Skip to main content

8.2.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -2 अल्पानामपि वस्तूनां संहति: कार्यसाधिका Class- 8th, Subject - Sanskrit, Lesson-2 Alpanaampi Vastunaam SanhatiH KaryaSadhakaa NCERT - दीपकम् / Deepakam

                 8.2.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

                     पाठः -2  अल्पानामपि वस्तूनां संहति: कार्यसाधिका

     Class- 8th,  Subject - Sanskrit,  

Lesson-2  Alpanaampi Vastunaam SanhatiH KaryaSadhakaa

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 


1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत –

(क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति? 

उत्तर - (क) उत्तराखण्डम् 

(ख) सर्वत्र कः प्रसृतः?

उत्तर - (ख) अन्धकारः

(ग) कः सर्वान् प्रेरयन् अवदत्?

उत्तर - (ग) सुधीरः

(घ) कः हितोपदेशस्य कथां श्रावयति?

उत्तर - (घ) सुधीरः

(ङ) कपोतराजस्य नाम किम्?

उत्तर - (ङ) चित्रग्रीवः

(च) व्याधः कान् विकीर्य जालं प्रसारितवान्?

उत्तर - (च) तण्डुलकणान्

(छ) विपत्काले विस्मयः कस्य लक्षणम्?

उत्तर - (छ) कापुरुषलक्षणम्

(ज) चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति?

उत्तर - (ज) चित्रवने

(झ) चित्रग्रीवः हिरण्यकं कथं सम्बोधयति? 

उत्तर - (झ) सखे हिरण्यक

(ञ) पूर्वं केषां पाशान् छिनत्तु इति चित्रग्रीवः वदति? 

उत्तर - (ञ) मदाश्रितानाम् 


2. पूर्णवाक्येन उत्तरम् लिखत -

(क) यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्? 

उत्तर - (क) श्रीकेदारक्षेत्रम् आरोहन्तः सति तीव्रवृष्टिः आरब्धा।

(ख) सर्वे उच्चस्वरेण किं प्रार्थयन्त?

उत्तर - (ख) सर्वे उच्चस्वरेण “हे भगवन्! रक्ष अस्मान् रक्ष” इति प्रार्थयन्त।

(ग) असम्भवं कार्य कथं कर्तुं शक्यते इति नायकः उक्तवान्?

उत्तर - (ग) आत्मविश्वासबलेन असम्भवम् अपि कार्यम् सम्भूय कर्तुं शक्यते इति सुधीरः अवदत।

(घ) निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति ?

उत्तर - (घ) चित्रग्रीवः निर्जने वने तण्डुलकणदर्शनं कृत्वा व्याधस्य सम्भावनां निरूपयति।

(ङ) किं नीतिवचनं प्रसिद्धम्?

उत्तर - (ङ) “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” इति नीतिवचनं प्रसिद्धम्।

(च) व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?

उत्तर - (च) चित्रग्रीवः पाशविमुक्तये हिरण्यकं आदेशं दत्तवान्।

(छ) हिरण्यकः किमर्थं तूष्णीं स्थितः?

उत्तर - (छ) कपोतानाम् अवपातशङ्कया हिरण्यकः तूष्णीं स्थितः।

(ज) पुलकितः हिरण्यकः चित्रग्रीवं कथं प्रशंसति?

उत्तर - (ज) चित्रग्रीवः हिरण्यकं “साधु मित्र! साधु” इति प्रशंसति।

(झ) कपोताः कथं आत्मरक्षणं कृतवन्तः?

उत्तर - (झ) कपोताः बुद्धिबलेन संघटनसामर्थ्येन च आत्मसंरक्षणं कृतवन्तः।

(ञ) नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?

उत्तर - (ञ) सुधीरस्य प्रेरणया सर्वे पुलनिर्माणे संलग्नाः जाताः।

----

३. अधोलिखितानि वाक्यानि पठित्वा ल्यप्-प्रत्ययान्तेषु परिवर्तयत- 

उत्तर - (क) छात्रः कक्षां प्रविशति । संस्कृतं पठति ।      ➤ छात्रः कक्षां प्रविश्य संस्कृतं पठति । 

(ख) भक्तः मन्दिरम् आगच्छति । पूजां करोति ।           ➤ भक्तः मन्दिरम् आगत्य पूजां करोति । 

(ग) माता भोजनं निर्माति । पुत्राय ददाति ।                  ➤ माता भोजनं निर्माय पुत्राय ददाति ।

(घ) सुरेशः प्रातः उत्तिष्ठति । देवं नमति ।

 ➤ सुरेशः प्रातः उत्थाय देवं नमति ।

(ङ) रमा पुस्तकं स्वीकरोति । विद्यालयं गच्छति ।        ➤ रमा पुस्तकं स्वीकृत्य विद्यालयं गच्छति ।

(च) अहं गृहम् आगच्छामि । भोजनं करोमि ।               ➤ अहं गृहम् आगत्य भोजनं करोमि ।

(छ) तण्डुलकणान् विकिरति । जालं विस्तारयति ।       ➤ तण्डुलकणान् विकीर्य जालं विस्तीर्यति ।

(ज) व्याधः तण्डुलकणान् अवलोकते । भूमौ अवतरति । ➤ व्याधः तण्डुलकणान् अवलोक्य भूमौ अवतरति ।



४. उदाहरणानुसारम् उपसर्गयोजनेन क्त्वा-स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत - 

                    (सम्, आ, उप, उत्, वि, प्र)

उत्तर - (क) छात्रः गृहम् गत्वा भोजनं करोति ।     

छात्रः गृहम् आगत्य (आ+गम्+ल्यप्) भोजनं करोति


उदाहरण: छात्रः गृहम् आगच्छति।

(उपसर्ग — आ, मूल धातु — गम्)


(ख) माता वस्त्राणि क्षालयित्वा पचति ।              

माता वस्त्राणि प्रक्षाल्य (प्र+क्षाल्+ल्यप्) पचति ।


(ग) शिक्षकः श्लोकं लिखित्वा पाठयति ।             

➤ शिक्षकः श्लोकं विलिख्य (वि+लिख्+ ल्यप्) पाठयति।


(घ) रमा स्थित्वा गीतं गायति ।                        

➤ रमा उत्थाय (उत्+स्था+ल्यप्) गीतं गायति ।


(ङ) शिष्यः सर्वदा गुरुं नत्वा पठति ।                

➤ शिष्यः सर्वदा गुरुं प्रणम्य (प्र+नम्+ल्यप्) पठति ।


(च) लेखकः आलोचनं कृत्वा लिखति ।             ➤ लेखकः आलोचनां परिष्कृत्य (परि+कृ+ल्यप्) लिखति ।




 ५. पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत -

उत्तर - (क) सर्वैः एकचित्तीभूय जालमादाय उड्डीयताम्।

(ख) जालापहारकान् तान् अवलोक्य पश्चात् अधावत्।

(ग) अस्माकं मित्रं हिरण्यको नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति।

(घ) हिरण्यकः कपोतानाम् अवपातभयात् चकितस्तुष्णीम् स्थितः।

(ङ) यतोहि विपत्काले विस्मयः एवं कापुरुषलक्षणम्। 


६. पाठे प्रयुक्तेन ल्यप्-प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत

(क) विकीर्य — जालम्

(ख) विस्तीर्य — जालापहारकान्

(ग) अवतीर्य — उड्डीयताम्

(घ) अवलोक्य — तद्वचनम्

(ङ) एकचित्तीभूय — भूमौ

(च) प्रत्यभिज्ञाय — तण्डुलकणान्

उत्तर - 

(क) विकीर्य — तण्डुलकणान्

(ख) विस्तीर्य — जालम्

(ग) अवतीर्य — भूमौ

(घ) अवलोक्य — जालापहारकान्

(ङ) एकचित्तीभूय — उड्डीयताम्

(च) प्रत्यभिज्ञाय — तद्वचनम्


🔍 संक्षिप्त व्याख्या:

विकीर्य (वि + वि + क्त्वा) → अलग करके

विस्तीर्य (वि + स्तृ + क्त्वा) → फैलाकर

अवतीर्य (अव + तर् + क्त्वा) → उतरकर

अवलोक्य (अव + दृश् + क्त्वा) → देखकर

एकचित्तीभूय (एकचित्तः भूत्वा) → एकचित्त होकर

प्रत्यभिज्ञाय (प्रति + इष्) → प्रत्यगमन की इच्छा करनेवाला


७. समासयुक्तपदेन रिक्तस्थानं पूरयत- 

उत्तर - 

(क) गण्डक्याः तीरम् → गण्डकीतीरम्                    तस्मिन् = गण्डकीतीरे

(ख) तण्डुलानां कणाः → तण्डुलकणाः                   तान् = तण्डुलकणान् 

(ग) जालस्य अपहारकाः → जालापहारकाः             तान् = जालापहारकान्

(घ) अवपातात् भयम् → अवपातभयम्                   तस्मात् = अवपातभयात्

(ङ) कापुरुषाणां लक्षणम् → कापुरुषलक्षणम्            तस्मिन् = कापुरुषलक्षणे


८. सन्धिविच्छेदं कुरुत 

उत्तर - (क) इत्याकर्ण्य         = इति + आकर्ण्य

(ख) चित्रग्रीवोऽवदत्           = चित्रग्रीवः + अवदत्

(ग) बालकोऽत्र                   = बालकः + अत्र

(घ) धैर्यमथाभ्युदये              = धैर्यम् + अथ + अभ्युदये

(ङ) भोजनेऽप्यप्रवर्तनम्   = भोजने + अपि + अप्रवर्तनम्

(च) नमस्ते                         = नमः + ते

(छ) उपायश्चिन्तनीयः            = उपायः + चिन्तनीयः

(ज) व्याधस्तत्र                     = व्याधः + तत्र

(झ) हिरण्यकोऽप्याह           = हिरण्यकः + अपि + आह

(ञ) मूषकराजो गण्डकीतीरे  = मूषकराजः + गण्डकीतीरे

(ट) अतस्त्वाम्                     = अतः + त्वाम्

(ठ) कश्चित्                          = कः + चित्


--------- सम्पूर्णम् 



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।