LP 6.2 Class- VI, Subject - Sanskrit LP 6.2 NCERT - दीपकम् Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim
शिक्षक डायरी हेतु पाठ योजना
कक्षा: षष्ठी (Class VI)
विषय: संस्कृत
पाठ: पाठ – 2, एषः कः? एषा का? एतत् किम्?
पाठ्यपुस्तकम्: NCERT – दीपकम्
शिक्षानीति: राष्ट्रीय शिक्षा नीति – 2020
भाषा: संस्कृत
Class- VIII,
Subject - Sanskrit
NCERT - दीपकम्
Lesson - 5 Aisha Kaha, Aisha Kaa, Aitat Kim
---
1. संकल्पनाः (Concepts 1, 2, 3)
1. प्रश्नवाचक सर्वनामशब्दानाम् परिचयः – एषः, एषा, एतत्
2. लिंगभेदेन शब्दानां प्रयोगः – पुंल्लिंग, स्त्रीलिंग, नपुंसकलिंग
3. सर्वनामशब्दानां प्रयोगः वाक्येषु
---
2. अधिगम-प्राप्तफलानि (Learning Outcomes – NCERT अनुसारम्)
छात्राः प्रश्नवाचक शब्दानां (एषः, एषा, एतत्) रूपानि जानन्ति।
छात्राः लिंगानुसारं शब्दानां यथोचितं प्रयोगं कुर्वन्ति।
छात्राः चित्राणि दृष्ट्वा उत्तरं संस्कृतभाषया दातुं शक्नुवन्ति।
संवादरूपेण प्रश्नोत्तरं संस्कृतभाषया पठन्ति वा कथयन्ति।
---
3. शिक्षणविधयः (Pedagogical Strategies)
चित्रदर्शनेन शिक्षणम् – वस्तुनि चित्राणि दर्शयित्वा ‘एषः कः?’ इत्यादि प्रश्नाः।
संवादात्मक विधिः – छात्रैः शिक्षकः सह संवाद निर्माणः।
जोड़ी कार्यम् – द्वयेन सह अभ्यासः, प्रश्नोत्तरं।
रचनात्मक खेला: – "चित्रं दृष्ट्वा नाम वद" अथवा “वस्तुं छित्वा चिनोतु”।
ICT उपयोगः – स्लाइड् प्रस्तुति, ऑडियो-विजुअल अभ्यास सामग्री।
---
4. अन्यविषयानां सह एकीकरणम् (Integration with Other Subjects)
हिन्दी – हिन्दी सर्वनामों (यह, वह) सह तुलनात्मक अध्ययनम्।
चित्रकला – वस्तूनां चित्राणि निर्माणं।
अंग्रेजी – He/She/It शब्दानां तुलनया समझ।
कला एवं रंगकर्म – संवादनाटकद्वारा प्रस्तुति।
---
5. मूल्यांकनम् (Assessment – Item Format)
प्रकारः प्रश्नः मूल्यांकन कौशलम्
वस्तुनिष्ठम् एषा किम्? (चित्रं प्रदत्तम्) स्मरणम्
लघुः उत्तरः “एतत्” शब्दस्य प्रयोगेन वाक्यं रचत। अनुप्रयोगः
संवादलेखनम् छात्रौ द्वौ मिलित्वा संवादं लिखत। सृजनम्
चित्राधारितम् चित्रं दृष्ट्वा उत्तरं संस्कृतभाषया लिखत। विश्लेषणम्
---
6. संसाधनानि (Resources – Digital/Physical)
डिजिटल: Diksha App, संस्कृत चित्रशाला, PowerPoint स्लाइड्स, YouTube विडियो (एषः कः?)
भौतिक: शब्दचित्र-पत्राः, वस्तुनामकपट्टिकाः, NCERT पुस्तक, अभ्यासपत्रम्
---
7. 21वीं शताब्द्याः कौशलाः / नैतिकशिक्षा / व्यवसायिककौशलम्
21वीं सदी कौशलम्: दृश्य-श्रव्य विश्लेषण, मौखिक अभिव्यक्ति, सहयोग
नैतिकशिक्षा: भाषा-आदरः, धैर्यम्, श्रवण-कौशलम्
व्यावसायिक कौशलम्: संवाद-कला, नेतृत्व कौशलं, प्रस्तुति-कौशलं
---
8. विस्तारः / यथार्थजीवनोपयोगः (Extension / Real Life Applications)
दैनिकजीवने वस्तूनां विषये संस्कृतप्रश्नोपयोगः – (एषः कः?)
विद्यालये संस्कृत संवादानां अभ्यासः
दृश्योपयोगेन चित्रवर्णनं संस्कृतभाषया
वस्तुनामानां बोधनं त्रिभाषीय दृष्ट्या – संस्कृत, हिन्दी, अंग्रेजी
---
Comments
Post a Comment