Skip to main content

6.11.1 कक्षा/ Class- VI/6 संस्कृतम्/ Sanskrit पाठ / Lesson- 11 पृथिव्यां त्रीणि रत्नानि / Prithivyaam Trini Ratnaani

 6.11.1 कक्षा/ Class- VI/6 

   संस्कृतम्/ Sanskrit   

    पाठ  /  Lesson- 11

  पृथिव्यां त्रीणि रत्नानि  / Prithivyaam Trini Ratnaani



पृथिव्यां त्रीणि रत्नानि, जलम् अन्नं सुभाषितम् ।

 मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।


पदच्छेद:-  

पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितं मूढैः पाषाण – खण्डेषु रत्न – संज्ञा विधीयते ।

अन्वयः – 

पृथिव्यां जलम् अन्नं सुभाषितम् (इति) त्रीणि रत्नानि (सन्ति) । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते । 

भावार्थ:-

पृथिव्यां त्रीणि रत्नानि सन्ति । तानि रत्नानि जलम् अन्नं सुभाषितं च भवन्ति । किन्तु मूर्खजना: तु पाषाणखण्डान् रत्नानि इति वदन्ति । 

शब्दार्था:-

पृथिव्याम् – पृथ्वी पर ।

त्रीणि-तीन ।

मूढैः – मूर्ख लोगों के द्वारा।

पाषाण – पत्थर |

संज्ञा – नाम |


 सरलार्थ -   

पृथिवी पर जल, अन्न और सुभाषित – ये तीन ही रत्न हैं। मूर्ख लोगों के द्वारा (हीरा, मोती, पुखराज आदि) पत्थर के टुकड़ों का नाम ‘रत्न’ दिया गया है।



यं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

पदच्छेद:- अयं निजः परः वा इति गणना लघुचेतसाम् उदारचरितानां तु वसुधा एव कुटुम्बकम्।

अन्वयः – अयं निजः परः वा इति गणना लघुचेतसां (जनानां भवति) । उदारचरितानां (जनानां) तु वसुधा एव कुटुम्बकम् (भवति)।

भावार्थ:- एषः स्वजनः अस्ति, एषः च परः जनः अस्ति इति एतादृशं चिन्तनं तु सङ्कुचितभावयुक्तानां जनानां भवति । येषाम् उदारस्वभावः अस्ति तेषां कृते तु सम्पूर्णा पृथ्वी एव परिवारः भवति ।

शब्दार्था:-

निजः – मेरा |

परः – पराया ।

लघु – छोटा ।

चेतसाम् – दिल वाले |

वसुधा – पृथ्वी ।

एव – ही।


 सरलार्थ - 

यह मेरा है, यह पराया है – ऐसी सोच (गणना) छोटे दिल वाले (लोगों) की होती है । उदार हृदय वालों के लिए (सम्पूर्ण) पृथ्वी ही परिवार है।





Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।