7.4.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -4, न लभ्यते चेत् आम्लं द्राक्षाफलम् Class- 7th, Subject - Sanskrit, Lesson-4, Na Labhyate Amlam DrakshaPhalam NCERT - दीपकम् / Deepakam
7.4.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -4, न लभ्यते चेत् आम्लं द्राक्षाफलम्
Class- 7th, Subject - Sanskrit,
Lesson-4, Na Labhyate Amlam DrakshaPhalam
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु।
उत्तर: - छात्रा: स्वयं कुर्वन्तु ।
2. एकपदेन वा द्विपदेन उत्तर लिखिए
(नीचे दिए गए प्रश्नों के संक्षिप्त उत्तर लिखिए)
(क) कः वनं गच्छति?
→ शृगालः
(ख) शृगालः कां पश्यति?
👉 द्राक्षालताम्।
(ग) शृगालस्य मुखे किं जायते?
👉 रस:/ लालसा।
(घ) शृगालः किं पश्यति?
👉 द्राक्षाफलम्।
(ङ) द्राक्षाफलं कुत्र दृश्यते?
👉 ऊर्ध्वे।/ लतासु उपरि
(च) किं शृगालः पुनः पुनः उत्पतति? (आम्/न)
👉 आम्।
(छ) किं शृगालः द्राक्षाफलं प्राप्नोति? (आम्/न)
👉 न।
---
3. पूर्ण वाक्य में उत्तर लिखिए
(नीचे दिए प्रश्नों के उत्तर स्पष्ट वाक्य रूप में दीजिए)
(क) शृगालः कथं वनं गच्छति?
→ शृगालः पिपासया बुभुक्षया वनं गच्छति।
(ख) वनं गत्वा शृगालस्य किं जायते?
→ वनं गत्वा शृगालः श्रान्तः जायते, खिन्नः च जायते।
(ग) शृगालः द्राक्षाफलं कुत्र पश्यति?
→ शृगालः वामतः, दक्षिणतः, अग्रतः, पृष्ठतः पश्यति, विशेषतः लतासु उपरि द्राक्षाफलं पश्यति।
(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते?
→ द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते।
(ङ) अन्ते शृगालः किं वदति?
→ अन्ते शृगालः वदति “आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्” तथाऽपश्चात् पलायते।
प्रश्न ४: उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचितक्रियापदानि लिखन्तु ।
---
(क) वन्दते (√वन्द् — आत्मनेपदी क्रिया)
पुरुष / वचन- एकवचन द्विवचन बहुवचन
प्रथम पुरुष वन्दते वन्देते वन्दन्ते
मध्यम पुरुष वन्दसे वन्देथे वन्दध्वे
उत्तम पुरुष वन्दे वन्दावहे वन्दामहे
(ख) पलायते (√पलाय् — आत्मनेपदी क्रिया)
पुरुष / वचन एकवचन द्विवचन बहुवचन
प्रथम पुरुष पलायते पलायेते पलायन्ते
मध्यम पुरुष पलायसे पलायेथे पलायध्वे
उत्तम पुरुष पलाये पलायावहे पलायामहे
---
(ग) जायते (√जन् — आत्मनेपदी क्रिया)
पुरुष / वचन एकवचन द्विवचन बहुवचन
प्रथम पुरुष जायते जायेते जायन्ते
मध्यम पुरुष जायसे जायेथे जायध्वे
उत्तम पुरुष जाये जायावहे जायामहे
---
प्रश्न ५ – उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन–बहुवचनरूपाणि लिखत।
धातुः एकवचनम् द्विवचनम् बहुवचनम्
कम्प्- कम्पते कम्पेते कम्पन्ते
वर्ध्- वर्धते वर्धेते वर्धन्ते
वृत्- वर्तते वर्तेते वर्तन्ते
प्रकाश्- प्रकाशते प्रकाशेते प्रकाशन्ते
वन्द्- वन्दे वन्देथे वन्दिरे
याच्- याचते याचेते याचन्ते
लज्- लजसे लजेथे लजध्वे
वीक्ष्- वीक्षते वीक्षेते वीक्षन्ते
सेव्- सेवते सेवेते सेवन्ते
वन्द्- वन्दसे वन्देथे वन्दध्वे
शुभ्- शोभते शोभेते शोभन्ते
--
प्रश्न 6: उदाहरणानुसार वाक्यद्वयं लिखत।
यथा – शत्रुः (पलाय) → शत्रुः पलायते
चोरा: (पलाय) → चोरा: पलायन्ते
(क) वृक्षः (वर्ध) → वृक्षा: वर्धन्ते
बालाः (वर्ध) बालाः वर्धन्ते
(ख) छात्रा: (वन्द) → छात्रा: वन्दन्ते
भक्ताः (वन्द)- भक्ताः वन्दन्ते
(ग) वैद्य: (वीक्ष) → वैद्य: वीक्षते
प्रेषकाः (वीक्ष) - प्रकषकाः वीक्षन्ते
(घ) कर्मचारी (सेव) → कर्मचारी सेवते
महिला (सेव)- महिलाः सेवन्ते
(ङ) वृक्ष: (कम्प) → वृक्ष: कम्पते
रुग्णाः (कम्प)- रुग्णाः 'कम्पन्ते
---
प्रश्न 7: उदाहरणं दृष्ट्वा वाक्यानि उचितरूपेण पूरयन्तु —
(क) शुनकं दृष्ट्वा बालकस्य भयम् जायते।
(ख) मूकः मार्जारं दृष्ट्वा पलायते।
(ग) रात्रिकाले मार्गदीपाः प्रकाशन्ते।
(घ) अहं देवं वन्दे।
(ङ) त्वं किमर्थं लज्जसे?
(च) वयं देशं सेवामः।
---
Comments
Post a Comment