Skip to main content

8.3.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -3 सुभाषितरसं पीत्वा जीवनं सफलं कुरु Class- 8th, Subject - Sanskrit, Lesson-3 SubhashitRasam Pitva Jeevanam Safalam Kuru NCERT - दीपकम् / Deepakam

                  8.3.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

                     पाठः -3  सुभाषितरसं पीत्वा जीवनं सफलं कुरु 

     Class- 8th,  Subject - Sanskrit,  

Lesson-3  SubhashitRasam Pitva Jeevanam Safalam Kuru 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 



१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) गीतानि के गायन्ति?
उत्तर:  देवा: 

(ख) कः बलं न वेत्ति ?
उत्तर: निर्बलः 

(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तर: पिकः 

(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तर: सिंहस्य 

(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तर: तरवः

(च) केन समं सख्यं न करणीयम् ?
उत्तर: दुर्जनेन

(छ) केन विना दैवं न सिध्यति?
उत्तर: पुरुषकारेण

 


२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –

(क) तरवः कदा नम्राः भवन्ति ?
उत्तर: तरवः फलोद्गमैः नम्राः भवन्ति ।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तर: समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तर: सत्पुरुषाणां स्वभावः परोपकाराय भवतियथा तरवः फलोद्गमैः नम्राः भवन्तिमेघाः जलैः नम्राः भवन्तितथा सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति ।

(घ) सत्यम् कदा सत्यम् न भवति ?

उत्तरम् - सत्यम् अप्रियं च अनृतं च न भवति । 

(ङ) दैवं कदा न सिध्यति ?

उत्तरम् - दैवं प्रयत्नेन विना न सिध्यति ।



३. स्तम्भयोः मेलनं कुरुत –

उत्तरम् -

1- 3

2-4

3-1 

4-2

5-5

6-7

7 -6

गायन्ति देवाः किल गीतकानि                 भारतभूमेः माहात्म्यवर्णनम्

गुणी गुणं वेत्ति                                     सज्जनः एव गुणानां मर्मज्ञः

भवन्ति नम्राः तरवः फलोद्रमैः                 सत्पुरुषाणां स्वाभाविकी नम्रता

यथा चतुर्भिः कनकं परीक्ष्यते                  सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते

अष्टौ गुणाः पुरुषं दीपयन्ति                     प्रज्ञादमःदानंकृतज्ञता इत्यादयः

दुर्जनेन समं सख्यं न कारयेत्                  दुष्टसङ्गः दुःखदः

एकेन चक्रेण न रथस्य गतिः                    केवलं दैवं प्रयत्नं विना असिद्धम्

 

४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत -

(फलोद्रमैःगुणम्कृतज्ञतासिद्ध्यति, श्रुतम्शीलेन)

उत्तरम् -

(क) गुणी गुणं वेत्ति न वेत्ति निर्गुणः ।

(ख) भवन्ति नम्राः तरवः फलोद्गमैः |

(ग) पुरुषः परीक्ष्यते कुलेनशीलेन, गुणेनकर्मणा।  

(घ) गुणाः पुरुषं दीपयन्ति - प्रज्ञाकौल्यंदमःश्रुतम् |

(ङ) दानं यथाशक्ति कृतज्ञता च ।

(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति |


५. समुचितं विकल्पं चिनुत-

(क) “गायन्ति देवाः किल गीतकानि" इत्यस्य श्लोकस्य मुख्यविषयः कः ?

(i) वसन्तस्य सौन्दर्यम्                  (ii) भारतभूमेः गौरवम्          (iii) कर्मणां फलम्          (iv) दानस्य प्रभावः

उत्तरम् - भारतभूमेः गौरवम्

 

(ख) "गुणी गुणं वेत्ति" इत्यत्र कः गुणं न जानाति ?

(i) गुणी                  (ii) निर्गुणः              (iii) पिकः               (iv) बली

उत्तरम् - निर्गुणः

 

(ग) “पिको वसन्तस्य गुणं न वायसः" इत्यस्य तात्पर्यं किम् ?

(i) पिकः मधुरं गायति न वायसः                (iii) वायसः अपि सरसं गानं करोति            

(ii) सुजन एव गुणं जानाति                      (iv) वसन्तः निर्गणः अस्ति

उत्तरम् - सुजन एव गुणं जानाति |

 

(घ) "भवन्ति नम्राः तरवः फलोद्रमैः" इत्यस्य। अर्थः कः ?

(i) वृक्षाणां कठोरता                               (ii) सत्पुरुषाणाम् उन्नतिः                      

(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति |            (iv) परोपकारिणां दुर्बलता

उत्तरम् - फलयुक्ताः वृक्षाः नम्राः भवन्ति |

 

(ङ) "न सा सभा यत्र न सन्ति वृद्धाः" इत्यत्र सभायाः महत्त्वं किम् ?

(i) सभा मनोरञ्जनाय भवति                             (ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति

(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः          (iv) सभा केवलं राजकार्यार्थं भवति

उत्तरम् - धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः |

 

(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?

(i) सः मित्रं भवति                                (ii) सः धनं ददाति

(iii) सः शिक्षां ददाति                            (iv) सः उष्णाङ्गारवद् हानिकरः भवति

उत्तरम् - सः उष्णाङ्गारवद् हानिकरः भवति |







Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।