Skip to main content

8.5.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 5 गीता सुगीता कर्तव्या Class- 8th, Subject - Sanskrit, Lesson-5 Geeta Sugeeta Kartavya NCERT - दीपकम् / Deepakam

                     8.5.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

पाठ - 5 गीता सुगीता कर्तव्या  

     Class- 8th,  Subject - Sanskrit,  

Lesson-5  Geeta Sugeeta Kartavya 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 


अभ्यास प्रश्न 

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत -

(क) श्रद्धावान् जनः किं लभते?

उत्तर -  ज्ञानम् 

(ख) कस्मात् सम्मोहः जायते?

उत्तर -  सङ्गात्

(ग) सम्मोहात् किं जायते?

उत्तर -  स्मृतिविभ्रमः

(घ) अर्जुनाय गीतां कः उपदिष्टवान्?

उत्तर -  कृष्णः

(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति?

उत्तर -  मम (ईश्वरस्य)


२. पूर्णवाक्येन उत्तरं लिखत -

(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते?

उत्तर -  अनुद्वेगकरं सत्यं प्रियं हितं च यत् वाक्यं तत् वाङ्मयं तपः उच्यते।

(ख) कीदृशः जनः स्थितधीः उच्यते?

उत्तर -  दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः च यः जनः सः स्थितधीः उच्यते।

(ग) जनः कथं प्रणश्यति?

उत्तर - ध्यायतो विषयान् पुंसः सङ्गः तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ।

(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति?

उत्तर -  यः सर्वकामान् त्यक्त्वा निर्ममो निरहङ्कारः चरतिसः उत्तमां शान्तिं प्राप्नोति।

(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति?

उत्तर -  उपदेशप्राप्तये त्रयः उपायाः भवन्ति - प्रणिपातेनपरिप्रश्नेनसेवया च।


3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत -

उत्तर -  (क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च 
योगी भवति।
(ग) अनुद्विग्नमनाः मुनिः 
स्थितधीः उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन 
सेवया च विद्धि।
(ङ) सम्मोहात् 
स्मृतिविभ्रमः भवति।

 

4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत -

उत्तर -  (क) उच्यते    गुरुः शिष्यं धर्मं उच्यते।
           (ख)           रामः लक्ष्मणः च वनं गतौ।
           (ग)             सः सत्यं न वदति।
           (घ) लब्ध्वा    सः धनं लब्ध्वा प्रसन्नः अभवत्।
           (ङ) कुर्यात्     सः कार्यं कुर्यात्।


5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत -

उत्तर -  (क) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेंद्रियः
(ख) 
स्वाध्यायाभ्यसनं चैव वाङ्गयं तप उच्यते।
(ग) सन्तुष्टः सततं योगी यतात्मा 
दृढनिश्चयः
(घ) 
क्रोधात् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः 
(ङ) तद्विद्धि 
प्रणिपातेन परिप्रश्नेन सेवया।

 

6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत -

उत्तर - 

उदाहरणम् – श्रद्धावान्      -     श्रद्धावती

        बुद्धिमान्         -  बुद्धिमती        

क. गुणवान्             -       गुणवती

ख. आयुष्मान्         -       आयुष्मती

ग. क्षमावान्             -       क्षमावती

घ. ज्ञानवान्            -       ज्ञानवती

ङ. श्रीमान्              -       श्रीमती 

 

7. समुचितेन पदेन सह स्तम्भौ मेलयत -

उत्तर -  (क) सर्वभूतानाम्      -        सर्वेषां प्राणिनाम् 

(ख) अनुद्विग्नमनाः     -        यस्य मनः विचलितं न भवति 

(ग) स्थितधीः           -        स्थिरमतिमान् 

(घ) परिप्रश्नेन           -        पुनः पुनः प्रश्नकरणेन 

(ङ) संयतेन्द्रियः        -        इन्द्रियसंयमी 

 

8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत -

उत्तर -  (क) श्रीमद्भगवद्गीता हिन्दुधर्मस्य प्रमुखः ग्रन्थः अस्ति । 
          (ख) एषः ग्रन्थः महाभारतस्य भीष्मपर्वणः भागः अस्ति । 
          (ग) अत्र भगवान् श्रीकृष्णः अर्जुनाय उपदेशं दत्तवान् । 

          (घ) गीता कर्मयोगंज्ञानयोगंभक्तियोगं च प्रतिपादयति । 

          (ङ) इयं जीवनस्य सारंधर्मस्य च मार्गं दर्शयति ।




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।