Skip to main content

7.4.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -4, न लभ्यते चेत् आम्लं द्राक्षाफलम् Class- 7th, Subject - Sanskrit, Lesson-4, Na Labhyate Amlam DrakshaPhalam NCERT - दीपकम् / Deepakam

 7.4.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -4,  न लभ्यते चेत् आम्लं द्राक्षाफलम्

     Class- 7th,  Subject - Sanskrit,  

Lesson-4,  Na Labhyate Amlam DrakshaPhalam 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः


1. एकः शृगालः इति गीतस्य साभिनयं   कक्षायां गानं कुर्वन्तु।

उत्तर: -  छात्रा: स्वयं कुर्वन्तु ।


2. एकपदेन वा द्विपदेन उत्तर लिखिए

(नीचे दिए गए प्रश्नों के संक्षिप्त उत्तर लिखिए)

(क) कः वनं गच्छति?

शृगालः  

(ख) शृगालः कां पश्यति?

👉 द्राक्षालताम्। 

(ग) शृगालस्य मुखे किं जायते?

👉  रस:/  लालसा। 

(घ) शृगालः किं पश्यति?

👉 द्राक्षाफलम्।

(ङ) द्राक्षाफलं कुत्र दृश्यते?

👉 ऊर्ध्वे।/  लतासु उपरि 

(च) किं शृगालः पुनः पुनः उत्पतति? (आम्/न)

👉 आम्।

(छ) किं शृगालः द्राक्षाफलं प्राप्नोति? (आम्/न)

👉 न। 


---

3. पूर्ण वाक्य में उत्तर लिखिए

(नीचे दिए प्रश्नों के उत्तर स्पष्ट वाक्य रूप में दीजिए)

(क) शृगालः कथं वनं गच्छति?

शृगालः पिपासया बुभुक्षया वनं गच्छति। 

(ख) वनं गत्वा शृगालस्य किं जायते? 

वनं गत्वा शृगालः श्रान्तः जायते, खिन्नः च जायते। 

(ग) शृगालः  द्राक्षाफलं कुत्र पश्यति?

शृगालः वामतः, दक्षिणतः, अग्रतः, पृष्ठतः पश्यति, विशेषतः लतासु उपरि द्राक्षाफलं पश्यति। 

(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते?

द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते। 

(ङ) अन्ते शृगालः किं वदति?

अन्ते शृगालः वदति “आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्” तथाऽपश्चात् पलायते।  


 प्रश्न ४: उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचितक्रियापदानि  लिखन्तु । 

---

(क) वन्दते (√वन्द् — आत्मनेपदी क्रिया)

पुरुष / वचन-  एकवचन द्विवचन बहुवचन

प्रथम पुरुष  वन्दते वन्देते वन्दन्ते

मध्यम पुरुष  वन्दसे वन्देथे वन्दध्वे

उत्तम पुरुष  वन्दे वन्दावहे वन्दामहे  

(ख) पलायते (√पलाय् — आत्मनेपदी क्रिया)

पुरुष / वचन एकवचन द्विवचन बहुवचन

प्रथम पुरुष पलायते पलायेते पलायन्ते

मध्यम पुरुष पलायसे पलायेथे पलायध्वे

उत्तम पुरुष पलाये पलायावहे पलायामहे 

---

(ग) जायते (√जन् — आत्मनेपदी क्रिया)

पुरुष / वचन एकवचन द्विवचन बहुवचन

प्रथम पुरुष जायते जायेते जायन्ते

मध्यम पुरुष जायसे जायेथे जायध्वे

उत्तम पुरुष जाये जायावहे जायामहे  

---

 प्रश्न ५ – उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन–बहुवचनरूपाणि लिखत। 

धातुः एकवचनम् द्विवचनम् बहुवचनम् 

कम्प्-  कम्पते कम्पेते कम्पन्ते

वर्ध्- वर्धते वर्धेते वर्धन्ते

वृत्- वर्तते वर्तेते वर्तन्ते

प्रकाश्- प्रकाशते प्रकाशेते प्रकाशन्ते

वन्द्- वन्दे वन्देथे वन्दिरे

याच्- याचते याचेते याचन्ते

लज्- लजसे लजेथे लजध्वे

वीक्ष्- वीक्षते वीक्षेते वीक्षन्ते

सेव्- सेवते सेवेते सेवन्ते 

वन्द्- वन्दसे वन्देथे वन्दध्वे

शुभ्-  शोभते शोभेते शोभन्ते 

--

प्रश्न 6: उदाहरणानुसार वाक्यद्वयं लिखत। 

यथा – शत्रुः (पलाय) → शत्रुः पलायते 

चोरा: (पलाय) → चोरा: पलायन्ते 


(क)  वृक्षः (वर्ध) → वृक्षा: वर्धन्ते

बालाः (वर्ध) बालाः वर्धन्ते 


(ख) छात्रा: (वन्द) → छात्रा: वन्दन्ते

भक्ताः (वन्द)- भक्ताः वन्दन्ते 


(ग) वैद्य: (वीक्ष) → वैद्य: वीक्षते

प्रेषकाः (वीक्ष) - प्रकषकाः वीक्षन्ते 


(घ) कर्मचारी (सेव) → कर्मचारी सेवते

महिला (सेव)- महिलाः सेवन्ते


(ङ) वृक्ष: (कम्प) → वृक्ष: कम्पते 

रुग्णाः (कम्प)- रुग्णाः 'कम्पन्ते 

---

प्रश्न 7: उदाहरणं दृष्ट्वा वाक्यानि उचितरूपेण पूरयन्तु —

(क) शुनकं दृष्ट्वा बालकस्य भयम् जायते। 

(ख) मूकः मार्जारं दृष्ट्वा पलायते

(ग) रात्रिकाले मार्गदीपाः प्रकाशन्ते

(घ) अहं देवं वन्दे

(ङ) त्वं किमर्थं लज्जसे

(च) वयं देशं सेवामः। 

---


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।