Skip to main content

8.1.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -1 संगच्छध्वं संवदध्वम् Class- 8th, Subject - Sanskrit, Lesson-1 SanGachadhvam SangVadadhvam NCERT - दीपकम् / Deepakam

                8.1.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

                     पाठः -1 संगच्छध्वं संवदध्वम्  

     Class- 8th,  Subject - Sanskrit,  

Lesson-1  SanGachadhvam SangVadadhvam 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 


प्रश्न 2: अधोलिखितानां प्रश्नानाम् उत्ताराणि पूर्णवाक्येन लिखत —

(क) सर्वेषां मनः कीदृशं भवेत्?

उत्तर: सर्वेषां मनः समानं (समत्वयुक्तं) भवेत्।

(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?

उत्तर: सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः अस्ति यः — सर्वे मिलित्वा एकमतपूर्वकं कार्यं कुर्वन्तु।

(ग) सर्वे किं परित्यज ऐक्यभावेन जीवेम?

उत्तर: सर्वे द्वेषं/ भेदभावं परित्यज ऐक्यभावेन जीवेम। 

(घ) अस्मिन् पाठे का प्रेरणा अस्ति?

उत्तर: अस्मिन् पाठे एकता, समभाव, सहकार्य एवं शान्तिपूर्वक जीवनयापनस्य प्रेरणा अस्ति।

---

प्रश्न 3: रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —

(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।

प्रश्न: कः सर्वत्र व्याप्तः अस्ति?

(ख) वयं ईश्वरं नमामः।

प्रश्न:  वयं कं नमामः? 

(ग) वयं ऐक्यभावेन जीवनम्। 

प्रश्न: वयं केन जीवनम्? 

(घ) ईश्वरस्य प्रार्थना शान्तिं प्रापयेत्।

प्रश्न: कस्य प्रार्थना शान्तिं प्रापयेत्? 

(ङ) अहं समाजाय श्रमं करिष्यामि।

प्रश्न: अहं कस्मै श्रमं करिष्यामि?    

(च) अयं पाठः ऋग्वेदात् सङ्कलितः। 

प्रश्न: अयं पाठः कुत:/ कस्मात्  सङ्कलितः? 

(छ) वेदस्य अपरं नाम श्रुतिः।

प्रश्न: कस्य अपरं नाम श्रुतिः?  

(ज) मन्त्राः वेदेषु भवन्ति।

प्रश्न:  मन्त्राः कुत्र भवन्ति?

--- 

प्रश्न 4. पठितानां शब्दानां चिन्ताम् अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत — 

(क)

(क) सङ्गच्छध्वं ...................... सं वो .......................... जानताम् । 

देवा ...................... यथा पूर्वे सं .............................. उपासते ।

 संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।

देवा भागं यथा पूर्वे सं जानाना उपासते ॥ 


(ख) समानो मन्त्रः ....................... समानी समानं ........................ सह चित्तमेषाम् । 

      ............................. मन्त्रमभिमन्त्रये वः समानेन वो ........................... जुहोमि । 

 समानो मन्त्रः समितिः समानी

समानं मनः सह चित्तमेषाम् ।

समानं मन्त्रमभिमन्त्रये वः

समानेन वो हविषा जुहोमि ॥ 


(ग) समानी व ............................ समाना .......................... वः । 

     समानमस्तु वो ......................... यथा वः .......................... ।

 समानी व आकूति: समाना हृदयानि व: ।

समानमस्तु वो मनो यथा व: सुसहासति ॥ 

--- 

प्रश्न 5. पाठे प्रयुक्तानां शब्दानां भावानुसारं परस्परं योजयत —  

(क) संगच्छध्वम् –  मिलित्वा चलत 

(ख) संवदध्वम् –    एकस्वरेण वदत 

(ग) मनः – चित्तम् 

(घ) उपासते –  सेवन्ते 

(ङ) वसूनि – धनानि 

(च) विश्वानि – समस्तानि 

(छ) आकूतिः –  सङ्कल्पः 

---

प्रश्न 6. उदाहरणानुसारं लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तनं कुरुत —

उदाहरण:

बालिका:  नृत्यन्ति। → बालिका:  नृत्यन्तु।

(क) बालकः हसति। → बालकः हसतु।

(ख) युवान् तत्र गच्छथः। → युवान् तत्र गच्छतम्।

(ग) यूयं धावथ। → यूयं धावत।

(घ) आवां लिखावः। → आवां लिखाव।

(ङ) वयं पठामः। → वयं पठाम। 

---




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।