8.1.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -1 संगच्छध्वं संवदध्वम् Class- 8th, Subject - Sanskrit, Lesson-1 SanGachadhvam SangVadadhvam NCERT - दीपकम् / Deepakam
8.1.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठः -1 संगच्छध्वं संवदध्वम्
Class- 8th, Subject - Sanskrit,
Lesson-1 SanGachadhvam SangVadadhvam
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
प्रश्न 2: अधोलिखितानां प्रश्नानाम् उत्ताराणि पूर्णवाक्येन लिखत —
(क) सर्वेषां मनः कीदृशं भवेत्?
उत्तर: सर्वेषां मनः समानं (समत्वयुक्तं) भवेत्।
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?
उत्तर: सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः अस्ति यः — सर्वे मिलित्वा एकमतपूर्वकं कार्यं कुर्वन्तु।
(ग) सर्वे किं परित्यज ऐक्यभावेन जीवेम?
उत्तर: सर्वे द्वेषं/ भेदभावं परित्यज ऐक्यभावेन जीवेम।
(घ) अस्मिन् पाठे का प्रेरणा अस्ति?
उत्तर: अस्मिन् पाठे एकता, समभाव, सहकार्य एवं शान्तिपूर्वक जीवनयापनस्य प्रेरणा अस्ति।
---
प्रश्न 3: रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
प्रश्न: कः सर्वत्र व्याप्तः अस्ति?
(ख) वयं ईश्वरं नमामः।
प्रश्न: वयं कं नमामः?
(ग) वयं ऐक्यभावेन जीवनम्।
प्रश्न: वयं केन जीवनम्?
(घ) ईश्वरस्य प्रार्थना शान्तिं प्रापयेत्।
प्रश्न: कस्य प्रार्थना शान्तिं प्रापयेत्?
(ङ) अहं समाजाय श्रमं करिष्यामि।
प्रश्न: अहं कस्मै श्रमं करिष्यामि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः।
प्रश्न: अयं पाठः कुत:/ कस्मात् सङ्कलितः?
(छ) वेदस्य अपरं नाम श्रुतिः।
प्रश्न: कस्य अपरं नाम श्रुतिः?
(ज) मन्त्राः वेदेषु भवन्ति।
प्रश्न: मन्त्राः कुत्र भवन्ति?
---
प्रश्न 4. पठितानां शब्दानां चिन्ताम् अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत —
(क)
(क) सङ्गच्छध्वं ...................... सं वो .......................... जानताम् ।
देवा ...................... यथा पूर्वे सं .............................. उपासते ।
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सं जानाना उपासते ॥
(ख) समानो मन्त्रः ....................... समानी समानं ........................ सह चित्तमेषाम् ।
............................. मन्त्रमभिमन्त्रये वः समानेन वो ........................... जुहोमि ।
समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि ॥
(ग) समानी व ............................ समाना .......................... वः ।
समानमस्तु वो ......................... यथा वः .......................... ।
समानी व आकूति: समाना हृदयानि व: ।
समानमस्तु वो मनो यथा व: सुसहासति ॥
---
प्रश्न 5. पाठे प्रयुक्तानां शब्दानां भावानुसारं परस्परं योजयत —
(क) संगच्छध्वम् – मिलित्वा चलत
(ख) संवदध्वम् – एकस्वरेण वदत
(ग) मनः – चित्तम्
(घ) उपासते – सेवन्ते
(ङ) वसूनि – धनानि
(च) विश्वानि – समस्तानि
(छ) आकूतिः – सङ्कल्पः
---
प्रश्न 6. उदाहरणानुसारं लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तनं कुरुत —
उदाहरण:
बालिका: नृत्यन्ति। → बालिका: नृत्यन्तु।
(क) बालकः हसति। → बालकः हसतु।
(ख) युवान् तत्र गच्छथः। → युवान् तत्र गच्छतम्।
(ग) यूयं धावथ। → यूयं धावत।
(घ) आवां लिखावः। → आवां लिखाव।
(ङ) वयं पठामः। → वयं पठाम।
---
Comments
Post a Comment