Skip to main content

7.7.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -7, ईशावास्यम् इदं सर्वम् Class- 7th, Subject - Sanskrit, Lesson-7, IshaVasyaM Idam Sarvam NCERT - दीपकम् / Deepakam

 7.7.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -7,  ईशावास्यम् इदं सर्वम् 

     Class- 7th,  Subject - Sanskrit,  

Lesson-7,    IshaVasyaM Idam Sarvam

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः

१. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु -

(क) दैत्यराज: कः?
उत्तर: हिरण्यकशिपुः ।

(ख) के हिरण्यकशिपुं ध्यायन्ति?
उत्तर: सुरासुराः 

(ग) किं देवेभ्यः न दास्यन्ति?
उत्तर: अमृतम् 

(घ) कस्य दलनेन अपि सः जीवति?
उत्तर: गजस्य 

(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः?
उत्तर: पर्वतात् 

(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?
उत्तर: ब्रह्मणः 

(छ) हरिः कुत्र अस्ति इति कः वदति?
उत्तर: प्रह्लादः 

 

२. . अधः प्रदत्तनां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु -

(क) के भीता: तिष्ठन्ति?
उत्तर: सुरासुराः भीताः तिष्ठन्ति 

(ख) प्रह्लादः अहर्निशं किं करोति?
उत्तर: प्रह्लादः अहर्निशं नारायणं स्मरति 

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
उत्तर: राक्षसाः प्रह्लादं समुद्रे क्षिप्तवन्तः।

(घ) नृसिंह: कथं बहिः आगच्छति?
उत्तर: नृसिंहः स्तम्भात् बहिः आगच्छति 

(ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
उत्तर: हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति 


३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (तृतीया विभक्ति)-

उत्तर:

(ख) चमसेन           चमसाभ्याम्                   चमसैः
(
ग)  आचार्येण         आचार्याभ्याम्                   आचार्यै

(घ) आसन्देन       आसन्दाभ्याम्                   आसन्दै
(
ङ) बालिकया         बालिकाभ्याम्                बालिकाभिः
(
च) पेटिकया         पेटिकाभ्याम्                   पेटिकाभिः
(
छ) मित्रेण             मित्राभ्याम्                    मित्रैः
(
ज) वस्त्रेण,            वस्त्राभ्याम्                      वस्त्रै

 

४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -

(क) हिरण्यकशिपुः आगच्छति ।              

उत्तर: कः आगच्छति?

(ख) सुरासुराः सर्वे भीताः भविष्यन्ति ।       

उत्तर: के भीताः भविष्यन्ति?
(
ग) दैत्यराजः खड्गेन प्रहरति ।               

उत्तर: दैत्यराजः केन प्रहरति?
(
घ) अहं प्रह्लादं मारयिष्यामि ।                 

उत्तर: अहं कं मारयिष्यसि?
(
ङ) तात ! हरिस्तु सर्वत्र अस्ति ।             

उत्तर: तात ! हरिस्तु कुत्र अस्ति?
(
च) पुत्रस्य विषये वक्तुम् इच्छति ।            

उत्तर: कस्य विषये वक्तुम् इच्छति ?
(
छ) नृसिंहः निजनखैः हिरण्यकशिपुं मारितवान् ।

उत्तर: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?



५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु -

उत्तर:

(क) खड्गेन
(
ख) पददलनेन
(
ग) नारायणेन
(
घ) निजनखैः
(
ङ) शिक्षिकया

 

६. उदाहरणानुसारं संयोज्य लिखन्तु -

उत्तर:

(क) रमेशः
(
ख) सुरेश्वरः
(
ग) नागेन्द्रः
(
घ) गजेन्द्रः
(
ङ) मातेव
(
च) रामेति
(
छ) परोपकारः
(
ज) ममोपरि
(
झ) सूर्योदयः
(
ञ) रामेणोक्तम्
(
ट) तस्योपरि

 

७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्काले परिवर्तयन्तु -

उत्तर:

(क) सा आपणं गमिष्यति 
(
ख) रमा क्रीडाङ्गणे क्रीडिष्यति 
(
ग) बाला: फलानि खादिष्यन्ति 
(
घ) ताः योगासनं करिष्यन्ति 
(
ङ) अहं नित्यं पठिष्यामि 
(
च) त्वं कस्मिन् विषये वदिष्यसि?
(
छ) आवां पाठं लेखिष्यावः 
(
ज) यूयं शालां गमिष्यथ 
(
झ) ते बालिके वैद्ये भविष्यन्ति 
(
ञ) वयं श्लोकान् स्मरिष्यामः 


८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु -

उत्तर:

(ख) सः शालां गमिष्यति ।             तौ शालां गमिष्यतः ।          ते शालां गमिष्यन्ति ।

(ग) त्वं श्लोकं वदिष्यसि ।              युवां श्लोकं वदिष्यथः ।        यूयं श्लोकं वदिष्यथ ।

(घ) अहं पुस्तकानि दास्यामि ।       आवां पुस्तकानि दास्यावः ।    वयं पुस्तकानि दास्यामः ।

(ङ) छात्रः प्रदर्शनीं द्रक्ष्यति ।         छात्रौ प्रदर्शनीं द्रक्ष्यतः ।       छात्राः प्रदर्शनीं द्रक्ष्यन्ति ।

(च) अहं भगवद्गीतां श्रोष्यामि ।         आवां भगवद्गीतां श्रोष्यावः ।   वयं भगवद्गीतां श्रोष्यामः ।

(छ) बालिका कथां लेखिष्यति ।      बालिके कथां लेखिष्यतः ।     बालिकाः कथां लेखिष्यन्ति ।

(ज) त्वं किं खादिष्यसि ?            युवां किं खादिष्यथः ?        यूयं किं खादिष्यथ ।



Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।