. संसाधनानि (Resources – Digital/Physical)


डिजिटल: Diksha App, संस्कृत चित्रशाला, PowerPoint स्लाइड्स, YouTube विडियो (एषः कः?)


भौतिक: शब्दचित्र-पत्राः, वस्तुनामकपट्टिकाः, NCERT पुस्तक, अभ्यासपत्रम्




---


7. 21वीं शताब्द्याः कौशलाः / नैतिकशिक्षा / व्यवसायिककौशलम्


21वीं सदी कौशलम्: दृश्य-श्रव्य विश्लेषण, मौखिक अभिव्यक्ति, सहयोग


नैतिकशिक्षा: भाषा-आदरः, धैर्यम्, श्रवण-कौशलम्


व्यावसायिक कौशलम्: संवाद-कला, नेतृत्व कौशलं, प्रस्तुति-कौशलं




---


8. विस्तारः / यथार्थजीवनोपयोगः (Extension / Real Life Applications)


दैनिकजीवने वस्तूनां विषये संस्कृतप्रश्नोपयोगः – (एषः कः?)


विद्यालये संस्कृत संवादानां अभ्यासः


दृश्योपयोगेन चित्रवर्णनं संस्कृतभाषया


वस्तुनामानां बोधनं त्रिभाषीय दृष्ट्या – संस्कृत, हिन्दी, अंग्रेजी




---



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।